पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १३५ C किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते ॥ यत्परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ ५॥ ह्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम् || सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ ६ ॥ न त्वहं मनसाऽध्यन्यं द्रष्टासि त्वद्यतेऽनघ || त्वया राघव गच्छेयं यथाऽन्या कुलपांसनी ॥ ७ ॥ स्वयं तु भार्थी कौमारी चिरमध्युषितां सतीम् ॥ शैलप इव मां राम परेभ्यो दातुमिच्छसि ॥ ८ ॥ यस्य पथ्यं च रामात्थ यस्य चार्थेऽवरुध्यसे || त्वं तस्य भव वश्यश्च विधेयश्च सदाऽनघ ॥ ९ ॥ स मामनादाय वनं न त्वं प्रस्थातुमर्हसि ॥ तपो वा यदि वाऽरॅण्यं स्वर्गोवा मे सह त्वया ॥ १० ॥ न च मे भविता तत्र कश्चित्पथि परिश्रमः ॥ पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ ११ ॥ कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः ॥ तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ १२ ॥ यद्वतितद्नृतमितिपूर्वेणान्वयः ॥ ४ ॥ किंहिकृत्वा | जनस्य त्वमेववश्य: अनुकूल: । विधेय: प्रेष्यश्च । किमकार्यकृत्वा । विषण्ण : " अप्यकार्यशतंकृत्वाभर्त- भव | अहंतुत्वामनुयास्यामीत्यर्थः । यद्वा यस्यमद्रूप- व्यामनुरब्रवीत् " इत्युक्तावश्यभरणीय विषयेविषाद- जनस्य पथ्यंचात्थ एतावत्पर्यन्तंयस्यचार्थेअवरुध्यसें प्राप्तिर्नयुक्तेतिभावः । ते कालाग्निसदृशक्रोधस्यतव । किश्यसि । तस्यजनस्यत्वंवश्योविधेयश्चभव । त्वमे- यत् यस्मात्कारणात् । मांपरित्यक्तुकामोसि तादृशंका- वमद्वचनंशृण्वित्यर्थः । अथवा यस्यभरतस्य पथ्यमा- रणनास्तीत्यर्थः । यद्वा किंहिकृत्वा किंमनसिकृत्वा | | त्थ यस्यचार्थे यस्याभिषेकरूपप्रयोजननिमित्ते । अव- किंविचार्येत्यर्थः । यद्यस्मात् विषादात्भयाच्चमांप- रुध्यसे निगृहीतोसि । तस्यवश्य: इच्छानुसारी । रित्यक्तकामोसि ॥ ५ – ६ ॥ हेराघव अन्याकुलपां- विधेयश्च प्रेष्यश्च । भवेतिसंबन्धः ॥ ९॥ वश्योविधेय- सनीयथा कुलपांसनीव । अहंत्वदृतेअन्यंमनसापिनद्र- श्चत्वं तपोवा तपञ्चरणंवा । अरण्यं अरण्यवासोवा । ष्टास्मि नद्रक्ष्याम्येव । अत॒स्त्वयागच्छेयमितियोजना स्वर्गोवा स्वर्गगमनंवा । त्वयासहभवत्वितिशेषः ॥१०॥ ॥ ७ ॥ दृढपातिव्रत्यप्रदर्शनेपिवनगमनासंमतिंज्ञात्वा क्रुध्यति—स्वयमिति । कौमारीं कुमारावस्थायामेवप- पथितवष्टष्ठतोगच्छन्त्यामे विहारशयनेष्विव विहारः रिणतां । शैलूषइव जायाजीवइव । “शैलालिनस्तु परिक्रम: उद्यानसंचारइतियावत् । “विहारस्तुपरि- शैलूषाजायाजीवाः कृशाश्विन: " इत्यमरः । परेभ्यः क्रमः " इत्यमरः ॥ ११ ॥ त्वयासहगच्छन्त्यामम स्वयंदातुमिच्छसि ॥ ८ ॥ मातरंशुश्रूषस्वेतियदुक्तं त- तूलाजिनसमस्पर्शा: तूलं तूलपिण्डः । अजिनं कन्द- त्रपरिहारमाह – यस्येति । यस्यमातृजनस्य पथ्यं हि- ल्याद्यजिनं "कदलीकन्दलीचीनचमू रुप्रियकाअपि । तं आत्थ । यस्यचार्थेअवरुध्यसे मांनिवारयसे । तस्य | समूरुश्चेतिहरिणाअमीअजिनयोनयः” इत्यभिधाना- स० सत्यवन्नामानंपतिंसावित्री नामिकाविवाहात्प्राक्नारदेनअल्पायुस्सइतिबोधितापियतोमनसातसंकल्पितवती अतोनाहंतंत्य- क्ष्यामीत्युक्त्वातमेवसत्यवन्तमुद्वाह्य एकवत्सरानन्तरंवनेमृतंयमेननीयमानंपतिमनुगम्ययमात्तंमोचयित्वाजीवितंतंपुनर्बाहुभ्यांगृही लाखाश्रममागतवतीतिभारतवनपर्वोक्ताकथाज्ञेया ॥६॥ ती० यद्वा भरतायरामकर्तृकराज्यदानमसहमानाह । हेराम भार्यो भर्तुयो- ग्यां। कुतःसतीं अनश्वरां । कुतः चिरमध्युषितां पितृपितामहायागतां । कौमारी कुमारावस्थेनत्वयाप्राप्यां यौवराज्यरूपामित्यर्थः । मां राज्यलक्ष्मीं । शैलुषइववेषधारीसन् परेभ्योभरतादिभ्योदातुमिच्छसि । इदंतवनोचितमितिभावः ॥ ८ ॥ स० यस्यभरतस्य पथ्यंचरां तदनुवर्तिनीं । आत्थ संप्रत्येवकथितवानसि । यस्यचार्थे प्रयोजनविषये | अवरुध्यसे निगृहीतोसि । तस्यभरतस्य भवोरुद्रः वश्यःअधीनोयस्यसःभववश्यस्त्वं विधेयोनियोज्योभव । पथ्यंचरामित्यत्र मुमागमइवडीबभावश्चार्षः । एतेन वश्य विधेयशब्दयोः पौनरु- त्यं परिहृतंभवति ॥९॥ स० अनादाय आङावाप्रत्ययान्तेनस मासेल्यपिअनन्तरंनआसमासः । तेन “समासेऽनञ्पुर्वेक्त्वोल्यप्” इतिनिषेधस्यनावकाशः ॥ १० ॥ ति० विहारशयनेषुसुप्तायाइवारण्ये गच्छन्त्यानमेपरिश्रमइतियोजना | स० पूर्वमप्रतस्तेग- मिष्यामीत्युक्तरेत्रपुनःपृष्ठत स्तव गच्छन्त्याइत्युक्तेश्च कदाचित्पुरतःकदाचित्पृष्ठतश्चगमनमनुचर स्वभावइतिज्ञायते । तत्राप्रतइत्युक्ति- [ पा० ] १ छ. झ ट ठ वीरं. २ च. छ. झ ञ ट त्वन्यं. ३ च नियोज्यश्च ४ छ. झ ट प्रस्थितुं. ५ च. राज्यं. ६ च - - ठ. स्यात्त्वयासह. क. ख. घ. स्यात्सहत्वया ७ ख शयनेष्वपि, ८ क. सहमम. ✓