पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३४ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । पितुर्निदेशेन तु धर्मवत्सलो वनप्रवेशे कृतबुद्धिनिश्चयः ॥ स राघवः प्रेक्ष्य सुमन्त्रमब्रवीन्निवेदय स्वागमनं नृपाय मे ॥ ३१ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥ ३३॥ १५१ चतुस्त्रिंशः सर्गः ॥ ३४ ॥ सुमन्त्रेण श्रीरामागमनं निवेदितेनदशरथेनतंप्रतिस्खदारानयनपूर्वकंरा माद्यानयनचोदना ॥ १ ॥ दशरथेरामदर्शनमात्रेणमू- छ्याभुविनिपततितत्रत्यानांस्त्रीणांविलापः ॥ २॥ श्री रामेदशरथंप्रतिसीतालक्ष्मणयोः स्वानुगमनाभ्यनुज्ञांप्रार्थयमानेतेनतंप्रति- स्वनिग्रहपूर्वकं राज्यस्वीकारचोदना ॥ ३ ॥ रामेणदशरथंप्रतिराज्यादिषुस्वस्याभिलाषाभावनिवेदनपूर्वकंपितृवचनस्यावश्यकर्त- व्यत्वबोधनेन परिसान्त्वनं ॥ ४॥ दशरथेनपुनः पुत्रशोकेनमूर्च्छामुपागते कैकेयी वजै सर्वाभिःस्त्रीभिः सुमन्त्रेणचमूर्च्छाधिगमः॥५॥ ततः कमलपत्राक्षः श्यामो निरुदरो महान् ॥ उवाच रामस्तं सूतं पितुराख्याहि मामिति ॥ १ ॥ स रामप्रेषितः क्षिप्रं सन्तापकलुषेन्द्रियः ॥ प्रविश्य नृपतिं सूतो निश्वसन्तं ददर्श ह ॥ २ ॥ उपरक्तमिवादित्यं भमच्छन्नमिवानलम् || तटाकमिव निस्तोयमपश्यज्जगतीपतिम् ॥ ३ ॥ आलोक्य तु महाप्राज्ञः परमाकुलचेर्तेसम् || राममेवानुशोचन्तं सूतः प्राञ्जलिंरासदत् ॥ ४ ॥ तं वर्धयित्वा राजानं सूतः पूर्व जयाशिषा ॥ भयविक्लवया वाचा मन्दया लक्ष्णमब्रवीत् ॥ ५ ॥ अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः || ब्राह्मणेभ्यो धनं दत्त्वा सर्व चैवोपजीविनाम् ॥ ६ ॥ स त्वा पश्यतु भद्रं ते रामः सत्यपराक्रमः || सर्वान्सुहृद आपृच्छ्य त्वामिदानीं दिदृक्षते ॥ ७ ॥ गंमिष्यति महारण्यं तं पश्य जगतीपते ॥ वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः ॥ ८ ॥ स सैत्यवादी धर्मात्मा गांभीर्यात्सागरोपमः ॥ आकाश इव निष्पको नरेन्द्रः प्रत्युवाच तम् ॥ ९॥ सुमत्रानय मे दारान्ये केचिदिह मामकाः ॥ दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि धार्मिकम् ।। १० ।। र्थं ॥ ३० ॥ अस्यान्तेइतिकरणंद्रष्टव्यम् ॥ ३१ ॥ इति | दरः तनुमध्यइत्यर्थः ॥ १-२ ॥ उपरक्तं राहुग्रस्तं । श्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे पीतांबरा - विशेषणान्तरकथनार्थपुनरपश्यदित्युक्तिः ॥ ३–४॥ ख्याने अयोध्याकाण्डव्याख्याने त्रयस्त्रिंशः सर्गः ॥३३॥ भयविक्कुवया भयेनकातरया । दुःखितोयंकिंवदेदिति पूर्वसर्गान्तोक्तमर्थवक्ष्यमाणसंघटनार्थसङ्ग्रहेणदर्श- भयम् । अतएवमन्दया ॥ ५ ॥ सर्वे गृहोपकरणादि- यतिः—ततइति । विशेषणैर्निर्विकारत्वंसूच्यते । निरु- कं ॥ ६-८ ॥ निष्पकः निर्लेपः ।। ९–१०॥ स० कृतबुद्धेः शिक्षितबुद्धेः निश्चयइवनिश्चयोयस्यसतथा ॥ ३१ ॥ इतित्रयस्त्रिंशस्सर्गः ॥ ३३ ॥ स० निरुदरः अल्पोदरः "तनुत्वेप्यखिलंभरं" इत्युक्तेः । निस्सन्देहइतिवा | "उदरंसंशयः प्रोक्तः परिनिष्ठातुनिश्चयः" इत्यभि घानात् । पूर्वमागमनमामन्त्रयस्खेत्युक्तम् । इदानींतुमामाख्याहीत्युक्तेर्भेदः । यद्वा मां सीतामागतामाख्याहीत्यर्थः । उपलक्षणया लक्ष्मणंच ॥ १ ॥ शि० निस्तोयं शैवालाद्याच्छादन हेतुनातोयरहितत्वेनप्रतीयमानं । तटाकमिवापश्यत् । अतएवपूर्वोपमानाभ्यां- नवैरूप्यम् । एतदुपमालङ्कारेणराज्ञोवास्तवदुःखाभावस्सूचितः । तेनाप्रकटसाकेतेरामसंयोगोभ वितेतिराज निश्चयस्सूचितः ॥ ३ ॥ ती० भयविक्लबया रामोवनप्रयाणोद्युक्तइतिराज्ञेकथंनिवेदयिष्यामीतिभयेन विक्लबाकातरतायस्यास्सातथोक्तातया । मितिच्छेदः ॥ ५ ॥ ति० सर्वधनंदत्वेयनेनसर्वथातिष्ठासाऽभावोध्वन्यते । स० उपजीविनामितिषष्ट्यातेषामदानपात्रतांद्यो- तयति ॥ ६ ॥ ति० निष्पकः निष्पापः ॥ ९ ॥ स० हेसुमन्त्र सु शोभनोमन्त्रीगुप्तभाषणंयस्यसतथातत्संबुद्धिः । अनेनाप्तत्वंयो- अश्लक्ष्ण- [ पा० ] १ ङ. छ. झ. ट. निरुपमो. २ ङ च छ. झ. ज. ट. कलुषेन्द्रियं. ३ क. ङ. छ. झ. ट. आबोध्यच. ग. ज. आबोध्यतं. च. न. आलोक्यतं. ४ घ ङ. छ. झ. ट. चेतनं. ५ घ. ङ. छ. झ. ट. रब्रवीत्. ६ कच. ज-ट. पूर्वसूतो. ७ ङ. छ. झ. ट. लक्ष्णयाब्र. ८ ङ. च. छ. झ ञ ट वां. ९ च छ. झ ञ ट त्वांही १० ख. ग. गमिष्यन्तं ११ ङ. छ. झ. ट. सत्यवाक्यो १२ क. ख. घट. राघवं.