पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः ॥ राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ ३ ॥ अनृतं बत लोकोऽयमज्ञानाद्यैद्धि वक्ष्यति ॥ तेजो नास्ति पर रामे तपतीव दिवाकरे ॥ ४ ॥ पूर्वकृतं तिसंपिण्डितोर्थः । परिचिक्षेप निनिन्द || २ || मां | प्रहमितिपुरुषत्वेपिमोहिनीरूपभ्रमकृत्त्वं त्यक्त्वाव॒नंगत॑त्वा॑यदिमेपिताशृणुयात्तदात्वांख्येवका- सूचयतीतिप्राहुः ॥ ३ ॥ बतेतिखेदे । अयं चित्पुरुषवेषंघृत्वामत्कन्यामुपयेमे इतिमन्येतेत्यर्थः । लोकः तपतिदिवाकरइवरामेपरंतेजोस्तीतिअज्ञानात् हेराम सौन्दर्य मात्रेणपर भ्रामक । वैदेहः विदेहवंश्यः । यद्वक्ष्यति वदति । तदनृतं । कुतः । नास्ति अनुपल- “ कर्मणैवहिसंसिद्धिमास्थिताजनकादयः " इतिकर्म- भ्यमाणत्वात्तादृशंतेजोनास्त्येवेत्यर्थः । यद्वा अयंलोको प्रधानतयाकदाचिदपिपत्नीविरहमसहमानइत्यर्थः । मि- यद्वक्ष्यति यद्वदति । रामेपरंतेजोस्तीत्यर्थसिद्धं । तत् थिलाधिपः जनपदस्यसम्यग्रक्षकः । मेपिता त्वा मामे अज्ञानात् । अतोनृतंबत | तपतिदिवाकरइवरारं कांरक्षितुमशक्त्यामांपत्नींत्यक्त्वागतंत्वां प्राप्य ज्ञात्वा । तेजोनास्ति । व्यतिरेकदृष्टान्तः । यद्यस्तिदिवाकर- गत्यर्थोज्ञानार्थः । स्त्रियं अन्तःस्त्रीस्वभावं । पुरुष- इवउपलभ्येतइतिभावः । यद्वा अज्ञानात् रामस्वरू- विग्रहं बहिः पुरुषवेषं । जामातरंअमन्यतकिं मन्य- पाज्ञानात् । लोकोयंयद्वदतितदनृतं । किंवदतीत्यत्राह तेकं । अवश्यमित्थंमन्येतेत्यर्थः । स्त्रियं पुरुषवि- | - तेजइति । रामइवतपतिदिवाकरेपरंतेजोनास्तीति णनयःरामकर्तृकस्वकर्मकनयनंतस्माद्धेतोः । परिचिक्षेप विलक्षणवचनमुञ्चारयामास ॥ २ ॥ ती० हेराम त्वा त्वां । पुरुषविग्रहं आकारमात्रेण पुरुषं । स्त्रियमेवसंतंजामातरंप्राप्य किममन्यत तत्वंनज्ञातवानित्यर्थः । यदिजानाति तर्हिमांतुभ्यंनप्रयच्छेदित्या- पशेषः । यद्वा “सएववासुदेवोऽयंसाक्षात्पुरुषउच्यते । स्त्रीप्रायमेतत्तत्सर्वजगद्ब्रह्मपुरस्सरम्” इतिविष्णुपुराणोक्तेःवैदेहोमेपितात्वां जामातरंप्राप्य लोकेत्वव्यतिरिक्तंपुरुषविग्रहं पुरुषाकृतिसर्वमपि | त्रियममन्यतकिं किमर्थममन्यत । एतादृशकातरंत्वांतथामन्वानो भ्रान्तइत्यर्थः। यद्वा किंत्विति रामज अमातरं प्राप्यस्त्रियंपुरुषविग्रहं इतिपदच्छेदः। हेरामज रमयितुंजात अवतीर्णेति । हेपुरुष क्रीडार्थ- मवतीर्णपरमपुरुषेत्यर्थः । अमातरंस्त्रियं मातृव्यतिरिक्तांसपत्नीमातर कैकेयीं । प्राप्य उद्दिश्य | वैदेहोमेपिता | विग्रहं कलहं | अम- न्यतकिं नामन्यतैव । कैकेय्यासहैतादृशकलहआयास्यतीतिनज्ञातवानित्यर्थः । तथापिनमांविहायत्वयावनंगन्तव्यमितिभावः । यद्वा रामजामातरमित्येकंपदं । पुरुषविग्रहं पुरुषानुभक्तान् विशेषेणगृह्णाति स्ववशीकरोतीतितथा रामजामातरं । " रमन्तेयोगिनो- नन्ते” इतिश्रुतेः आनन्दरूपजामातरं । त्वांप्राप्यवैदेहोमेपिता स्त्रियं स्वस्त्रियं । स्त्रियमित्युपलक्षणं । पुत्रमित्रकलत्रादिकमामुष्मि- कंच । सत्यममन्यतकिं किंतुसर्वंतुच्छमितिज्ञात्वापरमानन्दपूर्णोऽभूत् । एतादृशसर्वानन्दकरस्त्वमांकथंव्यथयसीतिभावः । शि० पुरुषविग्रहं पुरुषाकृतिं । स्त्रियं रुयन्तराकाङ्क्षारहितत्वेनस्त्रीसदृशं | त्वां वैदेहः विदेहकुलोद्भवोमेपिता जामातंरकिममन्यत जामा- तृत्वेनत्वयिनिश्चय मकरोत् । एवंज्ञानेतुभ्यनंदद्यादितितात्पर्यम् । यद्वा यस्त्वयाप्रापिसवैदेहः विदेहकुलोत्पनोमेपिता । पुरुषविग्रहं पुरुषत्वस्य विशेषेणग्रहोज्ञानंयस्मिन्परमपुरुषमित्यर्थः । तंजामातरंत्वां अस्त्रियं स्त्रीरहितं । किं कथं अमन्यत । एतेनतवत्र्यन्तर मस्ती - त्यनुमीयते । तेनतदर्थमेवतेवनगमन मितिव्यजितम् । किंच अस्त्रियं अस्त्रिणानिखिलास्त्रज्ञेन विश्वामित्रेण सहयातिगच्छतितं विश्वा- मित्रसहचारिणमित्यर्थः । जामातरंत्वां पुरुषविग्रहं विशेषपुरुषं । किंकथंअमन्यत तवेहग्वचनश्रवणेन विशेषपुरुषत्वनप्रतीयतइति तात्पर्यम् । तेनपितुर्भ्रमस्सूचितः । स० वैदेहो जनकः । त्वांजामातरंप्राप्य कीदृशंस्त्रियं क्रिययापुरुषाकारंएतादृशंत्वांकिममन्यत तवस्वरूपंनज्ञातवान् । यदिजानीयात्तर्हिनतुभ्यंप्रयच्छेदित्यर्थः । अथवा जगतोमातेतिस्त्रियं पितेतिपुरुषविग्रहं "एषस्त्रीएषपुरुष" इतिश्रुतिमनेनकटाक्षयत्यन्तरङ्गतस्सीतेतिज्ञेयम् । तादृशंत्वां प्राप्यत्वत्स्वरूपं इत्थमितिनामन्यतकिं नज्ञातवान् ॥ ३ ॥ ति० यदि मांविहायभवान्तनगमनभारं वक्ष्यति प्राप्स्यति । वहप्रापणेऽस्यरूपं । तदा यदिदलोकोवदतिरा मेयत्तेजस्तत्तपतिदिवाकरेनास्तीवेति तदज्ञानादिवगदितमनृतंभविष्यतीतिशेषः । बतेतिखेदे । खेदातिशयव्यञ्जकतयाचन्यूनपदत्वादिनदोषः । शि० नकेवलंमत्पितुरे- बभ्रमः एवंत्वद्वचनश्रवणेसर्वेषांभ्रान्तिः प्रकटीभविष्यतीतिबोधयन्त्याह- अनृतमिति । यदिमांन नेष्यसीतिशेषः । तदादिवाक- रेसूर्यइवतपतित्वयि अज्ञानात् त्वन्निश्चितमन्नयनाभाव हेतु विषयकज्ञानाभावाद्धेतोः रामेपरंतेजोनास्तीति अनृतं मिथ्या । अयंलोकोजनः वक्ष्यति वदिता। तेनतद्वचनश्रवणेममखेदो भवितेतिसूचितं | अद्यतनत्वस्याविवक्षा | स० तपति तापयितरि | दिवाकरे सूर्यइव | रामेतेजइतिनास्ति लोकोऽज्ञानाद्यद्यस्तीतिवक्ष्यति तदनृतंबतेत्यन्वयः । यद्वा त्वमपिनजनकमनोरञ्जनीति “यादृशोयक्षस्तादृशोब- लिः” इतिन्यायेनदानं मह्यमितिनवदेत्यप्याह । दिवाकरे तद्विषये | तपती तत्पुत्रीवाऽहंतत्प्रीतिमतीति । तपतिदिवाकरेकियत्तेजः अन्याधीनंचतावत्तथारामेऽस्तीतिन । किंतुततः परमधिकं |शष्ट॑ष्टं। "तमेवभान्तमनुभातिसर्वे" इत्यादेः ॥ ४ ॥ . [ पा० ] १ क. रामं. २ छ. झ — ठ. यदि. च. दभि.