पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३५ ] पतिनीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः ॥ ६ ॥ यन्महेन्द्रमिवाजय्यं दुष्प्रकंप्यमिवाचलम् || महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः ॥ ७ ॥ माऽवमंस्था दशरथं भतीरं वरदं पतिम् ॥ भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते ॥ ८ ॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये ॥ इक्ष्वाक्कुक्कुलनाथेऽसिंस्तल्लोपयितुमिच्छसि ॥ ९ ॥ राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम् ॥ वयं तत्र गमिष्यामो यत्र रामो गमिष्यति ॥१०॥ ने हि ते विषये कश्चिद्राह्मणो वस्तुमर्हति || तादृशं त्वममर्यादमद्य कर्म चिकीर्षसि ॥ ११ ॥ [अयोध्यावासिनः पौरा ये च जानपदा जनाः ॥ नूनं सर्वे मियामो मार्ग रामनिषेवितम् ॥ १२ ॥ व्यक्ताया बान्धवैस्सर्वैर्ब्राह्मणैस्साधुभिस्सदा || का प्रीती राज्यलाभेन तव देवि भविष्यति ॥ तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि ॥ १३ ॥] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १५७ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् || आचरन्त्या न विवृता सद्यो भवति मेदिनी ॥१४॥ महाब्रह्मर्षिजुष्टा वा ज्वलन्तो भीमदर्शनाः ॥ धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम् ॥ १५ आम्रं छित्त्वा कुठारेण निबं परिचरेत्तु यः ॥ येचैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥ १६ ॥ ययात्वयेत्यर्थः । तवेत्यत्रतस्याइत्युपस्कार्यम् ॥ ५ ॥ | दिमर्यादाशून्यम् ॥ ११ - १३ || ईदृशं अमर्यादं । अन्ततः पर्यवसानगत्या । पतिहननद्वारा सर्वेषांविना- वृत्तं आचारम् । आचरन्त्यायस्यास्ते मेदिनीनविवृता शनादितिभावः ॥ ६ ॥ तत्रैवयुक्त्यन्तरमाह — यदिति नविदीर्णा | तस्यास्ते इदमविदारणं आञ्चर्यमिवपश्या- ॥७॥ भर्तुरिच्छाहि भर्तुरिच्छानुसरणमेव । पुत्रकोट्या मि ॥ १४ ॥ महाब्रह्मर्षिभिः वसिष्ठादिभिः । जुष्टाः इतिपञ्चमी । पुत्रानुसरणंत्यक्त्वापिभर्तुरिच्छाऽनुसर्त- प्रयुक्ताः । ज्वलन्तः तीव्राः । धिंग्वाग्दण्डाः धिगित्ये- व्येतिभावः ॥ ८ ॥ यथावयः वयःक्रममनतिक्रम्य | रूपाः वाग्दण्डाः । रामप्रव्राजने स्थितां स्थिरबुद्धिं । ज्येष्ठानुक्रमेणेत्यर्थः। प्राप्नुवन्ति पुत्राइतिशेषः । इक्ष्वा- त्वांनहिंसन्ति । वाशब्दएवकारार्थः । “वास्याद्विकल्पो- कुकुलनाथे वर्तमानइतिशेषः । तत् पूर्वोक्तराजधर्मद्व- पमयोरेवार्थेचसमुच्चये” इतिविश्वः ॥ १५ ॥ अथ यम् ॥ ९ ॥ शास्तु शास्तुच ॥ १० ॥ विषये देशे । कैकेयीदशरथावन्यापदेशेननिन्दति – आम्रमिति । " नीवृज्जनपदोदेशविषयौ " इत्यमरः । ब्राह्मणइति आम्रंमधुरफलदं कुठारेणसद्य: बुद्धिपूर्वकंछित्त्वा निंबं पुरुषमात्रोपलक्षणं । तत्रहेतुमाह - तादृशमिति । कटुफलकं यः परिचरेत् आलवालादिकरणेनसंरक्षेत् । तादृशं ब्राह्मणनिर्गमनार्हम् । अमर्याद ज्येष्ठाभिषेका- | यश्चेत्यपिसएवोच्यते । एनं निंबं । पयसा क्षीरेण । स० हे देवि मदवति । ति० पतिघ्नीमिति रामगमनेराजमरणस्यावश्यकत्वादितिभावः ॥ ६ ॥ शि० ननुभर्तुराज्ये स्थितत्वात्किमर्थंपुत्राभिषेकयत्नइत्यत आह – यथेति । नृपक्षये यथावयः वृद्धावस्थातिरिक्तावस्थामनतिक्रम्यैव राज्यासनेस्थितः । इक्ष्वाकुकुलराजाइतिशेषः । राज्यानिप्राप्नुवन्तिपालयन्तीत्यर्थः । एतेन वृद्धावस्थायांतपः कुर्वन्तीतिसूचितम् । अस्मिन् दशरथे । तं तपश्चरणधर्मे । लोपयितुं ध्वंसितुमिच्छसि । एतेनेद॑नयुक्तमितिव्यजितम् । स० इक्ष्वाकुकुलनाथे अस्मिन्दशरथे जीवतिसति तं संप्रदायं । लोपयितुमिच्छ सीत्यन्वयः । यद्वा इक्ष्वाकुकुलस्यनाथनमुपतापनंययासातथातस्यास्संबुद्धिः । अस्मिन् पुत्रचतुष्टये | यथावयः प्राप्नुवन्ति ॥९॥ शि० अन्येपिगन्तारइतिबोधयन्नाह - नेति । तादृशं प्रारब्धाभिषेकत्याजनपूर्वक प्रव्राजनं । कर्मकरिष्यसिचेत्तर्हिते विषये देशे । कश्चिद्ब्राह्मणः विज्ञाता वस्तुं नार्हति नार्हिष्यति । "वर्तमानसामीप्ये — " इतिभविष्यतिलट् । चश्चेदर्थे । ति० करिष्यसीत्यनेनाद्यापि राम॑निवर्तयेतिसूचयति ॥ ११ ॥ ति० यस्यास्तेईदृशं घोरंवृत्तमस्ति तयात्वयातदाचरन्त्याहेतुभूतया पृथिवी- यन्नविता नविदीर्णा । तदाश्चर्यमिवपश्यामि । शि० ईदृशं वृत्तं वृत्तान्तं | आचरन्त्याः आचरयन्त्याः । यस्यामन्थराया: मेदिनी पृथ्वी | सद्यो नविता नविदीर्णा | तस्यास्तेजः आश्चर्यमिवपश्यामि । तेजइत्यध्याहृतम् ॥ १४ ॥ शि० रामप्रव्राजनेस्थितां परमहेतुभूतांमन्थरामित्यर्थः । यतोनहिंसन्ति अतोधिक् । प्रत्यासत्तिन्यायेनवाग्दण्डानेवेत्यर्थः ॥ १५ ॥ [ पा० ] १ ग. ज. परमं ख. भरतंप्रति झ. पाठेषुदृश्यते ४ ख गमिष्यन्ति ५ ख स्तथा ट. कः ९ च. ञ. यएनं. २ घ. ङ. छ. ज. झ. ट. नच. ३ कुण्डलान्तर्गतंश्लोकद्वयं क. ख. ङ. च. ६ ङ. झ ञ ट विद्यता. ७ ख. ङ. च. झ ञ ट सृष्टावा. ८ ङ. झ.