पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २. अंभिजातं हि ते मन्ये यथा मातुस्तथैव च ॥ नँ हि निंबात्स्रवेत्क्षौद्रं लोके निगदितं वचः ॥१७॥ तव मातुरसग्राहं विद्मः पूर्वं यथा श्रुतम् ॥ १८ ॥ पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥ सर्वभूतरुतं तस्मात्संजज्ञे वसुधाधिपः || तेन तिर्यग्गतानां च भूतानां विदितं वचः ॥ १९ ॥ ततो जृंभस्य शयने विरुताद्भूरिवर्चसः || पितुस्ते विदितो भावः स तत्र बहुधाऽहंसत् ॥ २० ॥ तंत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती || हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत् ||२१|| नृपश्चोवाच तां देवीं देवि शंसामि ते यदि || ततो मे मरणं सद्यो भविष्यति न संशयः ॥ २२ ॥ माता ते पितरं देवि तँतः केकयमब्रवीत् || शंस मे जीव वा मा वा न ममपहसिष्यसि ॥ २३ ॥ प्रियया च तथोक्तः सेन्केकयः पृथिवीपतिः ॥ तस्मै तं वरदायार्थी कथयामास तत्वतः ॥ २४ ॥ ततः स वरदः साधू राजानं प्रत्यभाषत || [यंदि त्वं शंससे राजन्मरणं ते ध्रुवं भवेत् ॥ ] म्रियतां ध्वंसतां " वेयं मा कृथास्त्वं महीपते ॥ २५ ॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः ॥ मातरं ते निरस्साशु विजहार कुबेरवत् ॥ २६ ॥ तथा त्वमपि राजानं दुर्जनाचरिते पथि | साहमिमं मोहात्कुरुषे पापदर्शिनि ॥ २७ ॥ । सिञ्चेत् । अस्य आम्रंछित्त्वा निबंपयसासिञ्चतः । सइ- | सर्वभूतरुतज्ञेनराज्ञा | तिर्यग्गतानां तिर्यग्गमनानाम् तिशेषः । सः निम्बः। मधुरः मधुरफलदः । नैवभवेत् ॥ ॥ १९ ॥ जृंभस्य पिपीलिका विशेषस्य | शयने शय- अनेन सुगुणंरामंवरव्याजेनविवास्यकैकेयीचित्तानुस- नसमीपे । पर्यङ्काध:प्रदेशइत्यर्थः । भूरिवर्चसइतिपि- रणंनयुक्तमित्युक्तं । तेनच सर्वथाकैकेयीकटुरेवेत्युक्तं तुर्विशेषणम् । वरलाभेनाधिकतेजसइत्यर्थः । जृंभवि- ॥ १६ ॥ अभिजातं अभिजननं । स्वभावइतियावत् । शेषणंवा तदा सुवर्णवर्चसइत्यर्थः।“स्वर्णेपिभूरि—” तेमातुर्यादृशीतादृशी तवापिप्रकृतिरित्यर्थः । कारणा- इत्यमरः । सः पिता । तत्र रुतेविषये । बहुधा द्विस्रिः । नुसारिकार्यसंभवेलौकिकवाक्यंनिदर्शयति — नहीति । अह्सत् ॥ २० ॥ तत्र हासविषये | क्रुद्धामांपरिह- औौद्रं मधु । स्रवेदित्यत्रेतिकरणंबोध्यं || १७ || सतीतिक्रुद्धा | हे नृपते तेहासं हासनिमित्तं । जिज्ञासामि कैकेय्याःपतिघ्नीत्वस्वभावोमातृसंबन्धप्रयुक्तइतिप्रस्ता- ज्ञातुमिच्छामि ॥ २१ – २२ ॥ जीववामावेत्यनेनकै- वंकृत्वातन्मातुर्वृत्तान्तंवक्तुमुपक्रमते – तवेत्यादिना । केयीमातुः पतिघ्नीत्वमुक्तम् || २३ || वरदाय तत्वतः असग्राहं असदर्थाभिनिवेशं । पूर्वयथा येनप्रकारेण । कथयामास । अत्यन्तसंकटेपिविभृश्यकारीसन्वरदा- श्रुतंतथाविद्मः ॥ १८ ॥ कश्चित् योगीगन्धर्वइतिश्रु- यकथयामासेत्यर्थः ॥ २४ ॥ ध्वंसतां स्वाधिकारात्प्र- तम् । तस्मात् वरदानात् । रुतं शब्दं । "तिरश्चवा- च्युतास्यात् ॥ २५-२६ । उक्तमर्थप्रकृतेनिगमत शितंरुतं” इत्यमरः । संजज्ञे सम्यक्ज्ञानवान् । तेन | - तथेति । दुर्जनाचरितेपथि स्थितेतिशेषः । असगा- वि० तेमातुराभिजायं प्रशस्तपितृमातृजन्मोचितव्यवहारवत्त्वंयथा तथैव ते तव । आभिजात्यमपिहिमन्ये इतिव्यङ्ग्योक्तिः ॥ १७ ॥ स० वचः विदितं विदितार्थं | अभूत् ॥ १९ ॥ शि० जृंभस्य पक्षिविशेषस्य | अहसत् । एतेन तदभिप्रायस्यहास्यर- सोत्पादकत्वंव्यक्तम् ॥ २० ॥ शि० मृत्युपाशं मृत्युकारणीभूतगलबन्धनयोग्यरज्जु विशेषं । स० मृत्युपाशमभीप्सती । पत्युरि- तिशेषः ॥ २१ ॥ ति० हासं तत्कारणं ॥ २२ ॥ स० म्रियतां विषपानादिना । ध्वंसतां शस्त्रादिना | माकृथाः एतदुक्तमि- तिशेषः ॥ २५ ॥ इतिपञ्चत्रिंशस्सर्गः ॥ ३५ ॥ [ पा० ] १ ख. घ. ङ. झ ञ ट . आभिजायं. २ ञ. स्तथैवते. ३ क. ननिंबात्स्रवते. ४ ख. घ. ततस्ते. ५ ख. ङ. छ. झ. हासं. ६ ख. देवि. ७ ङ. छ. झ. पुनः ८ ङ. झ. मांत्वंप्रहसिष्यसि ९ क ––ञ सकेकयः १० इदमधे ख. दृश्यते. ११ ग. च. छ. ञ. चेयं. १२ ग. घ. ङ. छ. ज. झ. शंसीस्वं. १३ ङ च एतच्छुत्वा. ग. तच्छ्रुत्वावचनंतस्य. १४ क. असद्रायं.