पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ४० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १७३ ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत् || विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ ११ ॥ रथमारोह भद्रं ते राजपुत्र महायशः ॥ क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वैक्ष्यसि ॥ १२ ॥ चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया ॥ तान्युपक्रमितव्यानि यानि देव्याऽसि चोदितः ॥१३॥ तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा || आरुरोह वरारोहा कृत्वाऽलंकारमात्मनः ॥ १४ ॥ वनवासं हि संख्याय वासांस्याभरणानि च ॥ भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ १५ ॥ तथैवायुधजालानि भ्रातृभ्यां कवचानि च ॥ रथोपस्थे अँतिन्यस्य सचर्म कठिनं च तँत् ॥ १६ ॥ अथो ज्वलनसंकाशं चामीकर विभूषितम् || तेमारुरुहतुस्तूर्ण भ्रातरौ रामलक्ष्मणौ ॥ १७ ॥ । । विद्धि । तद्वासस्थानमितिभावः । यद्वा रामंदशरथंच | त्वादिर्थः || १३ || अलंकारंकृत्वा श्वशुरदत्तवस्त्राभर विद्धि उभयोस्तारतम्यंपश्येत्यर्थ: । मांजनकात्मजांच णादिभिरितिशेषः ॥ १४ ॥ एतच्छ्रोकानन्तरमथोज्व- विद्धि गुणतःआलोचय | मपेक्षयासीतैवतवहितपरे- लनेतिश्लोकः पठितव्यः - अथोइति । ज्वलनसंकाशं तिभावः । अयोध्यां अटवींचविद्धि एतन्नगरापेक्षया आयुधपूर्णत्वादितिभावः ॥ १५ ॥ वनवासंहीतिश्लो- वनमेवतवकैङ्कयैकान्तस्थानतयोत्कृष्टमित्यर्थः । यद्वा कस्तथैवेतिश्लोकस्सीतातृतीया नितिश्लोकश्चैकंवाक्यं । दशरथं रामं उपरतंविद्धि। मां जनकस्यपितुरात्मजांवि- श्वशुरोदशरथः । सीतायैयानिददौ तानिचरथोपस्थेप्र- द्धि । कैकेयीविवासिततया पितृगृहवर्तिनीविद्धीत्यर्थः । तिन्यस्य तथाभ्रातृभ्यांदत्तान्यायुधजालानि क अयोध्यामटवविद्धि निर्जनेयंभविष्यतीत्यर्थः । एवं सचर्म चर्मपिनद्धं अल्पकण्डोलं । कठिनंतत् खनित्रं तात्पर्यान्तराण्यूह्यानि ।। १०–११ ॥ यत्र यस्मिन्प्र- च । रथमध्येप्रतिन्यस्य सीतातृतीयानारूढान्दृष्ट्वा अ- देशविषये ॥ १२ ॥ चतुर्दशवर्षेष्वेकदिवसापनयनम- श्वानचोद्यदितियोजना | धृष्टं सधैर्य | संमतान् श्रे- पिमहाँल्लाभइतिधियात्वरयति – तान्युपक्रमितव्यानी- ष्ठानित्यर्थः । यथान्यासमेववास्तु । तदा तंरथमिति- ति । देव्यासिचोदितः अद्यैवगच्छेतिकैकेय्याचोदित - श्लोको वनवासमितिश्लोकः तथैवेतिश्लोकश्चैकंवाक्यं । ध्या” इतिश्रुतेः । यद्वा रामंविद्धि दशरथंविद्धि सावकाश निरवकाशयोः कोवानुवर्तनीयइतिसम्य डिश्चिन्वित्यर्थः । मांविद्धि जनकात्मजांविद्धि दासी परिजनसहितात द्रहितयोः कावानुवर्तनीयेतिविचारय । अयोध्यांविद्धि अटवविद्धि दृष्टफलादृष्टफलयो- र्बुद्धिमताकिंवाऽपेक्षणीयम् । एवं बहुगुणलाभात्तात्कालिकदुःखानुसंधानं न कर्तव्यमित्याह । गच्छति । रामोये नयेनपथागच्छति तेनतेनपथा "कामरूप्यनुसंचरन्” इत्यायुक्तरीत्याकैङ्कर्येकर्तुगच्छ । “एतत्सामगायन्नास्ते" इत्युक्तरीत्या परमपदइवैकत्रस्थि- तिंमाकुरु । राममनुसृत्यानुसृत्यकैङ्ककुरु । तात भगवत्कैङ्कर्यान्वयबहुमान बुद्ध्यातातेत्युक्तिः । तवमाताऽहंकैकेयीवापकीर्तियथा नगच्छामि तथामांतारय । “यथासुखमहंसर्व करिष्यामि" इत्युक्तरीत्या कैङ्कर्यसुखंकरलब्धम् । यद्वा रामस्ययथासुखंभवति तथा । वक्ष्यति "भावज्ञेनकृतज्ञेनधर्मज्ञेनचलक्ष्मण" इति । यद्वा अयोध्यायांयथासुखंतथावनेच “ कामयेनत्वयाविना" इत्युक्तरामसं- श्लेषसुखंखलवयापेक्षितं | यथासुखंगच्छेत्यस्यइत्युवाचेतिपूर्वेणसंबन्धः । स० यद्वा दशसुइन्द्रियेषुरथोगमन॑यस्यतं । दशभ्यइ- न्द्रियेभ्योरथोगतिर्विषयप्राप्तिरितियावत् । येनतं । रथगतौइतिधातोः । रामंदशरथंविद्धि दशरथस्यावस्थानाभावात्तत्स्थाने रामं जानीही त्यभिप्रायः । मांजनकात्मजां तामिवारण्यवर्तिनींविद्धि | पत्यपत्यवियुक्तायाममभवनवासोपिवनवासतुल्यइतिभावः । दशरथं दशसुदिक्ष्वप्रतिहतगतिमद्वायुरूपंहनुमन्तं रामं तमिवरक्षकंविद्धि । हेजनक तात लक्ष्मण मां रमारूपिणींसीतां आत्मजां तामिवविद्धि फलजलाहरणादिनातांरक्षेतिभावः । आत्मजांस्वयंजातांसीतां एकान्तप्रदेशेपिमामिवविद्धीत्यप्यर्थः । गच्छतारामेण सह अत गच्छेतिवा । अतसातत्यगमनेइतिधातोः ॥ १० ॥ ति० क्षिप्रापयिष्यामि | नेहरजन्यांवस्तव्यमितिशेषः ॥ १२ ॥ ती० हृष्टेनइदानींपतिसेवालब्धेत्यानन्दयुक्तेनचेतसोपलक्षिता | ति० हृष्टेनचेतसेत्यनेन “अङ्गिरामनउत्साहं" इत्युक्तोमुख्यशकु- नोध्वनितः । स० हृष्टेनचेतसा रक्षोविक्षोभोभविष्यतीतिसंतोषः । शि० वरारोहः वरः अयोनिजत्वेनसर्वोत्कृष्ट : आरोहःप्रांदु- र्भावोयस्यास्सा ॥ १४ ॥ स० ननु वसनं सासनं ययाऽकारि वितीर्यचीरंवीरस्य तस्याः कथंरथनयनंसंमत मितिचेन्न । तेवनेनवन- गमने मन्थरंग तिस्स्यात्स्याच्चान्तरायइतित द मन्थरतायैसमसमीरजवतुरगरथगतिमनुमेनेसेतिमन्तव्यम् । अतएव "नोत्सुकस्य विलं- [ पा० ] १ ज. सूतः २ ङ. च. छ. झ ञ ट वक्ष्यसे. ३ न. देव्यात्वमसि ४ ङ. छ. ज झ ट प्रचोदितः ५ ज तथाचायुधजातानि. ग. ङ. झ. ट. तथैवायुधजातानि. ६ ग. ङ च ज – ठ. प्रविन्यस्य ७ घ ङ च झ ट ठ . यत्. ८ ज. ट. अथ. अथोज्वल नेत्ययं श्लोकः क – ङ. ज झ ट ठ पुस्तकेष्वपि तथैवायुधेतिश्लोकात्परं सीतातृतीया नितिश्लोकात्पू- वहश्यते. ९ क. च. तावारुरुहतुः. ।