पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४० श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम् || अहं त्वाऽनुगमिष्यामि वनमग्रे धनुर्धरः ॥ ३॥ मया समेतोऽरण्यानि बहूनि विचरिष्यसि || पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः ॥ ४ ॥ न देवलोकाक्रमणं नामरत्वमहं वृणे ॥ ऐश्वर्य वाऽपि लोकानां कामये न त्वया विना ॥ ५ ॥ एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः || रामेण बहुभिस्सान्त्वैर्निषिद्धः पुनरब्रवीत् ॥ ६॥ अनुज्ञातश्च भवता पूर्वमेव यॅदस्म्यहम् ॥ किमिदानीं पुनरिदं क्रियते मे निवारणम् ॥ ७ ॥ यदर्थ प्रतिषेधो मे क्रियते गन्तुमिच्छतः ॥ एतदिच्छामि विज्ञातुं संशयो हि ममानघ ८॥ ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः || स्थितं माग्गामिनं वीरं याचमानं कृताञ्जलिम् ॥ ९ ॥ मकथंतत्संभविष्यतीतिविचारजंशोकं । स्वानुवृत्तिरूप- | र्वावस्थोचितसर्वविधकैङ्कप्रार्थनंकृतं ॥ ४ ॥ अन- प्रयोजनायसीतापुरुषकारेणरामेशरणागतिंविधत्ते - न्योपायत्ववदनन्यप्रयोजनत्वमाह – नेति । देवलोका- सभ्रातुरिति । सः रामानुवृत्तिरूपप्रयोजनायउपाया- क्रमणं"देवानांपूरयोध्या”इत्युक्तपरमपदप्राप्तिंत्वयावि- न्तरशून्यः । भ्रातुरित्यवर्जनीयसंबन्धकथनाच्छरण्य- नानवृणे त्वत्कैङ्कर्यविनाकृतंमोक्षमपिनवाञ्छामीत्य- त्वमुक्तं । चरणौनिपीड्येतिशरणागत्युक्ति: । गाढ- र्थ: । अमरत्वं “जरामरणमोक्षाय" इत्युक्तंकैवल्या- मित्यश्लथत्वोक्त्या महाविश्वासउक्त: । रघुनन्दनः ल - ख्यंमोक्षमपिनवृणे | लोकानामैश्वर्यं त्रिलोकाधिपतित्वं । क्ष्मण: । अतियशाः आनुकूल्यसङ्कल्पप्रातिकूल्यवर्ज- ब्रह्मत्वमितियावत् । मोक्षमप्यकामयमानोऽहंकथंकैव- नवान् । आदौसीतांपुरुषकारत्वेन परिगृह्योवाच । प- ल्यादिकंकामयेयेतिभावः । यद्वा अवरोहक्रमेणत्रैलो- वात्तत्पुरुषकारेण महाव्रतं " नत्यजेयंकथंचन । एत- क्यैश्वर्यादिकमपिनकामयइति । अतोनतत्प्रकर्षदोषः । द्वतंमम" इत्युक्तगुरुतरव्रतयुक्तं । राघवं रघुराक्षससं- देवलोकगमनंदेवत्वमिन्द्रत्वंवानकामयइतिवाक्यार्थ- वादादिप्रसिद्धकुलधर्मशरणागतरक्षणंच | उवाच शर- स्तुच्छः ॥ ५-६ ॥ अनुज्ञातश्च अनुज्ञातएव । "उ णागतेःसर्वफलप्रदत्वेनस्वाभिमतफलंविज्ञापयामास । पक्लृप्तंचयत्किञ्चिदभिषेकार्थमद्यमे । सर्वेविसर्जयक्षिप्रं निपीड्येत्यन्तेनद्वयस्यपूर्वखण्डोक्तशरणागतिरनूदिता । कुरुकार्यनिरत्ययं ” इतिवचनात् । अन्यत्रच राघवमुवाचेत्यनेनोत्तरखण्डोक्त फलप्रार्थनोक्ता | सी- स्मादपरितापः संस्त्वमप्यनुविधायमाम् । प्रतिसंहारय तामुवाचेत्युभयत्रपुरुषकारपरिग्रहोक्तिः ॥ १–२ ॥ क्षिप्रमाभिषेचनिकी: क्रियाः” इति । अपरत्रच "भ्रातृपु- कैङ्कर्यप्रार्थनमेवाह—यदीति । यदीत्यनेनरामस्यवन- त्रसमौचापिद्रष्टव्यौचविशेषतः । त्वयाभरतशत्रुघ्नौ प्रा- गमन॑स्वानभिम॒तमित्युक्तम् । कैङ्कर्यसाधनमाह – धनु- णैः प्रियतरौमम” इतिभरतशत्रुघ्नयोरेवानुसरणीयत्वो र्धरइति । धनुर्धरत्वेहेतुमाह - मृगेति । अहंत्वा अनु क्तेश्चानुज्ञासिद्धा ॥ ७ ॥ यदर्थमिति अनुज्ञातत्वेपि - पश्चात् । अग्रेचवनंगमिष्यामि तवाग्रेपश्चाद्वा यत्रदुष्टमृग- तिषेधात्किमद्यमयाऽपराद्धमितिसंशयः ॥ ८ ॥ अ- शङ्कातत्रसावधानोगमिष्यामीत्यर्थः । अतएवमयास- ग्रतः स्थितं । प्राग्गामिनं प्रागेवगन्तुमुद्युक्तं । वीरं मेतइतिवक्ष्यति ॥ ३ ॥ मया धनुर्धरेणमया | त्वदी- प्राग्गमनोचितवीर्यवन्तं । याचमानं गमनाज्ञांया- यंधनुर्वहतेतिवार्थः । बहूनीत्यनेनसर्वदेशसर्वकालस- | चमानं । कृताञ्जलिं याच्याव्यञ्जकाञ्जलियुक्तं ॥९॥ 66 णीं । “यंज्ञानसमुदाहृतं " "शंसुखानिच" इतिनानार्थध्वनिपदमञ्जर्यमरौ । अतियशाइतिपाठे लक्ष्मणविशेषणं । सीतामुवाचेत्य- नेन वासुदेवप्रसाधनंमुख्यतोरमेति तांप्रति पूर्ववचनंयुक्तमितिसूचयति ॥ २ ॥ स० अनुगमिष्यामि सहगमिष्यामि नतुपश्चादाग- मिष्यामीत्यर्थः । अग्रेधनुर्धरइत्यग्रेतनग्रन्थ विरोधात् ॥ ३ ॥ स० संघुष्टानि संघृष्टानि निबिडानीतियावत् । “घुषिरविशब्दने” इति । यद्वा शब्दिता नीत्यर्थः । इडभावआर्षः ॥ ४ ॥ पूर्व अवतरणसमयेइत्यप्यर्थः । शि० अनुज्ञातः आनुमानिकगमनक- मैकाज्ञाविषयीभूतः । अनुमानप्रकारस्तु “त्वयाभरतशत्रुघ्नौप्राणैः प्रियतरौमम" इतिसीतांप्रतिभवदुक्तेः अहं सहगमन विषयक - [ पा० ] १ च. छ. झ ञ ट रम्याणि २ ख. च. छ. झ ञ ट चापि ३ च. ज्ञातोस्मि. छ. झट. ज्ञातस्तु. ४ ख. यदास्म्यहम्. ५ च. छ. झ ञ ट पुनरपि ६ ग. छ. झ. ट. धीरं.