पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ तत्रासीत्पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः || उञ्छवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥ २९ ॥ तं वृद्धं तरुणी भार्या बालानादाय दारकान् || अब्रवीद्राह्मणं वाक्यं दारिद्र्येणाभिपीडिता ॥३०॥ अपास्य फालं कुद्दालं कुरुष्व वचनं मम || रामं दर्शय धर्मज्ञं यदि किञ्चिदवाप्स्यसि ॥ ३१ ॥ से भार्यावचनं श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् ॥ स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ ३२॥ भृग्वाङ्गिरसमं दीप्त्या त्रिजटं जनसंसदि || आ पञ्चमायाः कक्ष्यायाः 'नैनं कचिदवारयत् ॥ ३३ ॥ स राजपुत्रमासाद्य त्रिजटो वाक्यमब्रवीत् || निर्धनो बहुपुत्रोमि राजपुत्र महायशः ॥ उञ्छवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति ॥ ३४ ॥ तमुवाच ततो रामः परिहाससमन्वितम् ॥ ३५ ॥ गवां सहस्रंमध्येकं ने तु विश्राणितं मया ॥ परिक्षिपसि दण्डेन यावत्तावदेवाप्स्यसि ॥ ३६॥ स शाटीं त्वरितः कट्यां संभ्रान्तः परिवेष्ट्य ताम् ॥ आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगितः ॥ ३७॥ तत्र तस्मिन्कालेदेशेवा । पिङ्गलः पिङ्गलवर्णइतिदा- रियलक्षणोक्तिः । पिङ्गलकेशोवा | गार्ग्य: गर्गमु- निवंश्यः। उञ्छवृत्तिः उञ्छेन एकैकशोधान्यग्रहणे. नवृत्तिर्जीवनस्तथा । क्षतवृत्तिरितिपाठेक्षतेनखन- नेनजीवनंयस्येत्यर्थः । खननलब्धकन्दमूलादिजी- तसमन्वितं । बहुकुटुम्बिनोदरिद्रस्यास्य कियतीधना- वनइत्यर्थः । फालकुद्दाललाङ्गली फल्यतेअनेनेति फा- | शेतिजिज्ञासयासस्मितइत्यर्थः ||३५|| अनेकगोसहस्रा- | दां अतिजीर्णत्वादाच्छादयितुमशक्यां | रामदर्शना- र्थमाच्छादनयत्नः । यत्र यन्मार्गाश्रितवीभ्यां ॥ ३२ ॥ अङ्गिरेत्यत्रअकारान्तत्वमार्षम् ॥ ३३ ॥ प्रत्यवेक्षव कटाक्षयेत्यर्थः ॥ ३४ ॥ परिहाससमन्वितं लीलास्मि- णांमध्ये एकमपिसहस्रंनविश्राणितमित्यर्थः । यद्वा अ- सङ्ख्यातानांगवांमध्ये एकमपिसहस्रं मयानविश्राणितं नदत्तं | तुभ्यमितिशेषः । अपितुदण्डेनयावत्परिक्षि- पसि गवाकीर्णयावन्तंदेशंपरिक्षिपसि । तावदवाप्स्य- सि तावद्देशस्थंगोजातमवाप्स्यसीत्यर्थ: । एकंगोसह- स्रमानदत्तं अन्यत्सर्वदत्तमितिनार्थः । बहुसाह- लोद्वैधीकरणसाधनंकुठारशङ्कुलादिकं । कुद्दालः खनन - साधनं | खनित्रमितियावत् । लाङ्गलं हलाकारः फ लाकर्षणसाधनभूतोद्ण्डविशेषः । तद्वान् । एवं वनवा- सीकश्चिद्दरिद्रोगृहस्थोदैवात्तत्रनगरेतदानींसङ्गतोऽभू- दितिभावः ॥ २९ ॥ दारकान् पुत्रकान् ॥ ३० ॥ कुद्दालमितिलाङ्गलस्याप्युपलक्षणं । दर्शयेति । भार्या - पुत्रसहितमात्मानमित्यर्थः। “गतिबुद्धि” इत्यादिनाद्वि- स्रे ” इत्यादिवक्ष्यमाणेनविरोधात् । अपिशब्दाखार- कर्मकत्वम् । यदिदर्शयसितदाकिञ्चिद्वाप्स्यसीत्यर्थः । स्याञ्च || ३६ || कट्यांपरिवेष्टनंबलोत्तम्भनाय । आ- किञ्चिदितिस्वभाग्यहान्यपेक्षयोक्तम् ॥ ३१ ॥ दुश्छ- | विध्य भ्रामयित्वा । सर्वप्राणेन सर्वशक्त्या | “श- इतिकर्मत्वं ॥ २६ ॥ शि० क्षतेन पिपीलिकारहितदेशेखन ने नवृत्तिर्जीविकायस्य । किंच क्षता व्यक्ता वृत्तिः प्रतिग्रहादिजीवि- कायेन । उञ्छवृत्तिरितियावत् । पिङ्गलः व्रतोपवासादिनापीतवर्णः । नित्यमित्यनेनग्रामगमनव्युदासः । स० क्षतवृत्तिः • भूखननेनजीवनवान् । उञ्छवृत्तिरितिपाठोनखरसः | फालकुद्दा लेत्या देरघक्तव्यत्वात् ॥ २९ ॥ ति० स्त्रीणांभर्ताहिदेवता इतिपाठे यद्यपिदेवतात्वादाज्ञानर्हस्तथापिप्रीत्यामद्वचनंकुरुष्वेत्यर्थः ॥ ३० ॥ स० ममयदिरामं दर्शयसि तर्हिकिंचिदवाप्स्यसेइत्यन्वयः । अनेन त्रिजटस्यभार्यासाहित्येनरामंप्रतिगमनं द्योत्यते । अतएव "ततस्सभार्यस्त्रिजट: " इत्युक्तिस्संगच्छते । यद्वा दर्शय खात्मा- नमितिशेषः । आगामिबाधकंतु तत्रैवपरिहियते ॥ ३१ ॥ स० दुश्छदां दुःखेनच्छादयितुंयोग्यां ॥ ३२ ॥ स० आपञ्चमायाः आसमन्तात्पञ्चमाश्चतुराः परिचितापरिचित विवेकिनःयस्यांकक्ष्यायांसातथातस्याः । एतेन चतुरपुरुषवत्त्वंकक्ष्यायायोयते । यद्वा डीबभावआर्षः । “पञ्चमश्चतुरेहये” इतिविश्वः | कश्चिद्वारपः ॥ ३३ ॥ ति० अस्त्येकंइतिपाठे तावदेवशिष्टमस्तीत्यर्थः ॥ ३५ ॥ । [ पा०] १ क. ख. ग. च – ट. क्षतवृत्तिः. २ छ. झ. ट. स्त्रीणां भर्ताहिदेवता. ३ क. ख. च. छ. झ. ज. ट. दवाप्स्य से. ४ क—घ. च. ज. ञ. भार्यायावचनं. छ. झ. ट. सभार्यायावचः ५ झ. जं. ट ठ भृग्वझिरस्समं. ६ घ. झ. नैतं. छ. ट. नचं. ७ छ. झ. ट. राममासाद्यतदा. ८ झ. ट. महाबल. ९ क. च. छ. झ ञ ट क्षतवृत्तिः १० ग. ज. समन्वितः. ११ ग. मद्यैकं. १२ छ. झ. ट. नच. १३ च. छ. झ ञ ट दवाप्स्यसे. १४ छ. झ ट परितः १५ छ. झ ञ ट वेगतः