पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । चत्वारिंशः सर्गः ॥ ४० ॥ रामलक्ष्मणाभ्यांसीतयाचदशरथायप्रणामप्रदक्षिणकरणम् ॥ १ ॥ रामेणसीतयासह कौसल्यापादाभिवादनम् ॥ २ ॥ लक्ष्मणेन कौसल्या भिवादनपूर्वकंसुमित्राचरणप्रणामः ॥ ३ ॥ सुमित्रयालक्ष्मणायहितोपदेशः ॥ ४ ॥ सीतारामलक्ष्मणेषु रथमधिरूढेषुसुमन्त्रेणरथाश्वचोदना ॥ ५ ॥ पौरैः सर्वैः कृच्छ्राद्रामरथमनुधावद्भिरपिरथस्य वेगवत्तयानैराश्यात्ततोनिवर्तनम् ॥ ६ ॥ कौसल्यादिभिःसहरामपथमनुधावतादशरथेनद्रुततरंधावदथानुधावनाशक्तयासयुक्तिक सचिवोक्तयाचमध्येपथमव- स्थानम् ॥ ७ ॥ १७१ 14 अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः ॥ उपसंगृह्य राजानं चक्रुनाः प्रदक्षिणम् ॥ १ ॥ तं चापि समनुज्ञाप्य धर्मज्ञ: सीतया सह || राघवः शोकसमूढो जननीमभ्यवादयत् ॥ २ ॥ अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत् ॥ अथ मातु: सुमित्राया जग्राह चरणौ पुनः ||३|| तं वन्दमानं रुदती माता सौमित्रिमब्रवीत् || हितकामा महाबाहुं मूर्युपाघ्राय लक्ष्मणम् ॥ ४॥ सृष्टस्त्वं वनवासाय स्खनुरक्तः सुहृज्जने ॥ रामे प्रमादं मा कार्षी: पुत्र भ्रातरि गच्छति ॥ ५ ॥ व्यसनी वा समृद्धो वा गतिरेष तवानघ ॥ एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ ६ ॥ इदं हि वृत्तमुचितं कुलस्यास्य सनातनम् || दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु च ॥ [ ज्येष्ठस्याप्यनुवृत्तिश्च राजवंशस्य लक्षणम् ॥ ७ ॥ ] द्घोषवत् । विलपितपरिदेवनाकुलं विविधानिलपिता- | - ४|| सृष्टस्त्वं दैवेनेतिशेषः । भ्रातरिगच्छति देव्यास- निरामगुणकैकेयीदुर्गुणप्रतिपादकवाक्यानियस्मिंस्त- हपुष्पितवनदर्शनपारवश्येनगच्छतिसतीत्यर्थः । प्रमा- द्विलपितं परिदेवनं रोदनशब्दः तेनाकुलं । व्यसनगतं दं अनवधानं । माकार्षीः सावधानोभवेत्यर्थः । सृष्टइ- आपद्गतं । अतएवदुःखितमभूत् ॥ ४१ ॥ इति श्री- |ति यथाकौसल्यालोकरक्षणार्थपुत्रंप्रासूत एवंमयासु- गोविन्दराजविरचिते श्रीमद्रामायणभूषणे पीताम्बरा - हृजनेरामे स्वनुरक्तस्त्वंवनवासायसृष्टः वनेरामानुवर्त- ख्याने अयोध्याकाण्डव्याख्याने एकोनचत्वारिंशः नायोत्पादितः । अतोरामेगच्छतिप्रमाद्माकार्षीः राम- गमनसौन्दर्याकृष्टमनस्कतयारक्षणकर्मण्यनवहितोमा भूरित्यर्थः । यद्वा रामेवनंगच्छति त्वमत्रैवमातिष्ठेति उपसंगृह्य पादग्रहणपूर्वक॑प्रणम्य | दीनाः वृद्धयोर्मा- भावः ॥ ५ ॥ रामगमनेगन्तव्यतायांनिमित्तमाह - तापित्रोःशुश्रूषानलब्धेतिदीनाः ॥ १-२ ॥ अन्वक्षं व्यसनीति | गतित्वेधर्मशास्त्रानुमतिंदर्शयति – एषइ अनुपदं । “अन्वगन्वक्षमनुगेनुपदं” इत्यमरः ॥ ३ ॥ | ति ॥ ६ ॥ ज्येष्ठानुवर्तनादपिपरमधमैकुलोचितंदर्श- सर्गः ॥ ३९ ॥ • ति० दीनाः मातापित्रोश्शोकदर्शनाद्दी नाइव | शि० दीनाः राक्षसक्षयकारकाः । अन्तर्भावितणिजर्थोदीङ् । कर्माविवक्षयाकर्तरि निष्ठा | ति० समनुज्ञाप्य कृतानुमतिकंकृत्वा । शोकसंमूढः मातृदुःखदर्शनात्सइव | शि० शोकसंमूढः शोकः संमूढोयेनसःशोका- पहर्तेत्यर्थः । स० शोकसंमूढः शोकेनसंमोहयतिवैचित्यंप्रापयतिजनानितिवा । शोकयतीतिशोकः । संमूढइत्यत्राप्येवं । ततः कर्मधारयइतिवा ॥ २ ॥ स० भ्रातुः रामस्य | अन्वक्षंप्रत्यक्षं अनुपदंवा ॥ ३ ॥ तनि० सृष्टस्त्वं नैरपेक्ष्येणरामचरणासक्तः खलुभ- वान् । मयावक्तव्यंकिं । दास्यकरणेचक्षुश्वास्त्वं वनवासायरामेणसहत्वयावनंगम्यतेचेत् मत्त उत्पत्तिप्रयोजनलव्धं तत्सहायार्थ खलुमयोत्पादितः । खनुरक्तः सुहृज्जने सुहृज्जनमात्रखनुरक्तस्त्वं ततस्सर्वोपजीव्येरामेअनुरक्तोभव । यद्वा सुहृज्जने रामे भवतस्त- स्मिन्नतीवप्रीतिरस्तिखलु । इदानीं गन्तव्यमितिम यावक्तव्यं किं । तथापिनियमनीयंकिंचिदस्ति । रामेप्रमादंमाकर्षीः | कोयंप्रमादइत्य- तआह । पुत्रभ्रातरिगच्छतीति । श्रीरामगमनविशेषे दृष्टिंदत्वारक्ष्यवस्तुभ्रंशंमाकुरु | ती० सुहृज्जनेअत्रत्यमुहृज्ज नेस्खनुरक्तोपित्वं मयावनवासाय सृष्टःअनुमतः सत्वंगच्छेति । शि० सुहृज्जने सुहृदंसौहार्दजनयत्युत्पादयतिसः तस्मिन् भ्रातरिरामे ॥ ५ ॥ शि० [ पा.] १ क. ङ. च. छ. झ. ज. ट. सहसीतया २ ख. ग. ज. संतप्तो. ३ ङ. छ. झ. ज. ट. अपि. ४ ख. समर्थोवा. ५ ङ. च. झ. ज. ट. मृधेषुहि. ६ ज्येष्ठस्येत्यर्धे क. च. ञ पुस्तकेष्वेवदृश्यते. 3