पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J १५० श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च ॥ अस्मयक्तानि वेश्मानि कैकेयी प्रतिपद्यताम् ॥ २१ ॥ वनं नगरमेवास्तु येनं गच्छति राघवः ॥ अस्माभिश्च परित्यक्तं पुरं संपद्यतां वनम् ॥ २२ ॥ बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः ॥ त्यजन्त्यमद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २३ ॥ असत्यक्तं प्रैपद्यन्तां सेव्यमानं त्यजन्तु च ॥ २४ ॥ तृणमांसफलौदानां देशं व्यालमृगद्विजम् ॥ प्रपद्यतां हि कैकेयी सपुत्रा सहबान्धवैः ॥ राघवेण वैने सर्वे सहवत्स्याम निर्वृताः ॥ २५ ॥ इत्येवं विविधा वाचो नानाजनसमीरिताः ॥ शुश्राव मः श्रुत्वा च न विचक्रेऽस्यै मानसम् ||२६|| स तु वेश्म पितु॑र्दूरात्कैलासशिंखरप्रभम् || अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २७ ॥ विनीतवीरपुरुषं प्रविश्य तु नृपालयम् || ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २८ ॥ प्रतीक्षमाणोपिं जनं तदाऽऽर्तमनार्तरूपः प्रहसन्निवाथ ॥ जगाम रामः पितरं दिक्षुः पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २९ ॥ तत्पूर्वमैक्ष्वाकसुतो महात्मा रामो गमिष्यन्वनमार्तरूपम् ।। व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं पितुर्महात्मा प्रतिहारणार्थम् ॥ ३० ॥ ॥ २० ॥ दुष्कालेन क्षामक्षोभयुक्तकालेन । भाजनं | प्रादय: । फलादाः वायसादयः। व्यालमृगद्विजं व्यालाः भाण्डादि ॥ २१ ॥ येन वनेनहेतुना ॥ २२ ॥ दंष्ट्र- क्रूरा: मृगद्विजाः यस्मिंस्तादृशंदेशं | इदमेवनगरंतादृशं णः सर्पाद्याः । अस्मद्भयात् अस्मत्प्रयुक्तभयहेतोः || २३ || अस्माभिस्त्यक्तं पुरं । सेव्यमानं वनमित्यर्थ- सिद्धम् । अत्रकर्तारःपूर्वोक्तदंष्ट्रवादयः ॥ २४ ॥ तृण- मांसफलादानां तृणादाः हरिणादयः । मांसादाः व्या- | भविष्यतीतिभावः । निर्वृताः सुखिताः ||२५|| श्रुत्वा अवस्थितस्येतिशेषः । नविचक्रे नविकारंप्राप ॥२६- २८ ॥ निदेशं नियोगं ॥ २९ ॥ तत्पूर्वं तत्प्रथमं । महात्मा महाधैर्य: । प्रतिहारणार्थ स्वागमननिवेदना- स० वनमपिनगरमस्तु भवतु । कुतः येनकारणेनराघवोगच्छतीत्यन्वयः ॥ २२ ॥ स० अस्मत्भयंयस्य मृगस्य तस्माद्भीताः । अस्मान्दृष्ट्वाकस्मिंश्चिन्मृगेधावतिसतितंदृष्ट्वा सर्वेबिभ्यतीतिभावः ॥ २३ ॥ ती० अस्मयुक्तं पुरमितिशेषः । सेव्यमानं अस्माभिरा- श्रियमाणं | वनमितिशेषः ॥ २४ ॥ ति० तृणमांसफलानामादानंयस्मात्तं । व्यालमृगद्विजं तद्वन्तं । अर्शआयच् | ती० तृण- . मांसफलादानान्पशुव्यालमृगद्विजान्इतिपाठे तृणमांसफलानामादानं येभ्योवनदेशेभ्यः तेतथा । पशुव्यालमृगद्विजान् पश्वादयश्च येषुतेतथोक्ताः ॥ २५ ॥ शि० मातुः कैकेय्याः | वेश्म गृहं । अभिचक्राम जगाम । पितुस्तत्रैवस्थितत्वादितिभावः ॥ २७ ॥ ति० आर्त खिन्नं । अभिजनं देशंतत्स्थजनमितियावत् ॥ २९॥ वि० तत्पूर्व सः स्वाकारणार्थागमनकालः पूर्वोयस्यार्तरूपत्ववतः तादृशंतदारभ्यार्तरूपंसुमन्त्रंप्रेक्ष्य । व्यतिष्ठत द्वार्येवेतिशेषः । स० इक्ष्वाकोर्गोत्रापत्यमैक्ष्वाकोदशरथः । “दाण्डिनायन” इत्यादि- नानिपातनादकारान्तत्वं । तत्सुतोरामः । व्यतिष्ठत "सभवप्रविभ्यःस्थः " इत्यात्मनेपदत्वं । प्रतिहारणार्थी स्वागमवृत्तान्तप्रा- पणार्थं | हृञ् हरणे हरणंप्रापणमितिकौमुयुक्तेः ॥ ३० ॥ [ पा०.] १ ख. ग. दुष्कालेनैव. २ क. वनंगच्छतिराघवे. ग. वनं. ३ क. ख. ग. च. छ. झ. ञ. ट. त्यजन्त्वस्मत्. ४ छ. अस्मद्युक्तं. ५ क. ख. च. छ. झ. ञ. ट. प्रपद्यन्तु. ६ च. छ. झ ञ. फलादानं. ७ क. देशान्व्यालमृगद्विजान्. ख. देशान्व्यालमृगद्विपान्. ८ ट. सपुत्राः सह. ९ च. छ. झ ञ ट . वयंसर्वेव नेवत्स्याम ख. घ. ज. वनेसर्वेवयंवत्स्याम. १० च. छ. झ ञ ट राघवःश्रुत्वा ११ घ. स्वमाननम् ख. चमानसम्• ठ. स्वमानसम्. १२ छ ज झ ट ठ पुनर्मातुः, ख. घ. पुनर्दूरात्. १३ ख. शिखरोपमम्. क. सदृशप्रभम् १४ ख ग घ. धीर. १५ ख ऽथजनं. ग. घ. ज. हिजनं. क. च. छ. झ-ठ. Sभिजनं, १६ च निवेशं. घ. नियोगं. १७ च - ठ. गमिष्यन्नृप