पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

d सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १५५ न च शक्यं मया तात स्थातुं क्षणमपि प्रभो ॥ नं शोकं धारयस्वैनं न हि मेऽस्ति विपर्ययः ॥४९॥ अर्थितो ह्यसि कैकेय्या वनं गच्छेति राघव ॥ मया चोक्तं व्रजामीति तत्सत्यमनुपालये ॥ ५० ॥ मा चोकण्ठां कृथा देव बने रस्यामहे वयम् || प्रशान्तहरिणाकीर्णे नानाशकुननादिते ॥ ५१ ॥ पिता हि दैवतं तात देवतानामपि स्मृतम् || तस्माद्दैवतमित्येव करिष्यामि पितुर्वचः ॥ ५२ ॥ चतुर्दशसु वर्षेषु गतेषु नैरसत्तम ॥ पुनद्रेक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम् ॥ ५३ ॥ येन संस्तंभनीयोऽयं सर्वो बाष्पगलो जनः ॥ स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः ॥ ५४ ॥ पुरं च राष्ट्रं च मही च केवला मया विसृष्टा भरताय दीयताम् || अहं निदेशं भवतोऽनुपालयन्वनं गमिष्यामि चिराय सेवितम् ॥ ५५ ॥ मया निसृष्टां भरतो महीमिमां सशैलषैण्डां संपुरां सकाननाम् ॥ शिवां सुसीमामैंनुशास्तु केवलं त्वया यदुक्तं नृपते तथाऽस्तु तत् ॥ ५६ ॥ न मे तथा पार्थिव "धीयते मनो महत्सु कामेषु न चात्मनः प्रिये ॥ यथा निदेशे तव शिष्टसंमते व्यपैतु दुःखं तव मत्कृतेऽनघ ॥ ५७ ॥ तदद्य नैवानघ राज्यमव्ययं न सर्वकामात्र सुखं न मैथिलीम् ॥ " न जीवितं त्वामनृतेन योजयन्वृणीय सत्यं व्रतमस्तु ते तथा ॥ ५८ ॥ धौ । सत्येनसुकृतेनच ते तुभ्यं । शपइत्यन्वयः । | मवेत्यर्थः ॥ ५२–५३ ॥ संस्तम्भनीयः निवृत्तबा- “श्लाघमुस्था —” इत्यादिनाचतुर्थी ॥ ४८ ॥ स्थातुं पःकरणीयः ॥ ५४ ॥ सद्यः शोकनिवृत्तयेपुनःपुनरा- इहनगरइतिशेषः । विपर्यय: संकल्पितवनगमनोद्योग- ह - पुरंचेत्यादि । मयानिसृष्टंपुरंचदीयतां मयानिसृष्टं निवृत्तिः ।। ४९ ॥ नकेवलंत्वदाज्ञापरिपालनार्थमेवग- राज्यंचदीयतामिति प्रत्येकमन्वयः । सेवितुं नपुनर- च्छामि किंतुमत्प्रतिज्ञापरिपालनार्थमपीत्याह-अर्थि- चैवागन्तुं ॥ ५५ ॥ शिवामित्यनेमराज्यस्यदुर्भरत्वा- तइति ॥ ५० ॥ उत्कण्ठां उत्कलिकां । "उत्कण्ठोत्क- न्नत्यजामीतिगम्यते । इदंचस्वेच्छयानकरोमि किंतु लिकेसमे ” इत्यमरः । शोकातुरतया स्मरणमितिया- त्वदनुज्ञयैवेत्याह- त्वयायदिति ॥ ५६ ॥ धीयते वत् ।। ५१ ॥ देवतानामपिदैवत मितिस्मृतं किमुतमनु- स्थाप्यते ॥ ५७ ॥ त्वामनृतेनयोजयन्सन् राज्यादिकं ष्याणामितिभावः । दैवतमित्येव पितापरमदैवतमिति | नवृणीय तवव्रतंयथासत्यंतथास्त्वित्यन्वयः ॥ ५८ ॥ । नानृतं अननृतभाषिणं । कर्तुमिच्छामि ॥ ४८ ॥ शि० शोकंधारयस्व निवर्तय | अनवस्थानात्मक वृङोरूपम् । वि० धारयस्व महस्व ॥ ४९ ॥ शि० दैवतं देवता । तस्माद्धेतोः दैवतं देवतादेवतासंबन्ध्येवेति इदं पितुर्वचः । स० तववचइतिवक्तव्येपितृव- चइत्युक्तिस्तुजगत्सवितुर्ममवंपितेत्युपहास एवेतिसूचयितुम् ॥ ५२ ॥ स० प्राप्तं लङ्कायां । शि० प्राप्तं अयोध्यावासिभिस्संगतं । मांलंद्रक्ष्यसि । एतेन तस्यसर्वलोकेषुकामचारत्वंसूचितम् ॥ ५३ ॥ ति० सीमासु स्थितइतिशेषः । मयाविनातेनात्रपुरेस्थातुम- शक्यत्वादितिभावः । केवलमनुशास्तु रक्षणमात्रंकरोतु । नतुराजत्वाभिमानोराज्यसुखंवातस्येतिध्वनितम् । अनेनराज्ञोऽजीवनं भरतस्य नन्दिप्रामवासचध्वनितः । शिवासुसीमासुरममाणइत्यापाततोर्थः ॥ ५६ ॥ स० महत्सु महात्मसुविषये । यथामनोदीयते तथा कामेषुविषयेषु राज्यादिषु । नदीयते । यथाच आत्मनः तवममच प्रियेनिदेशेआज्ञायां । मनोदीयते नतथाकामेष्वित्यन्वयः । व्यपैतु गच्छतु ॥ ५७ ॥ स० वृणीय वृडोलिङत्तमपुरुषः । ति० त्वामनृतेनयोजयन् राज्यादिकं चिन्तितं मद्विषयकचिन्तावन्तं । लामपि नवणीय नवरिष्यामीतिमेसत्यंवतं । अत्रचिन्तितंत्वामित्यनेन चिन्तया तवमरणेपिमयानस्थेयम् । मरणादपिपरलोकनाश- [ पा० ] १ क-च. झ. ज. सशोकं. २ क. ख. घ. ङ. च. झ ञ ट स्वेमं. ३ क. नच. ४ ङ. ज. झ. ट. चोत्क- ण्ठाकृता. ५ कङ. ज. झ. शकुनि ६झ नृपसत्तम. घ. भरतर्षभ ७ ङ च ज झ ट एवं. सकानना ९ क. ख. ग. ज. निसृष्टा १० क. घ-छ. झ ञ ट विसृष्टां. ११ ङ ८ ख. ग. घ. ज. च. झट. पुरोपकाननां. १३ ङ. छ. झ. ट. शिवासुसीमाखनु १४ ख. मभिशास्तु. च छ. झ ञ ट खण्डां. १२ङ. १५ ग. ङ. च. छ. झ. ज. दीयते. १६ क. ख. घ. ङ. च. ज-ट. कामान्वसुधां. १७ ड. झ. ट. चिन्तितं.