पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७९ यावद्राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ॥ तावद्व्यवर्धतेवाऽस्य धरण्यां पुत्रदर्शने ॥ २ ॥ न पश्यति रजोप्यस्य यदा रामस्य भूमिपः ॥ तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ ३ ॥ तस्य दक्षिणमन्वागात्कौसल्या बाहुमङ्गना || वामं चास्यान्वगात्पार्श्व कैकेयी भरतप्रिया ॥ ४ ॥ तां नयेन च संपन्नो धर्मेण विनयेन च ॥ उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥ ५ ॥ कैकेयि मा ममाङ्गानि स्प्राक्षीस्त्वं दुष्टचारिणी ॥ न हि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥ ६ ॥ ये च त्वामनुजीवन्ति नाहं तेषां न ते मम || केवलार्थपरां हि त्वां त्यक्तधर्मा त्यजाम्यहम् ॥ ७ ॥ अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् || अनुजानामि तत्सर्वमसिँल्लोके परत्र च ॥ ८ ॥ भरतप्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ॥ यन्मे से दद्यात्प्रीत्यर्थं मां मा तदत्तमागमत् ॥ ९ ॥ अथ रेणुसमुध्वस्तं तमुत्थाप्य नराधिपम् ॥ न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥ १० ॥ हत्वेव ब्राह्मणं कामात्स्पृष्ट्वाऽग्निमिव पाणिना || अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य तापसम् ॥ ११ ॥ निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ॥ राज्ञो नाति बभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ १२ ॥ वान् ॥ १ ॥ पश्यति रजोद्वारेणेतिशेषः । पुत्रदर्शने | लंत्वयिसंबन्धाभावः त्वत्संबन्धिष्वपिममसंबन्धोना- पुत्रदर्शननिमित्तं | धरण्यांरजोव्यवर्धत मन्निमित्तके- स्तीत्याह – येचेति । नाहंतेषामिति प्रभुरितिशेषः । नपुत्रदर्शनेनराजाकंचित्कालमाप्यायितोभवेदितिमत्वे- नतेमम शेषभूताइत्यर्थः ॥ ७ ॥ अग्निसाक्षिकमूढा वरजोव्यवर्धतेत्यर्थः । अथवा अस्यदेहोव्यवर्धत पुत्र- कथंनभार्यास्यामित्यत्राह- अगृह्णामिति । पर्यणयं प्र- दर्शनायोत्थायस्थितइत्यर्थः ।। २ ॥ आर्तः पीडितश- दक्षिणमनयं । अनुजानामि परित्यजामीत्यर्थः। इह रीरः । विषण्णः दुःखितः ||३|| बाहुमन्वागत् उद्ध- लोकेपरत्रच ऐहिकमामुष्मिकंचसर्वं त्वत्संबन्धेनाग- रणार्थमितिभावः । भरतप्रिया प्रियभरता । पार्श्वमि- त्यनेन कौसल्यावद्वाहुंनालम्बितवतीतिगम्यते ॥ ४ ॥ तं त्यजेयमित्यर्थः ॥ ८ ॥ प्रतीतः प्रमुदितइत्यर्थः । नयेन नीत्या । विनयेन सदाचारेण ॥ ५ ॥ नभार्या पित्रथैयदुदकादिकंदद्यात् तद्दत्तं मांमागमत् नोपति- नचबान्धवी त्वमितिशेषः । नचबान्धवी पत्नीत्वसंब- ष्ठेदित्यर्थः ॥ ९ ॥ न्यवर्तत तेनसहेतिशेषः न्धोपिनास्तीत्यर्थः । अण्णन्तत्वान्ङीप् ॥ ॥ नकेव- | तापसं तापसवेषधारिणं ॥ ११ ॥ प्रस्तस्य राहुप्रस्त- १०॥ ती ० दक्षिणबाहुउद्धृत्य गृहीत्वा कौसल्याअन्वगात् ॥ ४ ॥ स० केवलार्थपरां केवलखार्थपरां । यद्वा केवलोरामः जडदेहा- मिश्रितत्वात् । तस्यार्थोनिवृत्तिः तत्परां ॥ ७ ॥ ती० इहलोकेतत्सर्वमनुजानामित्यजामि । इतःपरंत्वयासहक्रीडादिव्यवहारंत्यजामी त्यर्थः । परलोकेयजामीति इतः परंपरलोकार्थमग्निहोत्रादिकर्मत्यजामीत्यर्थः ॥ ८ ॥ ति० ननुममत्यागेपिमत्पुत्रादेः कथं त्यागः “येचत्वामनुजीवंति" इत्यादिनो तस्तत्राह — भरतइति । यदित्वयाप्रापितराज्यं प्राप्य भरतः प्रतीतःतुष्टस्स्यात् तर्हि मेमरणानं- तरं सभरतः पित्रर्थं पितृत्वप्रयुक्तश्राद्धार्थयद्दद्यात् तत् तद्दत्तं मां मागमत् माप्राप्नोत्वित्यर्थः । अन्यथातुतंनत्यजामीत्यर्थः । कतक० अनुजानामीत्यादिसार्ध श्लोक एकंवाक्यं । तत्पूर्वार्धेत्यजामीत्यस्यानुकर्षः । तत्तृतीयार्धे 'यन्मेसदद्यात्पित्रर्थेमामतद्दत्तमा- गमत्' इतिपाठः । सदद्यादितिचावर्तते । भरतस्त्वयाप्रापितराज्यंप्राप्य प्रतीतः विवेकवान्सन्यत्प्राप्तंराज्यं तत्सपित्रर्थं पितुर्म- मप्रीतिसंपादनाययदिदद्यात् त्यजेत्' मांच अतद्दत्तं नकृतंतस्मैदत्तंदानंराज्यस्ययेनतादृशंमां प्रीत्या पूर्ववदागमत्प्राप्नुयाच्चेत् तदा यत्समेदद्यात् अस्मिँल्लोकेविहारशय्याभोजनादि परत्रचपरलोकेपिण्डदानादि तत्सर्वमनुजानामि अंगीकरोमि अन्यथा तंत्यजाभ्ये- वेत्यर्थः । स० प्रतीतः अहमितिशेषः । अहंयदिप्रतीतः मृतस्स्यां तदाभरतः प्रतीतः हृष्टः सादरोवा । एतदव्ययं राज्यंप्राप्यपित्रर्थं यद्दद्यात् तन्मा मां मागतं प्राप्नोतु । "प्रतीतःसाद रेहष्टे" इति “वाच्यवत्स्यात्प्रतीतंप्रोक्षितेपिच" इतिचविश्वः ॥९॥ स० न्यव [ पा० ] १ क. तावद्विवर्धतेपांसुः २ च. छ. मुद्धृत्य. ज. मन्वायात्. ३ ङ. छ. ट. परं. ४ झ. ट. ट. सासुमध्यमा. ५ ङ. च. छ. झ. ट. ठ. मामकाज्ञानिमास्त्राक्षीः पापनिश्चये ६ यन्मेसदद्यादित्यर्धानन्तरं पगच्छतु" इत्यर्धमधिकंश्यते घ. पुस्तके. ७ ग. च–झ. ठ. सदद्यात्पित्रर्थ. घ. दद्यात्सपित्रर्थ. ८ ङ-झ. ट. समु त्थाप्य ९ ङ. झ ट राघवं. "राज्यस्थोभरतोयन्मांतन्मांनाभ्यु-