पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३८ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ एष धर्मस्तु सुश्रोणि पितुर्मातुश्च वश्यता || अतश्च तं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ ३२ ॥ अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते || स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ ३३ ॥ यत्र॒यं तत्रयो लोकाः पवित्रं तत्समं भुवि ॥ नान्यदस्ति शुभाषाङ्गे तेनेदमभिराध्यते ॥ ३४ ॥ न सत्यं दानमानौ वा ने यज्ञाश्चातदक्षिणाः ॥ तथा बलकरा: सीते यथा सेवा पितुर्हित || ३५ ।। स्वर्गो धनं वा धान्यं वा बिद्याः पुत्राः सुखानि च ॥ गुरुवृत्त्यनुरोधेन न किञ्चिदपि दुर्लभम् ॥३६॥ देवगन्धर्वगोलोकान्ब्रह्मलोकांस्तथा नराः ॥ प्राप्नुवन्ति महात्मानो मातापितृपरायणाः || ३७ || स मौ पिता यथा शास्ति सत्यधर्मपथे स्थितः ॥ तथा वर्तितुमिच्छामि स हि धर्मस्सनातनः ॥ ३८॥ मम सन्ना मतिस्सीते त्वां नेतुं दण्डकावनम् ॥ वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ ३९ सा हि सृष्टाऽनवद्याङ्गि वनाय मदिरेक्षणे || अनुगच्छत्र मां भीरु सहधर्मचरी भव ॥ ४० ॥ पितुर्मातुश्चवश्यतेत्येषएवधर्मः | वश्यता विधेयता | | पितृवाक्यस्यसत्यादिवैलक्षण्यमाह - नसत्यमिति । हि- अहं पितृवचनपरिपालनोत्तोहं । तंव्यतिक्रम्य माता- ता हितकरी । पितुः सेवायथाबलकरी तथासत्यायो पितृविधेयत्वरूपधर्मंव्यतिक्रम्य जीवितुंनोत्सहइतिसं - नबलकरा: नपरलोकबलकरा: । नपारत्रिकाभ्युद- बन्धः ॥ ३२ ॥ माभूत्पितृवचनकरणं दैवमाराध्या- यसाधकाइत्यर्थः ॥ ३५ ॥ स्वर्गादीनि गुरुवृत्त्यनुरो- स्माभिरत्रैवस्थातव्यमित्यत्राह — अस्वाधीनमिति । अ- | धेन सिध्यन्तीतिशेषः । गुरूणां मात्रादीनां । वृत्तिः स्वाधीनं आराधकानधीनं । स्वतन्त्रमितियावत् । यद्वा शुश्रूषणं । तदनुरोधेन तदनुवर्तनेन । “अनुरोधोनुवर्त • अस्वाधीनंप्रत्यक्षतयाअनाज्ञापयत् । स्वाधीनं प्रत्यक्षत- नं” इत्यमरः । व्यतिरेकेणाप्याह – नकिञ्चिदिति ॥ ३६॥ यानियोजयन्तं । गुरुं गुरुंचेत्यर्थ: । प्रकारैःआराधन- क्रमेणब्रह्मलोकंप्राप्नुवन्तीतिभावः । नराइतिसर्ववर्ण- प्रकारैः ॥ ३३ ॥ यत् गुर्वादित्रयं तत् त्रयोलो- साधारण्योक्तिः । महात्मानः दृढमनस्का: । मातेति । काः । लोकत्रयमपितदाराधनसाध्यमित्यर्थः । भुवि तच्छुश्रूषणैकरताइत्यर्थः || ३७ || मा मां सः स्वत- तत्समंपवित्रमन्यन्नास्ति "गगनंगगनाकारं" इ- त्रः । वर्तितुं अनुष्ठातुं | सः वर्तनम् । धर्मापेक्षयापुं- तिवत्स्वस्य स्वेनौपम्यसंभवात्तव्यावृत्त्यर्थमन्यपदं । ते- स्त्वम् ॥ ३८ ॥ सन्ना त्वद्भावापरिज्ञानात्क्षीणा । सात्वं नकारणेन । इदं गुर्वादत्रयं | अभिराध्यते ॥ ३४ ॥ मयासहवसिष्यामीतिमामनुयातुंसुनिश्चिता । तेनइदा- इतिचविश्वः । एवमर्थकरणेवचनं “तन्नयतिमांपितुः” इत्यायुचितार्थंभवतीतिज्ञेयम् ॥३१॥ स० एकत्राहमव्ययं | अहङ्कारेणेत्यर्थः ||३२|| शि० यत्र मात्राद्याराधने त्रयं धर्मार्थकामाः । अस्तीतिशेषः । अतएवत्रयःऊर्ध्वाधोमध्यवर्तिनःलोकाः जनाःयत्रवर्तन्तइति “शेषः । अतस्तत्समंपवित्रंअन्यन्नास्ति । तेनहेतुना इदं पितृवचनं । अभिराध्यते परिपाल्यते । अर्थशब्देनपरमपुरुषार्थभूतमोक्षस्या- · पिग्रहणान्नव्याख्यानेन्यूनता । अतएवत्रयमित्युक्तिस्सानुकूला | स० यत्रत्रयं पित्रादित्रयं । तत्र त्रयोलोकाः भूर्भुवस्स्खराख्याः वैकुण्ठादयोवा सन्ति । तत्समं पवित्रं पवेर्महाभयात्त्रायतइतिवापवित्रं । शुभःअपाङ्ग:मन्मथः यस्याः पुत्रत्वेनतथा | तस्यास्सं• बुद्धिः शुभपाते । “पविर्वज्र॑महाभयं" इत्यभिधानम् ॥ ३४ ॥ स० पूर्वत्रयाणांग्रहणेपिअन्नपितुरेवग्रहणं तद्वचनस्यसुकार्यहेतु- त्वेनतस्यप्राधान्याभिप्रायेण ॥ ३५ ॥ स० देवगन्धर्वाः साक्षाद्देवप्रेष्याः । गोलोकञ्चन्द्रलोकः । नाकलोकोवा मातृलोकोवा | “स्वर्गेमातरिगौः” इतिरत्नमाला । " गौर्नाकेवृषभेचन्द्रे” इतिविश्वः | "सय दिपितृलोककामोभवति" इतिश्रुतेः ॥ ३७ ॥ स० `सत्याकैकेय्याअधर्मपथेस्थितइतिवा ॥ ३८ ॥ ती० लद्भावापरिज्ञानात्त्वांवननेतुंपूर्वमममतिः सन्ना क्षीणा । यतोवनेवसिष्यामी- तिमामनुयातुंमतिः त्वन्मतिस्सुनिश्चिता । अतः पूर्वसन्नामेमति रिदानींत्वां वनं नेतुमुद्युक्तेतिशेषः । शि० सन्ना प्राप्ता | स० यत- स्त्वंअनुयातुंसुनिश्चिता अतस्त्वां नेतुंम मया अमतिः सा सन्ना विशीर्णा ॥ ३९ ॥ ति० सात्वं हि यतोऽधुना वनाय वनगमनाय | [ पा० ] १ ख. घ. चट. धर्मश्च. २ छ– ठ. आज्ञांचाहं. क. ज. आज्ञामहं. ख. घ. च. अतश्चाहं. ३ अस्मिञ्चो केपूर्वोत्तरार्धयोः क—घ. ज. पुस्तकेषुपौर्वापर्यदृश्यते ४ छ. झ ञ ट . यत्रत्रयंत्रयो. क – घ. यत्रत्रयंतत्र. ज. यत्रतत्रत्रयो. ५ छ. झ–ठ. यज्ञोवाप्याप्तदक्षिणः क. ज. यज्ञावाप्याप्तदक्षिणाः ख. घ. यज्ञावावाप्तदक्षिणाः ६ च. छ. झ ञ ट भेता. ७ क. पुत्रावियाः• ८ ख. घ. ज. सुखानिवा. ९ क. च. लोकांच. १० छ. झ..ट. परान्. ११ क. च. छ. जि. ञ. मांपिता १२ च. छ. झ ञ ट नेर्तुत्वां. १३ ख. प्रपत्स्यामीति १४ घ. छ. झ-ठ. दिष्टा. च. हृष्टा.