पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४७ स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्युतः ॥ गोबजे बहुसाहस्रे पंपातोक्षणसन्निधौ |॥ ३८ ॥ तं परिष्वज्य धर्मात्मा आ तस्मात्सरयूतटात् ॥ आनयामास तो गोपैखिँजटायाश्रमं प्रति ॥ ३९ ॥ उवाच च ततो रामस्तं गार्ग्यमभिसान्त्वयन् ॥ मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ ४० ॥ इदं हि तेजस्तव यहुरत्ययं तदेव जिज्ञासितुमिच्छता मया ॥ इमं भवानर्थमभिप्रचोदितो वृणीष्व किं चेदपरं व्यवस्थति ॥ ४१ ॥ ब्रवीमि सत्येन न तेऽस्ति यत्रणा धनं हि येद्यन्मम विप्रकारणात् || भवत्सु सम्यक्प्रतिपादनेन तन्मयाऽऽर्जितं प्रीतियशस्करं भवेत् ॥ ४२ ॥ ततः सभार्थस्त्रिजटो महामुनिर्गवामनीकं प्रतिगृह्य मोदितः ॥ यशोबलप्रीतिसुखोपबृंहणीस्तदाऽऽशिषः प्रत्यवदन्महात्मनः ॥ ४३ ॥ स चापि रामः प्रतिपूर्णमानसो महद्धनं धर्मवलैरुपार्जितम् ।। नियोजयामास सुहृज्जने चिराद्यथार्हसंमानवचः प्रचोदितः ॥ ४४ ॥ द्विजः सुहृद्धृत्यजनोथवा तँदा दरिद्रभिक्षाचरणश्च योऽभवत् ।। क्तिःपराक्रमःप्राणः ” इत्यमरः || ३७ || उक्षणस - | वै विप्रकारणात् विप्रार्थमेवार्जितं । भवत्सु भवा- न्निधौ उक्षसन्निधौ “ वष्टिभागुरि: " इत्यादिरीत्या दृशेषु विप्रेषु । सम्यक् करणत्रयपूर्वकं । प्रदानेनममप्रीं- अकारान्तत्वं ॥ ३८ ॥ आतस्मादित्यत्राभिविधिवाच- तियशस्करंभवेत् ॥ ४२ ॥ मोदितइत्यनेनगोभ्योन्य- कस्याङःसरयूतटादित्यनेनसंबन्ध: । आनयामास ना- न्नापेक्षितवानित्यवगम्यते । उपबृंहणीः वर्धनीः । तदा ययामासेत्यर्थः ॥ ३९ ॥ अयं दण्डक्षेपणप्रचोदना । गमनकाले । महात्मनः रामस्य ॥ ४३ ॥ धर्मबलै: परिहासः विनोदार्थइत्यर्थः ॥ ४० ॥ परिहासमेववि- धर्मप्रयुक्तपराक्रमैः । नियोजयामास प्रतिपादयामा - वृणोति—इदमिति । तेजः बलं । दुरत्ययं निरतिश- स | सुहृजनेविषये यथार्हसंमानवचः प्रचोदितः आ यमित्यर्थः । जिज्ञासितुं ज्ञातुमित्यर्थ: । यद्वा जिज्ञा- हिताम्यादित्वान्निष्ठायाः परनिपातः । तत्तदौचित्येना- सितुं मीमांसितुं । " मानेजिज्ञासायां ” इति मीमां- भिहितसंमानवाक्यइत्यर्थः ॥ ४४ ॥ द्विजः ब्राह्मणः। सार्थेजिज्ञासाशब्दप्रयोगात् । इममर्थ दण्डप्रक्षेपण - | सुहृत् द्विजत्वाभावेपिसुहृत् । द्विजत्वसुहृत्त्वाभावेपि रूपं । अपरंकिंचिद्व्यवस्यति अभिलषतिचेत् तद्वृणीष्व भृत्यजनः । तथात्वाभावेपिदरिद्रमिक्षाचरणः भिक्षां ॥ ४१ ॥ इदंचपूर्ववन्नपरिहासरूपमित्याह – ब्रवीमी- चरतीतिभिक्षाचरण: कृत्यल्युटोबहुलं " इतिक- ति । यत्रणा निरोधइत्यर्थः । ममयद्यद्धनमस्तितत्स- तेरिल्युट् | कर्मधारयसमासः । तत्र तेषुमध्ये । कश्चि- 66 शि० उक्षाणेत्यार्षम् । किंच उक्षणांवृषाणांअणाः शब्दाः तैस्संनिधीय तेस्वसमीपंप्राप्यतेअसौ तादृशेगोत्रजेपपातेत्यर्थः । भा- गुरिमतेने द मितिभूषणोक्तिस्तुदुर्भहा । एतादृशनिपातनस्याजादिगणेअदृष्टत्वात् । स्वार्थिकाद्यणादिकल्पनाप्येतन्मार्गिकैव । स० उक्षाणसंनिधौ | आर्षोऽयमानङ् । उक्षणांचेत्यपिपाठः ॥ ३८ ॥ ती० त्रिजटाय त्रिजटस्य | ति० आतस्मात्सरयूतटात् सर- ध्वाः परपारमभिव्याप्य यागावःस्थिताः ताआनयामास । त्रिजटस्याश्रमंप्रतिनाययामासंचेतिशेषः । शि० तंब्राह्मणं आवाप्य प्राप्य परिष्वज्य | स० आतस्मात्सरयूतटात् तदभिव्याप्येत्यर्थः । "वाक्येतुसाविवक्षामपेक्षते" इत्युक्तेस्समासाभावः । आन- यामास प्रापयामास । ताः दण्डसंगृहीतावृषभपर्यन्तंस्थिताः ॥ ३९ ॥ स० यन्त्रणा संकोचः ॥ ४२ ॥ स० सभार्य: भार्यास- हितः । यद्वा आशिषःप्रत्यवदत् । ततःगेहगमनानन्तरं सभार्योमोदितः हृष्टोभूदित्यन्वयः । अतस्सभार्यइतिनानुपपन्नम् ॥ ४३ ॥ शि० प्रतिपूर्णपौरुषः प्रतिपूर्णः नित्यंसंभृतः पौरुषः पुरुषार्थोयस्मिन्सः ॥ ४४ ॥ इतिद्वात्रिंशस्सर्गः ॥ ३२ ॥ [पा० ] १ क- घ. छ. ज. झ. ट. पपातोक्षाण. च. ञ. पपातीक्ष्णांच. २ छ. आव्याप्य. झ. ट. आवाप्य ३ ख. च. छ. झ ञ ट तागावः ४ क. घ. च-ट. त्रिजटस्याश्रमं ५ च. छ. झ ञ ट तदा ६ क. हर्षयन्. ७ च. हासस्त्वयं. ८ क. छ. ज. झ॰ ट॰ व्यवस्यसि. ९ क यदन्यन्मम १० पादनेनमयार्जितं. च. पादनेनमयार्जितंधनंप्रीति. ११ ख. च-झ. बृंहिणीः. १२ क॰ ख. च. ञ. परिपूर्णपौरुषो. ग. घ. छ. ज. झ ट प्रतिपूर्णपौरुषो. १३ च. छ. झ. ज. ट. महाधनं. १४ छ. यदा. १५ क. ख, च. छ. झ ञ ट योभवेत्.