पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३७ इति सा शोकसंतप्ता विलप्य करुणं बहु || चुक्रोश पंतिमायस्ता भृशमालिज्य सखरम् ॥ २२ ॥ सा विद्धा बहुभिर्वा क्यैदिग्धैरिव गजाङ्गना || चिरंसंनियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २३ ॥ तस्याः स्फटिकसङ्काशं वारि संतापसंभवम् || नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २४ ॥ तैञ्चैवामलचन्द्राभं मुखमायतलोचनम् || पर्यशुष्यत बाष्पेण जलोद्धतमिवांबुजम् ॥ २५ ॥ ती परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम् || उवाच वचनं रामः परिविश्वासयस्तदा ॥ २६ ॥ न देवि तव दुःखेन स्वर्गमप्यभिरोचये ॥ न हि मेऽस्ति भयं किंचित्स्वयंभोरिव सर्वतः ॥ २७ ॥ तव सर्वमभिप्रायमविज्ञाय शुभानने ॥ वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २८ ॥ यत्सृष्टाऽसि मया सार्धं वनवासाय मैथिलि ॥ न विहातुं मया शक्या कीर्तिरात्मवता यथा ||२९|| धर्मस्तु गजनासोरु सद्भिराचरितः पुरा ॥ तं चाहमनुवर्तेऽद्य यथा सूर्य सुवर्चला ॥ ३० ॥ न खहं न गच्छेयं वनं जनकनन्दिनि ॥ वचनं तन्नयति मां पितुः सत्योपबृंहितम् ॥ ३१ ॥ खेनमरणंज्यायइत्याशङ्कयाह – इममिति | आदौदशव - | चये । त्वयिदुःखितायांस्वर्गमपिनेच्छामीत्यर्थः । र्षाणि मध्येत्रीणिवर्षाणि अन्तेएकवर्षेच तुल्यतयाभा- स्वयंभोः नारायणस्य | नतुचतुर्मुखस्य । तस्यमधुकै- तिविरहिण्याइत्यावेदयितुंविभज्योक्तिः ॥ २१ ॥ टभादिभ्योभयसंभवात् । आर्षोडुप्रत्ययः । सर्वतः आयस्ता आयासंप्राप्ता । प्रशिथिलगात्रीत्यर्थः । स - | सर्वजन्तुभ्यः ॥ २७ ॥ तवविरहदुःखासहिष्णुरपि स्वरं सतारध्वनीत्यर्थः ॥ २२ ॥ विद्धा ताडिता । निर्भयोपि शक्तिमानपि तवान्तराभिप्रायानभिज्ञानादे- वाक्यैः पूर्वरामोक्तैः । दिग्धैः विषलिप्तैर्बाणैः । चिर- तावत्पर्यन्तं त्वांवननेतुनेच्छामीतिभावः ।। २८ ।। सृष्टा संनियतं वार्ताप्रसङ्गेनचिरात्संनिरुद्धं । अरणिरित्य- दैवेनेतिशेषः । आत्मवता शीलवता । अतिकृच्छ्रावस्था- त्रापिविद्धेत्यनुषञ्जनीयं ॥ २३ ॥ स्फटिकसङ्काश- यामप्यक्षुभितमनस्केनवा । यच्छब्दयोगात्तदितिपूरणी- मित्यनेनविकज्जलतावगमाञ्चिरविगलितधारत्वमवग- यम् ॥ २९ ॥ इदंपत्ल्यासहवनगमनंरागप्राप्तंनभवति म्यते । उदकं मकरन्दरूपं । तद्धयुष्णं निर्मलंच अपितुशिष्टाचारसिद्धमित्याह – धर्मइति । धर्मः वान- ॥२४॥ अमलसङ्काशमितिपाठे अमलतयाप्रकाशमानं । प्रस्थधर्मः । सद्भिः सपत्नीकैराजर्षिभिः । यथासूर्यसु- बाष्पेण संतापसंभवेनोष्णेन । अंबुजपक्षेऊष्मणेत्यर्थः वर्चलेतिभिन्नलिङ्गयोरप्यौपम्यमा । यथासूर्यसुव “बाष्पऊष्मा” इत्यमरः ॥ २५ ॥ विसंज्ञामित्यनेन चेलादेवी तद्वन्मामनुवर्ततिवार्थः ॥ ३० ॥ सत्यो - • मूर्च्छाभावः सूच्यते । परिविश्वासयन् सम्यग्विश्वा- पबृंहितंपितुर्वचनं मांवन॑नयतिखलुं तत् तस्मात्कारणा- सयन् ॥ २६ ॥ तवदुःखेनहेतुनाप्राप्यंस्वर्गमपिनरो त् । अहंनगच्छेयमितिन अद्यैवगच्छेयमेवेत्यर्थः ॥ ३१॥ । या अतिदुस्तरत्वंध्वनयति ॥ २१ ॥ स० पङ्कजाभ्यां सद्यस्सरसउत्कृत्ताभ्यां ॥ २४ ॥ ति० सितापौर्णमासीतत्संबन्धीअमलो राह्वाद्यनुपरक्तःयश्चन्द्रस्तत्सदृशं | जलोद्धृतं जलमुद्धृतंयस्मात् । आहिताम्यादिः । शि० सितेशुक्लपक्षे अमल : अन्धकारनिवर्तकः यश्चन्द्रःपूर्णिमाचन्द्रइत्यर्थः । तत्सदृशं | पर्यशुष्यतेव | इवउभयान्वयी | स० सिता श्वेतशर्करा । “सितास्याच्छ्रेतशर्करा” इत्यभि- धानात् ॥ २५ ॥ ती० स्वयंभोरिवसर्वतः सर्वेषांआयुर्भाग्यंचलिखितुं परिमार्धुचकर्तुर्ब्रह्मणोयथाकुतश्चिदपिभयंनास्तितद्वदित्यर्थः । स० स्वयंभोः ब्रह्मणः । आर्षोयंडुः । सर्वतः सर्वशब्दोरुद्रवाचकः । उपलक्षणयासर्वसुपर्वग्रहः | रुद्रादिभ्योब्रह्मणोयथाभयं नास्तितथा ममसर्वतोपिभयंनास्तीत्यर्थः ॥ २७ ॥ ति० आत्मवता आत्मज्ञेन । यथा प्रीतिः दया । हातुमशक्या ॥२९॥ स० तत् पितृव चनं। मां नयति। नखळु नैर्वृक्षैःखसुखंखानिइन्द्रियाणिवालुनातिछिनत्ती तितत्तथावनं । नगच्छेयंस्वयं | किंतु । यद्वा खळुनिषेधा- र्थे । तथाचवनं नगच्छेयंनखलु नगच्छेयमेवेत्यर्थः । “नकारस्खागतेबन्धौस्तुतौवृक्षेच" इति “खल्लुनिषेधने” “खमिन्द्रियेसुखे” [ पा० ] १ क. घ. ज. भृशमायस्तापति. २ घ. ज. संनिहितं. ३ छ. झ – ठ तत्सितामल ४ ख. परिष्वज्यच. ५ ख मसंज्ञामिव ६ क. वीरः ७ ज. स्तथा ८ ज. माविहातुं. ९ क. घ. च. छ. झ– ठ. प्रीतिरात्म. १० ख. चरितोहिसः. ११ छ. वाहमनु. च. झ - ठ. चाहमनुवर्तिष्ये १२ च. खल्वहंतु. वा. रा. ५० Y