पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५१ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ सोन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत् ॥ आर्या हयति वो राजाऽगम्यतां तत्र मा चिरम् ||११|| एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया || प्रचक्रमुस्तद्भवनं भर्तुराज्ञाय शासनम् ॥ १२ ॥ असतशतास्तास्तु प्रमदास्ताम्रलोचनाः || कौसल्यां परिवार्याथ शनैर्जग्मुर्घृतव्रताः ॥ १३ ॥ आगतेषु च दारेषु समवेक्ष्य महीपतिः ॥ उवाच राजा तं सूतं सुमन्त्रालय मे सुतम् ।। १४ ।। से सूतो राममादाय लक्ष्मणं " मैथिलीं तदा ॥ जगामाभिमुखस्तूर्ण सकाशं जगतीपतेः ॥ १५ ॥ स राजा पुत्रमायान्तं ष्ट्वा दूरात्कृताञ्जलिम् || उत्पपातासनाचूर्णमार्तः स्त्रीजनसंवृतः ॥ १६ ॥ सोभिदुद्राव वेगेन रामं दृष्ट्वा विशांपतिः ॥ तमसंप्राप्य दुःखातः पपात भुवि मूर्च्छितः ॥ १७ ॥ तं रामोऽभ्यपतत्क्षिप्रं लक्ष्मणश्च महारथः ॥ विसंज्ञमिव दुःखेन सशोकं नृपतिं तदा ॥ १८ ॥ स्त्रीसहस्रनिनादश्च संजज्ञे राजवे मनि || हाहा रामेति सहसा भूषणध्वनिच्छितः ॥ १९ ॥ - सं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ ॥ पर्यङ्के सीतया सार्धं रुंदन्तः समवेशयन् ॥ २० ॥ अथ रामो मुँहूर्तेन लब्धसंज्ञं महीपतिम् || उवाच प्राञ्जलिर्भूत्वा शोकार्णवपरितम् ॥ २१ ॥ आपृच्छे त्वां महाराज सर्वेषामीश्वरोसि नः ॥ प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम् ||२२|| लक्ष्मणं चानुजानीहि सीता चान्वेति मां वनम् ॥ कारणैर्बहुभिस्तथ्यैर्वार्य माणौ न चेच्छतः ॥२३॥ अनुजानीहि सर्वान्नः शोकमुत्सृज्य मानद || लक्ष्मणं मां च सीतां च प्रजापतिरिवँ प्रजाः ॥ २४ ॥ प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः ॥ उवाच राजा संप्रेक्ष्य वनवासाय राघवम् ॥ २५ ॥ ह्वयति आह्वयति ॥ ११–१२|| अर्धेसप्तशताः अधै | || २० || मुहूर्तस्येतिपाठेमुहूर्तेनेत्यर्थः ॥ २१ ॥ कुश- सप्तशतस्येतिविग्रहः “अर्धनपुंसकं " इतिसमासः । ता- लेन चक्षुषेतिशेषः । हेतौतृतीयावा || २२ || सीता म्रलोचनाः सदाराम विवासननिमित्तरोदनादितिभावः चेति । तामप्यनुजानीहीतिभावः । तौनिवर्तयेत्याश- ।।१३–१५।उत्पपात उतिष्ठत् ||१६|| अभिदुद्राव याह- कारणैरिति । कारणैः दुःखादिकारणैः । त- अभिमुखमाजगाम ॥ १७ ॥ अभ्यपतत् उत्थापनार्थ - थ्यैः परमार्थैः । नचेच्छतः अननुगमन मितिशेषः मितिभावः । इवशब्दएवकारार्थः ॥१८॥ भूषणध्व- ॥ २३ ॥ लक्ष्मणंसीतांमांचसर्वान्नः अनुजानीहीत्य - निभिः मूर्च्छितः व्याप्तः ॥ १९ ॥ रामलक्ष्मणौ सीत- न्वयः । “त्यदादीनिसर्वैर्नित्यं " इत्येकशेषः ॥ २४ ॥ यासा तंबाहुभ्यांपरिष्वज्य पर्यसमवेशयन्नित्यर्थः | वनवासायजगतीपतेः स्वस्यानुज्ञांप्रतीक्षमाणमित्यन्वयः तयति । मेदारान् कौसल्यां | राममातृत्वेन मुख्यत्वात्संघतउत्कृष्योक्तिः । येचमामकादाराःतदतिरिक्ताःतानानयेतियोजना । पक्ष- द्वयेपिन मेइत्यधिकं । द्वितीयेपक्षे कौसल्यांपरिवार्येत्युत्तरग्रन्थानुकूल्यंचेतिज्ञेयम् ॥ १० ॥ ति० वोयुष्माकंराजा अवैधव्यदत्वात् । नतुप्रजानां तासांदुःखदत्वात् ॥ ११ ॥ शि० अर्धशतशब्द एकदेशसमासप्रकृतिकः अर्शआद्यजन्तः । स० अर्धसप्तशतानांया- सुताः ॥ १३ ॥ ति० आरात् दूरतः । उत्पपात आलिङ्गनार्थ । स० आचारात् ल्यब्लोपनिमित्तापञ्चमी । शिष्टाचारमाश्रित्य | कृताञ्जलिं उत्पपात पुडवे ॥ १६ ॥ ति० तं आलिलिङ्गिषितं ॥ १७ ॥ ति० भूषणध्वनिमिश्रितः उरश्शिरस्ताडना दिनाचञ्च- लतरभ्रश्यद्भूषणध्वनिमिलितः । स० स्त्रीसहस्रनिनादः स्त्रीणांदाराणांतथाइतरासांदासीनांच | पूर्वेसार्धशतत्वोक्तेरत्रसहस्रेत्युक्तौत द्वि- रोधइत्यनेननिरस्तंवेदितव्यम् ॥ १९ ॥ ती० तावुभौरामलक्ष्मणौसीतयासार्धेतं परिष्वज्यउत्थापितवन्तौ । तेत्रयस्समवेशयन्नित्य- ध्याहारेणयोजना ॥ २० ॥ वि० मुहूर्तात् मुहूर्तेन । ति० मुहूर्तस्य संबन्धसामान्येषष्ठी | मुहूर्तेन । स० मुहूर्तस्य उपरीति- शेषः ॥ २१ ॥ शि० कुशलेनपश्य कुशलफलकावलोकनंकुरु । फलस्यहेतुत्वेन विवक्षणात्तृतीया ॥ २२ ॥ ति० अव्ययं लेशतो- [ पा० ] १ ग. घ. ज. अतीत्याशु. २ क. ख. ग. ङ - ट. आर्यो. ३ ख. ङ. छ. झ. ट. शतास्तत्र. ४ घ. ज. सुमन्त्रो. छ. सततो. ५ ख चापिमैथिलीं. ग. ङ. छ – ट. मैथिलींतथा ६ ङ. झ ट दृष्ट्वाचारातू. ७ क. च. अभि. ८ छ. महायशाः. ९ ङ. छ. ज झ ट तथा. ११ घ. ज. सीतयासहपर्यङ्के. १४ ट. र्वाक्यं. ङ. छ. झ. बप्प. १० ङ. छ. झ. ट. मिश्रितः १.३ ख. ङ, छ, ज. झ. ट ठ मुहूर्तस्य क. ञ. मुहूर्तातं. १६ ख - ङ. छट. रिवात्मजान्. १२ क. ङ. छ. ञ. रुदन्तं. १५ क. घ –ञ. चान्वेतु