पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३६ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ महावातसंमुद्धृतं यन्मामपकरिष्यति ॥ रजो रमण तैन्मन्ये परार्ध्यमिव चन्दनम् ॥ १३ ॥ शालेषु यथा शिश्ये वनान्ते वनगोचर || कुंथास्तरणतल्पेषु किं स्यात्सुखतरं ततः ॥ १४ ॥ पत्रं मूलं फलं यवमल्पं वा यदि वा बहु || दास्यसि स्वयमाहत्य तन्मेऽमृतरसोपमम् ॥ १५ ॥ न मातुर्न पितुस्तत्र मरिष्यामि न वेश्मनः ॥ आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ १६ ॥ न च तत्र गतः किञ्चिद्रष्टुमर्हसि विप्रियम् || मैत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ १७ ॥ यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना ॥ इति जानन्परां प्रीतिं गच्छ राम मया सह ॥ १८ ॥ अथ मामेवमव्यग्रां वनं नैव नयिष्यसि | विषमद्यैव पास्यामि मविशं द्विषतां वशम् ॥ १९ ॥ पश्चादपि हि दुःखेन मम नैवास्ति जीवितम् ॥ उज्झितायास्त्वया नाथ 'तेदैव मरणं वरम् || २० || 'इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे || किंपुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता ॥ २१ ॥ । ' त् । भवन्तीतिशेषः ॥ १२ ॥ परायै श्रेष्टं । चन्दनं | त्वयासहयोवासः सः स्वर्ग : मेस्वर्गसमः । त्वयाविना वासितं । चन्दनचूर्णमित्यर्थः ॥ १३ ॥ शाद्वलेषु बा- योवासः सःनिरयः नरकोपमः । त्वत्संश्लोषविश्लेषा- लतृणवत्प्रदेशेषु । शिश्ये त्वयासहेतिशेषः । कुथाश्चि- दन्येनमेसुखदुःखेस्तइतिभावः । इति एवं । परां वि- त्रकंबला: । आस्तरणानि कौसुंभोत्तरच्छदाः । तैर्यु- श्लेषासहां | प्रीतिं जानन् पूर्वमपिबहुशोऽनुभवन् । म तेषुतल्पेषु ।। १४–१५ ॥ मातुरित्यादौ “अधीग- यासहगच्छ ॥ १८ ॥ अथेति प्रश्ने । एवं उक्तप्रका- र्थदयेशां ” इतिषष्ठी । आर्तवानि तत्तदृतुसमुत्पन्ना- रेण | अव्यमां वनगमनविषयभीतिरहितां । अद्यैव नि ॥ १६ ॥ तत्र वने । गतस्त्वंमत्कृते मन्निमित्तं । त्वत्सन्निधावेव । द्विषतां भरतादीनां । वशं माविशं किञ्चिद्विप्रियं दुःखं । द्रष्टुंनार्हसि । तेशोकश्चनभवेत् । नप्राप्नुयां | विरहोवाद्विषन्तः ॥ १९ ॥ पश्चादपि त्व- अतोदुर्भरा दुःखेनभर्तव्या | नभविष्यामि ॥ १७ ॥ गमनानन्तरमपि । उज्झितायाः त्यक्तायाः । तदैव 'किंबहुनोक्तेननिश्चितमेकंसङ्क्षेपतः शृण्वत्याह – इति। | त्वत्सन्निधानकालएव ॥ २० ॥ विषकृतदुर्मरणाहु: - र्गमनलौल्यात् अत्रपृष्ठतइत्युक्तिर्विहितत्वादितिवाबोध्यम् । अपरिचितेपथियोषितोऽग्रगमनायोग्यत्वात् ॥ ११ ॥ स० अवकिरि- ष्यति कृविक्षेपेइत्यतोऌट् विक्षेप्स्यति । प्राप्नोतीतियावत् ॥ १३॥ स० शिश्येउत्तमपुरुषैकवचनमेतत् । वनगोचरा वनानिप्रलयज- लानिचगावःवेदरूपशब्दाश्चवनगावःतासुचरश्चरणंअभिमानितयागमन॑यस्यास्सावनगोचराअहं यदा वनान्ते वनमध्ये शाद्वलेषुशि इयइत्यन्वयः | वनान्तर्वणगोचरेतिपाठे "प्रनिरन्तश्शर —" इत्यादिनाणत्वं । वनं महावनं । अन्तर्वणं तन्मध्यवर्ति । ततः शालशयनात् ॥ १४ ॥ ति० स्वयमाहत्यदास्यसइत्यनेन स्वस्यतदाहरणप्रयुक्तश्रमाभावस्सूचितः । स० स्वयं साक्षात् दास्यसि किंकरीअसि । इति पत्राद्याहृत्य दिदास्यसि मे मह्यं । तन्मेऽमृतरसोपममित्यावृत्तेनान्वयः ॥ १५ ॥ स० आर्तवानि “समयस्त- दस्यप्राप्तं” इत्यधिकारे "ऋतोरण्" इत्यण् । प्राप्तवसन्तामृतुकानि ॥ १६ ॥ ति० ततः उक्तहेतोः ॥ १७ ॥ स० यस्त्वयेत्य- त्रत्ययुष्मच्छब्दस्यतत्कालीनसंबोध्यरामत्व विशिष्टेशक्तिः । रामत्वस्यैवशक्यतावच्छेदकत्वं । तत्कालीन संबोध्यत्वस्य चशक्यतावच्छे- दकतावच्छेदकत्वं । विशेषणत्वंचतत्पदजन्यबोधविषयत्वं । उपलक्षणत्वंचतत्पदजन्यबोध विषयत्वेनशक्त्त्य विषयत्वं । एवंमयेत्यस्म- च्छब्दस्यतत्कालीन स्वतन्त्रोच्चारयितृसीताल विशिष्टेवस्तुनिशक्ति: । उक्तरीत्यासीतात्वादेरेव विशेषणादित्वाच्छक्यतावच्छेदकत्वा- दिबोध्यम् । तथाच इदानींसीतासंबोध्यरा मेण सहवासइतियत् सस्वर्गः । विनातुयोवासः सनिरय इतिजानन् राम इदानींस्वतन्त्रो- चारयित्र्यासीतया सहप्रीतिंहर्षगच्छप्राप्नुहीत्युपलक्षणार्थंघटितश्लोकार्थः । स्वतन्त्रेतिविशेषणान्नम येत्यस्माद्वाल्मीकेर्बोधः । अनयैव दिशा "मादृशोनपरःपापी" "दासोहमितिमांमत्वा" इत्यादयस्समाधातव्याः ॥ १८ ॥ शि० द्विषतां त्वद्वियोग हेतुकसर्ववस्तु वि षयकंप्रीत्यभाव विशिष्टानां भवन्मात्रादीनां । अवशं अप्रीतिहेतुककान्त्यभावं । मागमं नप्राप्स्यामि द्रष्टुंनशक्ष्यामीत्यर्थः । एतेन . दुःखादर्शित्वंगुणः सीतायाव्यक्तः ॥ १९ ॥ ती० तदैव त्वद्विप्रयोगकालएव ॥ २० ॥ ति० विगृह्यकथनेन वनवासकालसंख्या- [ पा० ] १ च. छ. झ. ज. समुद्भूतं. २ ख. घ. छ – ठ. मवकरिष्यसि ३ क. तन्म॑स्ये. ४ च. छ. झ - ठ. यदा. क. ख. यदासिष्ये ५ च. ञ. कुशास्तरण. छ. कुशास्तरणयुक्तेषु झ ट कुथास्तरणयुक्तेषु. ६ ख मम ७ ञ पत्रमूलफलं. ८ छ. पुष्पमल्पं. झ. ट. यत्तुअल्पं. ज. यद्यदल्पं. ९ ख. च. छ. झ ञ ट दास्यसे. १० च. छ. झ - - ठ. ततः. ११ ज त्वत्कृतेनचमे. १२ ज. दुर्धरा. छ. दुर्मनाः १३ क. ख. च. छ. झ. ज. ट. नयिष्यसे. १४ ख मागमंद्विषतां. छ. ज. झ. ट. मावशंद्विषतांगमम् १५ क. च. ज. तथैव. १६ ख ध्रुवम् १७ क. ख. इमंतु.