पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७२ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ लक्ष्मणं त्वेवर्मुक्त्वा सा संसिद्धं प्रियराघवम् || सुमित्रा गच्छगच्छेति पुनः पुनरुवाच तम् ॥ ८ ॥ [ गम्यतामर्थलाभाय क्षेमाय विजयाय च ॥ शत्रुपक्षविनाशाय पुनः संदर्शनाय च ॥ ९ ॥ ] रामं दशरथं विद्धि मां विद्धि जनकात्मजाम् ॥ अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ १० ॥ यति — इदमिति । मृधेषु युद्धेषु । तनुत्यागेनापिरामो जनकात्मजांमांविद्धि मातरं विद्धीत्यर्थः । अटवीमयोध्यां रक्षणीयइतिभावः॥ ७ ॥ संसिद्धं षिधुगत्यामित्य- तद्वद्भोगस्थानंविद्धि । गच्छतातयथासुखं तदनुवर्तन - स्माद्धातोर्निष्ठायांरूपं । गमनोयुक्तमित्यर्थः । गच्छ- मेवउचितंसुखमित्यर्थः । यद्वा रामंदशरथंविद्धि दश- गच्छेतिवीप्सयासुमित्रायाअपिरामानुवर्तने महानाद- ति मत्स्यकच्छपोरगादीन्दंष्ट्राव्यापारविषयान्करोती- रोद्योत्यते ॥ ८–९ ॥ वनवासेपितृमातृनगरस्मरणे तिदशःपक्षी दंशदशनइतिधातुः । दशनंदंष्ट्राव्यापारः मनंश्चाञ्चल्यंभविष्यतीतिधियातत्रैवप्रतिनिधिंकल्पय- पचाद्यच् | पृषोदरादित्वादनुनासिकलोपः । सगरुडः ति — राममिति । यथासुखंगच्छेत्यस्यइत्युवाचेतिपूर्वे- रथोयस्यतं विष्णुंविद्धीत्यर्थः । जनकात्मजां मां लक्ष्मीं संबन्ध: । रामंदशरथंविद्धि पितरमवगच्छेत्यर्थः । विद्धि । अटवीमयोध्यां अपराजिताख्यांवैकुण्ठनगरीं तनुत्यागः शत्रुतनुत्याजनं ॥ ७ ॥ ति० असावेवंस्खपुत्रंलक्ष्मणमुक्त्वा संसिद्धं वनंगन्तुंनिश्चितमनस्कं प्रियराघवंप्रियरूपं राघवं गच्छगच्छेतिपुनःपुनरुवाच । शकुनसंपत्तयइतिभावः । स० सुमित्रागच्छगच्छेत्यत्र सुमित्रा आगच्छगच्छेतिच्छेदः । तथाच प्रियराघवंआगच्छगच्छेतिपुनःपुनरुवाच । लोकेलोकाःस्वान्प्रतिगत्वाऽऽयास्यामीति गत्वाऽऽयाहीतिवावक्तारो नतु गच्छेत्येतन्मात्र वा दिन इतिएवमुक्तिः । तत्रापि अननुमतंगमनमिति प्रस्तुतस्यापिगमनस्यपश्चादुक्तिः सकलकामितस्यआगम- नस्यप्रथमतआगच्छेत्यनेनोक्तिरितिज्ञेयम् । शि० एवमनेनप्रकारेण उक्ला उपदिश्य संसिद्धं गमनानुकूलव्यापारवन्तं प्रिय- राघवं सर्वप्रीतिविषयीभूतरामं त्वंगच्छगच्छेति असौसुमित्रा तंलक्ष्मणं पुनःपुनरुवाच । संसिद्धमित्यत्रगत्यर्थकषिधोमिष्ठा ॥ ८ ॥ ति० तंलक्ष्मणंपुनरुवाचेत्यनुकर्षः । तद्वचनमाह - राममिति | तनि० रामंदशरथंविद्धि सोपाधिकपित रिदशरथे अतिस्नेहं विहाय निरुपाधिकपितरिरामेप्रीतिंकुर्वित्यर्थः । मांविद्धिजनकात्मजां सोपाधिकमातरंभांविहाय निरुपाधिकमातरिसीता• यांभक्तिंकुर्वित्यर्थः । अयोध्यामटवींविद्धि सोपाधिकामयोध्यांविहाय रामनिवासत्वेन निरुपाधिक प्राप्य देशेवनेप्रीतिंकुर्वित्यर्थः । यद्वा रामंदशरथसमं विद्धि ज्येष्ठ भ्रातापितृसमइति स्मरणात् । जनकात्मजांमातृसमांविद्धि । अटवींअयोध्यांतद्वद्भोग्यतमांविद्धि । अथवा रामं दशरथसदृशगुणंविद्धि "गुणैर्दशरथोपमः” इत्युक्तेः । मांविद्धिजनकात्मजां गुणवतींसीतां मामिवसेव्यांविद्धि । रम- णीयवस्तुसंपन्नतया अटवीमयोध्यावद्भोग्यतमांविद्धि | रामं दशरथंविद्धि दशरथमिव स्त्रीपरवशंविद्धि । तच्च मृगानुसारित्वादिषु वक्ष्यते । मांविद्धिजनकात्मजां अहंयथाराम मनुगच्छेतिवदामि एवमेववदिष्यति । तच्चतत्रैवस्पष्ट | अटवीमयोध्यांविद्धि अढवी- मपिविहायान्यत्रगच्छेत् सर्वत्र सावधानोभवेतितात्पर्यम् । यद्वा रामंदशरथमिवातिशूरं विद्धि | देवासुरयुद्धेदशरथस्यशौर्येप्रसिद्धं । अहं यथाभर्तृविजये अभिनन्दामि जनकात्मजाप्येवमभिनन्दिष्यति । तच "तंदृष्ट्वाशत्रुहन्तारं" इत्यत्र स्पष्टीभविष्यति । अयो- ध्यामटवविद्धि व्याघ्रावासंगुल्ममिवाटवीमयोध्यामिवविद्धि | रामंदशरथंविद्धि दशरथोयथाराम विश्लेषंनसहते तथारामोयुष्मद्वि- नसहते | मांविद्धिजनकात्मजां अहंयथाभषद्विश्लेषंनसहे तथासीताचभवद्विश्लेषंनसहते । अयोध्यामटवविद्धि राम विश्लेषेणा- योध्यायथा "अपभ्रष्टमनुष्याचे” त्याद्यवस्थांप्राप्ता तथाअटव्यपि “अपिवृक्षाः परिम्लाना" इत्याद्यवस्थांप्राप्नोति । रामंदशरथंविद्धि दशरथोयथासम्राड्बभूव तथारामोपिसम्राइविष्यति । मांविद्धिजनकात्मजां अहंयथासम्राण्महिषी तथासीतापिभविष्यति । अयो- ध्यामटवींविद्धि अटवी अयोध्यावत्समृद्धपुष्पफलाभविष्यति । यद्वा रामं पदातिरितिमावसंस्थाः दशरथं पुष्पकादिबहुरथसंचारिणं- विद्धि | दशरथाः दशसुदिशा स्वप्रतिहतोरथोय स्मेतिचविग्रहः । मांविद्धिजनकात्मजां देवासुरादियुद्धेषुदशरथेन सहयथाऽहंसंचरामि तथासीतारामेण संचरिष्यति । अयोध्यामटवींविद्धि इदानीमटव्यांयथा नित्य संचारस्तंथाऽयोध्यायांनित्यसंचारोभविष्यति । यद्वा दशरथंरामंविद्धि रामेयथापितृत्वबुद्धिपूर्तिस्तथादशरथेपिकुरु । “अहंतावन्महाराजेपितृत्वंनोपलक्षये । भ्राताभर्ताचबन्धुश्चपिता- चममराघवः” इत्युक्तरीत्यादशरथेऽवज्ञामकृत्वा रामस्यदशरथेपितृत्वबुद्धिपूर्तिमनुसृत्य त्वयापितादृशबुद्धिःकार्या । मांविद्धिजन- कात्मजांदशरथपाणिग्रहणकृतदोषंमनस्यकृत्वा रामसपत्नीमातृत्वप्रयुक्तबहुमान॑वानुसृत्य मयिसीतायामिव मातृत्वबुद्धिपूर्तिः कार्यो । अयोध्यामटवविद्धि "वनंनगर मेवास्तुयेनगच्छतिराघवः” इत्युक्तरीत्या अयोध्याऽवमतिर्नकार्या | रामपादुकासनाथत्वेनायो- ध्याप्युद्देश्य त्वेना नुसंधेया । यद्वा रामंदशरथंप क्षिरथं गरुडरथमितियावत् । “दशः पक्षीविहङ्गमः" इतिनिघण्टुः । जनकात्मजां मां लक्ष्मींविद्धि सीतालक्ष्मीर्भगवान्विष्णुरितिवक्ष्यति । अटवीमयोध्यांविद्धि देवानांपुरं परमपदाख्यांविद्धि | "देवानांपूरयो- [ पा० ] १ ङ. झ ट मुक्वासौ. २ ख. प्रति ३ घ रुवाचह. ४ अयंश्लोकः क. च. पुस्तकयोरेवदृश्यते ५ रामंदशरथ मितिश्लोकानन्तरलक्ष्मणत्वेवमितिश्लोकः क. च. ज. ज. पुस्तकेषुदृश्यते.