पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४८ ॐ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न तत्र कश्चिन्न बभूव तर्पितो यथार्हसंमाननदानसंभ्रमैः ॥ ४५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ त्रयस्त्रिंशः सर्गः ॥ ३३ ॥ श्री रामेणब्राह्मणेभ्योधनादिवितरणानन्तरंसीतालक्ष्मणाभ्यांसहदशरथदिदृक्षयातहंप्रतिगमनम् ॥ १ ॥ तथापथिस्वेषां दर्शनेनशोकाकुलितमानसानांजनानांबहुविधसंभाषणश्रवणेनाप्य विकृतमनसातेन दशरथगृहंप्रविश्यतत्रस्पंसुमनंप्रतिपित्रे स्वागमन निवेदनचोदना ॥ २ ॥ दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु || जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ १ ॥ ततो गृहीते दुष्प्रेक्षे त्वशोभेतां तदायुधे || मालादामभिंराबद्धे सीतया समलते ॥ २॥ ततः प्रासादहँर्म्याणि विमानशिखराणि च ॥ अधिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ ३ ॥ न हि रैथ्याः स्म शक्यन्ते गन्तुं बहुजनाकुलाः ॥ आरुह्य तस्मात्प्रासादान्दीनाः पश्यन्ति राघवम् ॥ ४ ॥ पैदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः ॥ ऊचुर्बहुविधा वाचः शोकोपहतचेतसः ॥ ५ ॥ यं यान्तमनुयाति स चतुरङ्गबलं महत् | तैंमेकं सीतया सार्धमनुयाति स लक्ष्मणः ॥ ६ ॥ ऐश्वर्यस्य रसज्ञः सन्कीमिनां चैव कामदः || नेच्छत्येवानृतं कर्तुं पितरं धर्मगौरवात् ॥ ७॥ या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि ॥ तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ ८ ॥ दपि यथार्हसंमाननदानसंभ्रमैः संभ्रमस्त्वरा । " आ- | प्रासादौदेवतानांभूभुजांचावासः । हर्म्याणिधनिनांम- रम्भःसंभ्रम॒स्त्वरा ” इत्यमरः । नतर्पितोनबभूव त्व- न्दिराणि । “हर्म्यादिर्धनिनांवासःप्रासादोदेवभूभुजां” याक्रियमाणैरपिसंमानदानैः सर्वेपितर्पिताबभूवुरित्य- इत्यमरः । विमानशिखराणि विमानसप्तभूमिसहितं र्थः ॥ ४५ ॥ इति श्रीगोविन्दराजविरचिते श्रीमद्रा- मायणभूषणे पीतांबराख्याने अयोध्याकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२ ॥ सद्म | " विमानोस्त्रीदेवयानेसप्तभूमौचसद्मनि” इति वैजयन्ती । उदासीनः निरुत्सुकः । निर्विण्णइतिया- वत् ॥ ३ ॥ तस्मात् रथ्यागमनस्याशक्यत्वात् । प्रासादानितिपाठः । प्रासादादितिपाठेल्थब्लोपेपश्च- मीडिष्टा ॥ ४ ॥ दीनत्वेहेतुमाह – पदातिमित्यादिना ॥ ५ ॥ एकं मुख्यं ॥ ६ ॥ रसज्ञः सङ्ग्रहसुखज्ञः । युधे तयोरायुधे । धनुषीइतियावत् । खड्जादीनाम- कामिनां अर्थकाङ्क्षिणां । कामदः अभीष्टधनप्रदः । प्युपलक्षणमेतत् । मालादामभिः मालानिचयैरित्यर्थः । अलङ्कृते चन्दनादिभिरलङ्कृते ॥ २ ॥ प्रासादहर्म्याणि पूर्वपित्रानुज्ञातोपिसीतालक्ष्मणयोरनुज्ञापनायपुना रामोदशरथसमीपंगच्छति — दत्त्वेत्यादि ॥ १ ॥ तदा अनृतं अनृतवचनं । कर्तु । धर्मगौरवात् पितृशुश्रू - षणवचनकरणविधेयत्वादिरूपधर्मविषयक मात् शि० वैदेह्या विदेहतनयया सीतयासहराघवौपितरंद्रष्टुंजग्मतुः । स० क्रियाद्वयेसीतासाहित्यंकथयितुमुभयत्रोक्तिः ॥ १ ॥ ति० प्रेष्याभ्यां रामलक्ष्मणभृत्याभ्यां । स० मुख्यत्वादायुधे इतिद्विवचनम् । सीतयेत्युभयत्रान्वेति ॥ २ ॥ ति० उदासीनः • अरक्षितृत्वेननिरुत्सुकः । प्रासादः त्रिभूमिकंसद्म | स० श्रीमानप्युदासीनइत्यनेनरामस्यप्रेयस्त्वंद्योत्यते ॥ ३ ॥ ति० यतःसुखे- नगन्तुंनशक्यन्ते तस्मात्प्रासादमारुह्य प्रासादात् तत्रप्रासादेसंस्थाय | स० प्रासादादितिपञ्चमी द्वितीयार्थे । प्रासादमारुत्य तस्मात् आरूढप्रासादात् । प्रासादान्तरमारुह्य पश्यन्तीत्यावृत्तेनान्वयः । अनेनात्यादरोद्योत्यते ॥ ४ ॥ ति० कामानां प्रजेप्सितपदार्था- नां । महान् व्ययेप्यूनतारहितः । आकरः सर्वदादा तेत्यर्थः ॥ ७ ॥ शि० आकाशगैर्भूतैः वाग्वादिभिः । स० आकाशगैर्भूतैः [ पा० ] १ क-ट. प्रेष्याभ्यामशो. २ क. ग. घ. च–ट. रासक्ते. ३ ख. ज. शृङ्गाणि ४ ख. प्यलोकयत्. ५ छ. झ. ट. रथ्याःसु. ख. रथ्यास्तु. च. ज. रथ्यासु. ६ झ ञ ट ठ प्रासादात्. ७ छ. झ ट ठ पदातिंसानुजंदृष्ट्वास सीतंचजनास्तदा ८ घ. ज. दृष्ट्वारामंजनास्तथा. क. ख. ग. रामंदृष्ट्वाजनास्तदा ९ झ. बहुजनाः १० ख. तमेतं. ग. घ. तमेकः . ११ क. ऐश्वरस्यरसज्ञः. ख. ऐश्वर्यस्यबलज्ञः १२ छ. झ ट ठ कामानांचाकरोमहान. च. ञ. कामानांचैव १३ ख. ग. व. १४ च – झ.ट. वचनं,