पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४१ सर्गः ३१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । स्निग्धो धर्मरतो वीरः सततं सत्पथे स्थितः ॥ प्रियः प्राणसमो वयो भ्राता चासि सखा च मे ||१०|| मैयाऽद्य सह सौमित्रे त्वयि गच्छति तद्वनम् ॥ को भरिष्यति कौसल्यां सुमित्रां वा यशस्विनीम् ॥ ११॥ अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव ॥ स कामपाशपर्यस्तो महातेजा महीपतिः ।। १२ ।। सा हिराज्यमिदं प्राप्य नृपस्याश्वपतेः सुता ॥ दुःखितानां सपत्नीनां न करिष्यति शोभनम् ॥ १३॥ न स्मरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम् ॥ भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः।।१४।। तामार्थी स्वयमेवेह राजानुग्रहणेन वा ॥ सौमित्रे भर कौसल्या मुक्तमर्थमिमं चर ॥ १५ ॥ एवं मम च ते भक्तिर्भविष्यति सुदर्शिता || धर्मज्ञ गुरुपूजायां धर्मश्चाप्यतुलो महान् ॥ १६ ॥ एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन || अस्माभिर्विमहीणाया मातुन न भवेत्सुखम् ॥ १७ ॥ एवमुक्तस्तु रामेण लक्ष्मण: लक्ष्णया गिरा || प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम् ॥ १८ ॥ तवैव तेजसा वीर भरतः पूजयिष्यति ॥ कौसल्यां च सुमित्रां च प्रयतो नात्र संशयः ॥ १९ ॥ [ यदि दुष्टो न रक्षेत भरतो राज्यमुत्तमम् ॥ प्राप्य दुर्मनसा वीर गैर्वेण च विशेषतः ॥ २० ॥ तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः ॥ तत्पक्ष्यानपि तान्सर्वस्त्रैलोक्यमपि किंतु सा] ॥ २१॥ कौसल्या बिभृयादार्या सहस्रमपि मद्विधान् || यस्याः सहस्रं ग्रामाणां संप्राप्तमुपैजीवनम् ॥ २२ ॥ तदात्मभरणे चैव मम मातुस्तथैव च ॥ पर्याप्ता मद्विधानां च भरणाय यशखिनी ॥ २३ ॥ कुरुष्व मामनुचरं वैधर्म्य नेह विद्यते ॥ कृतार्थोऽहं भविष्यामि तव चार्थ: अॅकल्पते ॥ २४ ॥ स्निग्धइत्यादिविशेषणानिस्वकार्यकरणार्हतानुगुणानि | उक्तमर्थमिमंचरेति ॥ १५ ॥ त्वत्कैङ्कर्यपरस्यमेकिम- ॥ १० ॥ प्रतिषेधनिमित्तमाह - मयेति । कौसल्या- नेनेत्यतआह— एवमिति । एवं एवंचसतीत्यर्थः । दिभरणार्थमेवत्वंवारितोसि । पूर्वानुज्ञातुतात्कालिकप- मम मयीत्यर्थः । गुरुपूजा मातृशुश्रूषणं ॥ १६ ॥ रिहारायेतिभावः ॥ ११॥ राजैवभरिष्यतीत्यत्राह - अस्माभिः आवाभ्यांसीतयाचेत्यर्थः । नः नौ "अस्म - अभिवर्षतीति । कामपाशपर्यस्तः पराभिलाषरूपपाशे- दोद्वयोश्च” इतिद्विवचनस्यबहुवचनम् ॥ १७ ॥ नसंयतइत्यर्थः ॥ १२ ॥ तर्हिभरतोभरिष्यतीत्यपे- वाक्यज्ञोवाक्यकोविदमिति । “उत्तरोत्तरयुक्तौचवक्ता क्षायांसोपिकैकेयी परवशोनभरिष्यतीत्याशयेनाह- वाचस्पतिर्यथा" इत्युक्तवक्तृत्वविशिष्ट॑राममपिप्रतिव- साहीत्यादि ॥१३ – १४॥ मयावाकथंभर्तुशक्यमित्य- चनरचनाचातुर्येणतोषयितुंसमर्थ इत्यर्थः ॥ १८ ॥ तआह— तामिति । राजानुग्रहणेन राजानुमत्यातद- पूर्वरामोक्तानुपपत्तिंपरिहरति — तवैवेत्यादिना ।। १९- भावेस्वयमेववाभरेत्यर्थः । अस्योत्तरंमावदेत्याह– २३ ॥ एवंरामोक्तंपरिहृत्य प्रस्तुत॑स्वाभिमतंकैंकर्येप्रप- रामाज्ञाविषयः मद्विषयकानुशासनान्तराभावात् नित्यसहचारिराजवर्गवदिति ॥ ७ ॥ स० इतरेषामवश्यः ममतुविधेयः किङ्करः । स्निग्धः स्नेहयुक्तः ॥ १० ॥ शि० भजिष्यति सेविष्यते । भरिष्यतीतिपाठान्तरमितिभट्टाः ॥११॥ शि० कामपाशपर्यस्तः का मेनस्वेच्छयायःपःपालनंतस्ययः अशोव्याप्तिस्तस्मात्पर्यस्तोनिवृत्तः । आस्तइतिशेषः ॥ १२ ॥ शि० उक्तं मयावर्णितं । अमुम इहस्थितौप्रयोजनं । चर जानीहि । गत्यर्थानांज्ञानार्थकत्वप्रसिद्धेः प्रकृतेचरोज्ञानमर्थः ॥ १५ ॥ ति० नः अस्माकं ॥ १७ ॥ ती० तवैवतेजसाअप्रमेयबलवैभवरामजनन्यरक्षणेमममहाननर्थोभवेदितिमत्वाभरतःसम्यक्पूजयिष्यतीति ॥ १९ ॥ ति० दुस्स्थोदुर्मा • र्गस्थः ॥ २० ॥ ति० किंतुसेत्युत्तरश्लोकान्वयि । वि० किंनुसेत्युत्तर श्लोकान्वयि ॥ २१ ॥ वि० कौसल्यासहस्रंमद्विधान पिबि - भृयात् साखात्मानंबिभृयादितिकिमुषक्तव्यम् । ति० किंचखात्मभरणेकौसल्यायाः कस्याप्यपेक्षानेत्याह- किंतुसा कौसल्ये- [ पा० ] १ झ ट धीरः. २ छ. झ. ट. विधेयश्च ख. घ. च. ज. ञ. भ्राताचापि ३ ख. मयात्र. ४ छ. झ. ट. भजिष्यति. क. ख. हिरक्षति ५ ञ. कामवश ६ क. कैकेय्या. ७ छ. झ. ट. ममुं. ८ क. घ. च. छ. झ ञ ट. मयिच. ख. चमयि. ९ छ. झ. ट. नास्ति. १० इदंश्लोकद्वयं क. चट. दृश्यते. ११ छ. झ ञ ट दुस्स्थो १२ ज. हर्षेण १३ छ. झ. ट. किंतु. १४ च. छ. झ ञ ट सहस्रंमद्विधानपि १५ च. छ. झ ञ ट मुपजीविनाम् १६ ज. भरणेनैव. ख. चैवं. १७ क. च. छ. झ ञ ट मनखिनी १८ क. घ. च. ञ. प्रकल्प्यते.