पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १४५ ये ' चेमे कटकालापा बहवो दण्डमाणवाः ॥ नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किंचन ॥१८॥ अलसाः स्वादुकामाश्र महतां चापि संमताः ॥ तेषामशीतियानानि रत्नपूर्णानि दापय ॥ १९ ॥ शालिवाहसहस्रं च द्वे शैते भद्रकांस्तथा ॥ व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु ॥ २० ॥ मेखलीनां महासङ्घः कौसल्यां समुपस्थितः ॥ तेषां सहस्रं सौमित्रे प्रत्येकं संप्रदापय ॥ २१ ॥ अंबा यँथा च सा नन्देत्कौसल्या मम दक्षिणाम् ॥ तैथा द्विजातींस्तान्सर्वांल्लक्ष्मणार्चय सर्वशः ॥ २२ ॥ ततः सं पुरुषव्याघ्रस्तद्धनं लक्ष्मणः स्वयम् ॥ यथोक्तं ब्राह्मणेन्द्राणामदाद्धनदो यथा ॥ २३ ॥ अथाब्रवीद्वाप्पकलांस्तिष्ठत चोपजीविनः || संप्रदाय बहु द्रव्यमेकैकस्योपैजीवनम् ॥ २४ ॥ लक्ष्मणस्य च यद्वेश्म गृहं च यदिदं मम || अशून्यं कार्यमेकैकं यावदागमनं मम ॥ २५ ॥ इत्युक्त्वा दुःखितं सर्वे जनं तैमुपजीविनम् ॥ उवाचेदं धनाध्यक्षं धनमानीयतामिति ॥ २६ ॥ ततोस्य धनमाजहुः सर्वमेवोपजीविनः || स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ २७ ॥ ततः स पुरुषव्याघ्रस्तद्धनं सहलक्ष्मणः ॥ द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ।। २८ ।। 66 निः । तस्य " मा । सुचिरोषितः चिरकालमस्मगृहेस्थितः । पशुका- | वाश्चाशीतिसङ्ख्याकाइतिगम्यते । रत्नवाहानु॒ष्ट्रानिति भिः अल्पार्थेकन्प्रत्ययः । अजादिभिरित्यर्थः ॥ १७ ॥ वा । शालिवाहसहस्रं शालिधाम्यवाहकबलीवर्दसहस्रं । येचेत्याद्युपाकुर्वित्यन्तमेकंवाक्यं । कठेनप्रोक्तमधीयते भद्रकान् अल्पार्थेकन्प्रत्ययः । कर्षणयोग्याननड्डुहइ- कठाः । कठशब्दात्प्रोक्तार्थेवैशंपायनान्तेवासित्वाण्णि- त्यर्थः । धान्यविशेषानित्यपरे । व्यञ्जनार्थ क्षीरदधि- कठचरकात् " इतिलुकू । ततः त- घृतार्थ । उपाकुरु ददस्वेत्यर्थः ॥ १८-२० ।। दधीतेतद्वेद ” इत्यण् । तस्य “प्रोक्ताल्लुक्” इतिलुक् । मेखलीनामिति मेखला मौजी । तद्वतांब्रह्मचारिणा-, कलापिनाप्रोक्तमधीयतेकालापा: । कलापिशब्दात्प्रो- मित्यर्थः । आर्षोदीर्घः । सहस्रं गोसहस्रं । प्रकृतत्वा- क्तार्थे “ कलापिनोण् ” इत्यण् । “ सब्रह्मचारिपीठ- त्तासां ॥ २१ ॥ ममांबेत्यन्वयः । दक्षिणां पूर्वोक्तदा- सर्पि ” इत्यादिनाटिलोपः । ततः “ तदधीते ” इत्या- नाङ्गभूतां । सर्वशः वस्त्रधान्यादिसर्वप्रकारैः ॥ २२ ॥ द्यण् । तस्यप्रोक्ताल्लुक् । कठप्रोक्तशाखाध्यायिनःकला- यथोक्तं रामोक्तमनतिक्रम्य । अददाद्धनदोयथेति । पिप्रोक्तशाखाध्यायिनश्चेत्यर्थः । कठाञ्चकालापाश्चक- धनदस्यदातृत्वं “ धनदेनसमस्त्यागे " इतिबालरामा- ठकालापाः । दण्डप्रधानामाणवाः दण्डमाणवाः " यणएवोक्तं । ब्राह्मणेन्द्राणामितिचतुथ्यर्थेषष्ठी ||२३|| इतिकाशिकायां । सदापलाशदण्डधारिणोब्रह्मचारिण बाष्पंकलन्तिमुवन्तीतिबाष्पकलाः तान्।उपजीवनं प्र- इत्यर्थः । किञ्चनं आहारार्थयत्नादिकं । नकेवलंनित्यस्वा- तिएकैकस्योपजीविनोबहुद्रव्यंसंप्रदायाब्रवीत् ॥ २४ ॥ ध्यायशीलत्वात्किञ्चिन्न कुर्वन्ति किंत्वालस्याञ्चेत्याशये- नाह — अलसाइति । गोसहस्रप्रदानहेतुत्वेनाह– स्वा- दुकामाश्चेति । रसवत्पदार्थकाङ्क्षिणइत्यर्थः । महतां र्थः । एकैकं पृथक्पृथक् ॥ २५ ॥ धनाध्यक्षं कोश- चापिसंमताः अतीवसाध्वाचाराइत्यर्थः । रत्नपूर्णानि गृहाधिकृतं ॥ २६ ॥ अस्य रामस्य ॥ २७ ॥ रत्नालङ्कारपूर्णानि । अशीतियानानीत्युक्त्यादण्डमाण- बालवृद्धेभ्य: बालेभ्योवृद्धेभ्यश्चेत्यर्थः ॥ २८ ॥ 66 | अशून्यंकार्यम् । यथापूर्वभवद्भिरुपविश्यरक्षणीयमित्य - ती० मेखलाः मेखलिनः ब्रह्मचर्यव्रतिनः । अर्शआदित्वादच् ॥ २१ ॥ ती० प्रथमान्तपाठे दक्षिणा समर्था ॥ २२ ॥ ती० बाष्पगलान् बाष्पगद्गदान् ॥ २४ ॥ शि० एकैकं संस्थाप्येतिशेषः । अशून्यं शून्यंनकार्य | असूर्येपश्याराजदाराइतिव- त्समासः । स० एकैकं पर्यायेणनियोज्येतिशेषः ॥ २५ ॥ शि० ममधनाध्यक्ष कोशाधीशात् धनमानीयताम् । “अकथितंच" ७ च यथा. क. ख. ग. घ. ज. [ पा० ] १ च. छ. झ. चमे. क. ख. ज. चेमेकाठ. २ ख. घ. नियं. ३ घ. शीलाच. ४ क. च. अ. भद्रकान्संप्रदापय ५ च. छ. ज. मेखलानां. ६ ख. च. छ. झ ञ ट . यथानोनन्देच. क. यदानौनन्देच्च. यथाद्विजातीन्सर्वोस्तान्. ८ च. छ. झ ञ. पुरुषशार्दूल: ९ क. ख. छ. झ. ज. द्वाष्पगलान्. १० झ. ट. सप्रदाय. ११ ख.ग. घ. जीविनः क जीविनाम् १२ क मनुजीविनम्. १३ छ. झ. ट. तांमम १४ च. झ. म. ट. सर्वएवोप. १५ ख. दरिद्रेभ्यो. वा. रा. ५१