पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J १४२ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ धनुरादाय सशरं खनित्रपुटकाधरः ॥ अग्रतस्ते गमिष्यामि पेन्थानमनुदर्शयन् ॥ २५ ॥ आहरिष्यामि ते नित्यं मूलानि च फलानि च ॥ वन्यानि यानि चान्यानि खाहराणि तपस्विनाम् ॥२६ भवांस्तु सह वैदेह्या गिरिसानुषु स्यते || अहं सर्वे करिष्यामि जाग्रतः स्वपतश्च ते ॥ २७ ॥ रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम् ॥ व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम् ॥ २८ ॥ ये च राज्ञो ददौ दिव्ये महात्मा वरुणस्स्वयम् ॥ जनकस्य महायज्ञे धनुषी रौद्रदर्शने ॥ २९ ॥ अभेद्ये कवचे दिव्ये तूणी चाक्षयसायकौ || आदित्यविमलौ चोभौ खड्गौ हेमपरिष्कृतौ ॥ ३० ॥ चयति—कुरुष्वेत्यादि । मां शेषभूतं । अनुचरं शेष- कुद्दालादि । पिटका अल्पार्थेकप्रत्यय: । फलमूलाद्या- त्वानुगुणकैङ्कर्ययुक्तं | कुरुष्व | तत्करणमपितवैवप्रयो- हरणयोग्याल्पकण्डोल: । “कण्डोलपिटकौ" इत्यमरः जनमित्यात्मनेपदाल्लभ्यते । इह अनुचरत्वकरणे । वै- ॥ २५ ॥ एवंमार्गेसंभावितंकैङ्कर्यमुक्त्वास्थानेसंभा- धर्म्यं सेव्यसेवकधर्मराहित्यं । नास्ति । तवसेव्यधर्म: वितमाह - आहरिष्यामीति | अन्यानि शाकप्रियाल- पर्याप्तःस्वामित्वात् । ममसेवकधर्मश्चपूर्णः स्वाभाविक- बीजक्षौद्रादीनि । स्वाहाराणि सुखेनाहर्तुभोक्यो- शेषत्वात् । यद्वा वैधर्म्य वैपरीत्यसाधकं । विद्यते । ग्यानि ॥ २६ ॥ एवंसर्वदेशकर्तव्यकैङ्कर्याणयुक्तानि त्वदुक्तहेतोरन्यथासिद्धेरुक्तत्वादित्याशयः । अनुचर - कैङ्कर्यस्यविशिष्ट विषयस्यैवरस्यत्वाद्विशिष्टविषयत्वमाह करणस्य किंप्रयोजनमित्यपेक्षायामाह - तवेति । तवा - -भवांस्त्विति जाग्रतःस्वपतञ्चतइत्यनेनसर्वकाल- र्थः स्वायासंविनाफलमूलाद्याहरणं । प्रकल्पते सिध्य- सर्वावस्थोचितकैङ्कर्यमुक्तं । सवैकरिष्यामीत्यनेनसर्व- ति । अहंचकृतार्थः लब्धत्वत्कैङ्कर्यफलोभविष्यामि | विधकैङ्कर्यमुक्तं । तथाचदेवीविशिष्टस्यशेषिणःसर्वदे- यद्वा मां स्वाभाविकशेषभूतंमां । अनुचरं स्वरूपानु- शसर्वकालसर्वावस्थासुसर्वविधमपिकैङ्कयैशेषभूतेनक- रूपशेषवृत्तियुक्तंकुरुष्व । इह अस्मिञ्जनेमयि | वैध- र्तव्यमितिदर्शितम् ॥ २७ ॥ अनेनानुगमनाज्ञाव्य- र्म्य शेषत्वविपर्यासः । नास्ति । अनेनशेषत्वस्यस्वा | जिता ॥ २८ ॥ जनकस्यराज्ञोयज्ञेमहात्मावरुण: भाविकत्वंतज्ज्ञानवतःफलंकैङ्क चेत्युक्तं । कैङ्कर्याकर- स्वयमेवमह्यंयद्धनुरादिकंददौ आचार्यसद्मनि आचार्य- णेतवकाहानिरित्यत्राह — कृतार्थोहं भविष्यामीति । अ- स्यगृहे । पूजार्थनिहितंतदेतत्सर्वमायुधमादाय सः आ- किञ्चित्कुर्वतःशेषत्वानुपपत्तेरितिभावः । तच्चप्राप्यंकै पृष्टसुहृज्जनः त्वं क्षिप्रमाव्रजेत्यन्वयः । अत्रधनुरादिषु ङ्कयै निष्कृष्य दर्शयति – तवचेति । चोवधारणे | तवै- सर्वत्रद्विवचनादावयोर्दा वितिसिद्धं । बालकाण्डेऽनु- वार्थ: । म | कैङ्कर्यस्यैव पुरुषार्थत्वादितिभा- क्तोप्ययंवृत्तान्तोनुवादात्सिद्धः । यथासुन्दरकाण्डेऽभि वः । शेषत्वाध्यवसाय उपाय: अस्वार्थशेषिकैङ्कर्यमेव हितंमणिबन्धनं “मणिरत्नमिदंदत्तवैदेह्याःश्वशुरेण- फलमित्युपायोपेयनिष्कर्षोनेनकृतइतिरहस्यं । वैधर्म्यं मे | वधूकालेतथाबद्धमधिकंमूर्ध्निशोभते ” इति । य- नेह विद्यत इत्युक्तिर्ज्येष्ठ भ्रातुः पितृसमत्वात् । आवयोः थाचायोध्याकाण्डेऽनभिहितोपिवायसवृत्तान्तःसुन्दर- श्रेयश्चास्तीत्याह — कृतार्थइती तिके चिठ्याचक्षते ||२४|| | काण्डेऽनुद्यते “सपित्राचपरित्यक्तःसुरैश्चसमहर्षिभिः । स्वकृतार्थत्वंप्रपञ्चयति धनुरिति । धनुराद्यादानं | त्रोँल्लोकान्संपरिक्रम्यतमेवशरणंगतः” इति । आचा- हिंस्रनिवारणाय । खनित्रं मूलकन्दखननसाधनं वसिष्ठः । इक्ष्वाकुगुरुमागम्येत्युत्तरत्रानुवादात् । त्यादि । उपजीविनां उपजीविभिः । सहस्रंप्रामाणांप्राप्तंवर्तते ॥ २२ ॥ स० सुमित्रात्राणार्थमपिनस्थातव्यंम येत्याह- ममेति । मद्विधानाञ्चभरणाय मथ्नन्तिपरानितिमथःअसन्तः ते नभवन्तीत्यमथः तेचतेविधानेञ्चाः पूज्याश्चतेषांभरणाय पोषणाय । पर्याप्ता | सर्वभूतदयापरपूज्य सज्जनपालयित्रीयंनसौवमात्ररक्षणपरेतिभावः । एतेनसहस्रंमद्विधानित्यनेननपुनरुक्तिः ॥ २३ ॥ ति० पिटका फलमूलाग्राहरणयोग्यावंशपेटी ॥ २५ ॥ ति० स्वाार्हाणि होमयोग्यानिहविर्भूतानि ॥ २६ ॥ शि० जाग्रत स्वपतश्चेत्यनेन स्वस्यनिद्रावशीकरणसामर्थ्यसूचितम् । स० चोप्यर्थे । स्वपतोपिजाग्रतइत्यर्थः । एतेन कथमस्वप्नपतेस्खापइति शङ्कानिरस्ता ॥ २७ ॥ ति० व्रज अनुव्रज | आपृच्छख सुहृज्जनानामाज्ञांगृहाण ॥ २८ ॥ [ पा० ] १ क. ख. च. छ. झ. ज. ट. सगुणं. २ छ.. झ. ट. पन्थानंतव. ३ छ. झ. ट. चतथान्यानि ४ छ. झ स्वाहार्हाणि ५ ख. घ. राज्ञोऽददाद्दिव्ये ६ क. ख. च. ज. ज. अभेद्यकवचे. ७ छ. झ. ट. विमलाभौगौ.