पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ इत्येनमत्यजद्राजा सगरो वै सुधार्मिकः || रामः किमकरोत्पापं येनैवमुपरुध्यते ॥ २६ ॥ न हि कंचन पश्यामो राघवस्यागुणं वयम् ॥ दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम् ॥ २७ ॥ अथवा देवि दोषं त्वं कंचित्पश्यसि राघवे || तमद्य ब्रूहि तत्वेन ततो रामो विवास्यताम् ।। २८ अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च || "निर्दहेदपि शक्रस्य द्युतिं धर्मनिरोधनात् ॥ २९ ॥ तदलं देवि रामस्य श्रिया विहतया त्वया || लोकतोपि हि ते रक्ष्यः परिवादश्शुभानने ॥ ३० ॥ श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वनः ॥ शोकोपहतया वाचा कैकेयीमिदमब्रवीत् ॥ ३१ ॥ एतद्रचो नेच्छसि पापवृत्ते हितं न जानासि मँमात्मनो वा ॥ आस्थाय मार्ग कृपणं कुचेष्टा चेष्टा हि ते साधुपथादपेता ॥ ३२ ॥ अनुवजिष्याम्यहमद्य रामं राज्यं परित्यज्य सुखं धनं 11 'सहैव राज्ञा भरतेन च त्वं यथासुखं भुङ्क्ष्क्ष्व चिराय राज्यम् ॥ ३३ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षट्त्रिंशः सर्गः ॥ ३६ ॥ १६२ । नसाधनं । पिटका तद्धारणपात्रं | एकवद्भावः | गृह्य | ||३०|| श्रान्ततरः हीनतरः ॥ ३१ ॥ एतद्वचः सिद्धा- गृहीत्वा । अलोलयत् कन्दमूलाद्यर्थमखनदित्यर्थः । र्थवचः । कृपणं कुत्सितमित्यर्थः । “कदर्येकृपणक्षुद्र” यथापापकृत्तथाचस्न्नलोलयदित्यन्वयः ॥ २५ ॥ उप- इत्यमरः । कुचेष्टेत्येतदुपपादयति – चेष्टाहीति ॥ ३२ रुध्यते विवास्यते ||२६|| निरयः निरयहेतुभूतोदोषः – ३३ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रामा- यणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने ॥२७–२९॥ विहतयाश्रियाअलं अभिषेकविघातंमा षट्त्रिंशः सर्गः ॥ ३६॥ कुर्वित्यर्थः । रक्ष्यः परिहरणीय: । परिवादः निन्दा --- पित्रतिप्रीतिनिरसनार्थेजलेबालप्रक्षेपइतिसूचितम् । तेनतस्य विज्ञानिश्रेष्ठत्वंव्यक्तम् । ति० यथापापकर्मकृत् यथोक्तपापकर्मकृत् । फालसहितंपिटकंफालपिटकं । “सर्वादिशस्त्वनुचरन्नतिष्ठत्पापकर्मकृत्" इतिपाठान्तरं । स० ननुनवमभागवते "एवंवृत्तः परित्यक्तःपित्रास्नेहमपोह्यवै । योगैश्वर्येणतान्बालान्दर्शयित्वाततोययौ । अयोध्यावासिनस्सर्वेबालकान्पुनरागतान् । दृष्ट्वाविसि- स्मिरेराजन्राजाचाप्यन्वतप्यत" इत्यसमञ्जस्यनिर्दुष्टत्वोक्तेः कथमत्रपापकर्मकृदित्युच्यतइतिचेन्न । पुत्रप्रदर्शनात्प्राक्तस्य दुष्टत्वप्र- तीतेस्तावन्मात्रेणेहपापकृदित्युक्तेः । उत्तरकथानुक्तिर्नदोषाय ॥ २५ ॥ शि० पापं पापाभासं ॥ २६ ॥ स० शशाङ्कस्येतिव्य- तिरेकदृष्टान्तः । शि० अगुणं गुणविरोधिदोषकर्मेत्यर्थः । शशाङ्कस्य द्वितीयाचन्द्रस्य ॥ २७ ॥ शि० तत्वेनत्वंपश्यसिचेब्रूहि ॥ २८ ॥ स० शऋश्चेद्यधेतादृशंत्यजेत्तर्हितादृशादुष्टसंत्यागस्तद्दु युतिम पिद हेदितिभावः ॥२९॥ स० ते त्वया । परिवादोपवादः । अरक्ष्यः परिहरणीयः । रलयोरभेदाल्लक्ष्यइतिवा ॥३०॥ स० यतस्त्वंकुचेष्टा कृपणंमार्गमास्थायहितंनजानासि अतस्साधुपथादपेता इयंचेष्टा तवाहितेभवति । शि० पापरूपे राक्षसे । कृपणं दुःखदं । मार्गमास्थाय निश्चिय | एतद्वचः सिद्धार्थवचनं । मम आत्मनः रामस्य हितंनैवजानासि अतएवनेच्छसि । अतस्ते कुचेष्टा कुत्सित व्यापारत्वेनप्रतीयमाना । चेष्टा व्यापारः । असाधुपथात् अपेता व्यक्ता । शिष्टसंमत एवायंपन्थाइत्यर्थः । कुचेष्टाशब्द आचारक्विबन्त प्रकृतिककर्तृक्विन्तः ॥ ३२ ॥ ति० सर्वे अयोध्यावासिनो जनाः । राज्ञा भरतेनच | चस्त्वर्थे । शि० इदानींस्खस्यरामवियोगासहिष्णुत्वंबोधयन्नाह - अन्विति । राज्यादिकंपरित्यज्य अद्य अस्मिन्दिने। राममनुब्रजिष्यामि । सर्वे मन्त्रिणः । त्वंच चिराय बहुकालंप्रभूतंराज्यं सुखंयथास्यात्तथा भुङ्क्ष्व पालय । “भुजोऽन- वने” इत्यस्याप्रवृत्तिस्तु संज्ञापूर्वक विधेरनित्यत्वात् । एतेन भरतंक्षिप्रमानयेतिसूचितम् ॥ ३३ ॥ इतिषत्रिंशस्सर्गः ॥ ३६ ॥ [ पा० ] १ घ. ज. इत्येवं. २ ङ. झ. ट. त्वंकं चिद्दोषं पश्यसि. क. ख. घ. च. लंकिंचिद्दोषं. ३ ङ. च. छ. झ ञ, ट, तदा. ४ ङ. च. छ. झ. ञ ट . विवास्यते ५ निर्दहेदपीयर्धापूर्वक. च. पुस्तकयोः “अप्राप्तस्यविवासोयंवनेषुसुयशस्विनः” इत्यर्ध मधिकंदृश्यते ६ च विरोधनातू. ङ. छ. झ ञ ट . विरोधवान्. ञ. ट. पापरूपे ९ क जानामि १० झ ञ ममात्मनोऽथवा ११ ग घ. ज. धनंसुखं १२ ङ च झ ट सर्वेच. ७ कच. ज-ट. स्वरः. ८ ङ. च. छ. झ.