पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सत्कृत्य निहितं सर्वमेत॑दाचार्य समनि ॥ सँ त्वमायुधमादाय क्षिप्रमात्रज लक्ष्मण ॥ ३१ ॥ स सुहृज्जनमामव्य वनवासाय निश्चितः ॥ इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम् ॥ ३२ ॥ तद्दिव्यं रॉजशार्दूलसत्कृतं माल्यभूषितम् || रामाय दर्शयामास सौमित्रिस्सर्वमायुधम् ॥ ३३ ॥ तमुवाचात्मवान्रामः प्रीत्या लक्ष्मणमागतम् ॥ काले त्वमागतः सौम्य काङ्क्षिते मम लक्ष्मण ||३४|| अहं प्रदातुमिच्छामि यदिदं मामकं धनम् || ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप ॥ ३५ ॥ वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः ॥ तेषामपि च मे भूयः सर्वेषां चोपजीविनाम् ॥ ३६ ॥ वसिष्ठ पुत्रं तु सुयज्ञमार्य त्वमानयाशु प्रवरं द्विजानाम् ॥ अभिप्रयास्यामि वनं समस्तानभ्यर्च्य शिष्टानपरान्द्विजातीन् ॥ ३७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥ ३१ ॥ १४३ द्वात्रिंशः सर्गः ॥ ३२ ॥ लक्ष्मणानीतेन सुयज्ञेनसीतारामाभ्यांवितीर्णरत्राभरणादिप्रतिग्रहपूर्वकंताभ्यांलक्ष्मणायचमङ्गलाशंसनम् ॥ १ ॥ लक्ष्मणे- नश्रीरामचोदनयातन्निर्दिष्टेभ्योऽगस्त्यपुत्रादिभ्यःकौशेयाभरणगवादीनांवितरणम् ॥ २ ॥ त्रिजटाभिधेनद्विजेनस्वभार्याचो- दनयारामसमीपमेत्यधनयाचनम् ॥ ३ ॥ श्रीरामेणत्रिजटंप्रतितद्धस्तदण्डप्रक्षेपावधिविद्यमानानांगवांवितरणप्रतिज्ञानेतेन दण्डप्रक्षेपेणगोधनप्रतिग्रहपूर्वकंस्वाश्रमगमनम् ॥ ४ ॥ ततः शासनमज्ञाय भ्रातुः शुभतरं प्रियम् || गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ १ ॥ तं विप्रेमग्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत् ॥ सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ||२|| ततः सन्ध्यामुपास्याशु गत्वा सौमित्रिणा सह || जुष्टं तत्प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ||३|| तमागतं वेदविदं प्राञ्जलि: सीतया सह || सुयज्ञमभिचक्राम राघवोऽग्निमिवार्चितम् ॥ ४ ॥ नहीक्ष्वाकुकुलगुरुर्वसिष्ठादन्योस्ति || २९ – ३३ || | विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने प्रीत्योवाचेत्यन्वयः ॥ ३४ ॥ काङ्क्षितत्वमेवाह -- अयोध्याकाण्डव्याख्यानेएकत्रिंशःसर्गः ॥ ३१ ॥ अहमित्यादिना ॥ ३५ ॥ यच्छब्दोर्थसिद्धः । इह नगरे । गुरुषुभक्त्यायेदृढंवसन्ति नित्यंगुरुशुश्रूष- णंकुर्वन्तीत्यर्थः । तेषामपिमेसर्वेषांउपजीविनांच । | प्रस्तूयतेद्वात्रिंशे – ततइत्यादि । आज्ञाय अङ्गीकृत्य । एवंनिश्चितसीतालक्ष्मणानुयात्रस्यरामस्ययात्रादानं अतिशयेन । नित्यदेयादधिकतया | दातुमि- भूयः शुभतरं ब्राह्मणोपकारत्वात् । प्रियं आत्मनोनुगमनाङ्गी- कारफलत्वात् ॥ १ ॥ अभ्यगारस्थं अग्निहोत्रशालास्थं । च्छामि । तानानयेतिशेषः || ३६ ॥ वसिष्ठपुत्रं आर्य दुष्करकारिणः दुष्करकर्मकारिण: | वेश्माभ्यागच्छ- द्विजानां प्रवरं सुयज्ञं अन्यानपिशिष्टानानय | सुयज्ञं | कृत्यंचपश्येत्यर्थः ॥ २ ॥ सन्ध्योपासनं माध्याह्निकं । तांश्चाभ्यर्च्याभिप्रयास्यामीत्यर्थः ॥ ३७ ॥ इति श्रीगो- | अथवा सन्ध्यानियताग्निहोत्रं । अभ्यगारस्थमित्यु - स० आगम्य गत्वा ॥ ३२ ॥ ति० राजशार्दूलः क्षत्रियश्रेष्ठः ॥ ३३ ॥ ती० वसिष्ठपुत्रंसुयज्ञमानयेत्यनेन मूलप्रभोर्दशरथ- स्यवसिष्ठपौरोहित्यं तत्पुत्रस्यतत्पुत्र इति न्यायेन स्वाचार्यस्य सुयज्ञस्य विशिष्यानयननियोगः ॥ ३७ ॥ एकत्रिंशस्सर्गः ॥ ३१ ॥ ती० दुष्करकारिणः प्राप्तराज्यत्यागपूर्वकवनगमनरूपदुष्करकारिणः ॥ २ ॥ ति० अङ्गदं बाहुमूलधार्यभूषणं । केयूरं तद - [पा० ] १ ख. एतदार्यस्य. २ घ. वेश्मनि ३ छ. झ. ट. सर्वमायुध. ४ घ. ज. मामन्त्र्य. ५ क. घ. ज. अ. रघुशार्दूलः, छ. झ. ट. राजशार्दूल: ६ ख. सर्वेषामुप. ७ छ. झ. अपि. ८ ज. मास्थाय. ख. मादाय. ९' ख. घ. ज. शुभकरं. च. छ. झ. ञ. ट. प्रियकरंहितम्. क. प्रियतरंशुभम् १० कं. ट. मन्यागारस्थं. ११ क. ज. त्यागच्छ. १२ झ. ट. सुपास्थाय. ख. च. छ. ञ. मुपास्याथ १३ छ. झ. ऋद्धंसंप्रा. ट. जुष्टंसप्रा