पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ३० ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम् || इह लोके च पितृभिर्या स्त्री यस महामते ॥ अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा ॥ १९ ॥ एवमस्मात्स्वकां नारीं सुवृत्तां हि पतिव्रताम् || नाभिरोचय से नेतुं त्वं मां केनेह हेतुना ॥ २० ॥ भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः ॥ नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥ २१॥ यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि | विषमनिं जलं वाहमास्थास्ये मृत्युकारणात् ॥ २२ ॥ एवं बहुविधं तं सा याचते गमनं प्रति ॥ नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २३ ॥ एवमुक्ता तु सा चिन्तां मैथिली समुपागता || स्त्रापयन्तीवँ गामुष्णैरथुभिर्नयनच्युतैः ॥ २४ ॥ चिन्तयन्तीं तथा तांतु निवर्तयितुमात्मवान् ॥ ताम्रोष्ठीं स तदा सीतां काकुत्स्थो बेहसान्त्वयत् ||२५|| इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥ २९ ॥ त्रिंशः सर्गः ॥ ३० ॥ श्रीरामेण परिसान्त्व्यमानयासीतयातंप्रतिप्रणयकोपात्तस्यवनेस्वरक्षणसामर्थ्याभावसूचकगर्हणोक्तिः ॥ १ ॥ तथास्वस्व- नवासाचरणेनदुःखाभावंप्रतिपाद्यस्वपरित्यागेनवनगमने विषपानादिनाप्राणवियोजन निवेदनपूर्वकं विलपन्तींतांप्रतिश्रीरामेण- दुःखात्तदनुगमनाङ्गीकारेणब्राह्मणादिभ्योरत्नाभरणादिवितरणचोदना ॥ २ ॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा || वनवासंनिमित्ताय भर्तारमिदमत्रवीत् ॥ १ ॥ सौ तमुत्तमसंविना सीता विपुलवक्षसम् || प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २ ॥ - 'पि । त्वयासहसंगमःकल्याणः शोभनः ||१७ - १८॥ | गां भुवं ॥ २४ ॥ ताम्रोष्ठीमित्यनेनसान्त्वादिनास्था- अत्रप्रमाणमाह – श्रुतिर्हीत्यादिसार्ध लोकेन । पितृभि- तुमशक्यत्वमुच्यते ॥ २५ ॥ इति श्रीगोविन्दराजवि- रितिबहुवचनंपितामहाद्यपेक्षया । श्रुतिमेवाह - इहे- रचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्या- ति । महामतइत्यनेननत्वांबोधयामीतिसूच्यते । स्वध - काण्डव्याख्याने एकोनत्रिंशः सर्गः ॥ २९ ॥ र्मेण स्वस्ववर्णोक्त ब्राह्मादिविवाहविधिना |॥ १९ ॥ एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावेपीत्यर्थः । अन् जनकात्मजेतिविशेषणंस्खकुलोचिताचारदाढ्यय । स्मात् नगरात् । नेतुमित्यनेनान्वयः । यद्वा अस्मात् वनवासनिमित्ताय वनवास एवनिमित्तंप्रयोजनंतस्मै अद्भिर्दानाद्धेतोः ॥ २० ॥ सुखदुःखयोः समां प्राप्तयोः ॥ १ ॥ उत्तमसंविघ्ना उत्तममत्यन्तंकंपमाना । विपु- सुखदुःखयोरेकरूपां । समानसुखदु:खिनीं त्वत्समा- लवक्षसं शूरमितियावत् । शूरमपिकथंचिक्षेपेत्यत्राह नसुखदुःखां ॥ २१ ॥ आस्थास्ये स्वीकरिष्ये ॥ २२॥ - प्रणयादित्यादि । प्रणयात् स्नेहात् । अभिमानात् याचते अयाचत | विजनं बन्धुजनरहितं ॥ २३ ॥ | मदीयोयमित्यभिमानात् । कोपाद्वा । प्रणयकोपादि- ती० स्वधर्मेण पतिव्रताधर्मेणवर्तमाना | शि० प्राकृतस्त्रीणामपिपातिव्रत्यधर्म स्वीकारेनित्यः पतिसंगमोभवतीत्याह—इहेति । प्रेत्यभावे नित्यलोके । स० सा जन्मान्तरेतस्यपत्नीभवतीतिशेषः । नियतपत्नीविषयमेतदितिज्ञेयम् । स्वस्वत्वा परित्यागाद्यस्ये- तिषष्ठी ॥ १९ ॥ शि० नानुमेने अनुमतिंनचकार । तेन प्रणयकोपसूचकवचश्शुश्रूषाव्यक्ता | स० सा अयाचत ई इतिच्छेदः । ई लक्ष्मीः सीता ॥ २३ ॥ ति० स्नापयन्तीवेत्युक्त्या तस्याअपिवास्तवदुःखाभावोध्वनितः । रामवाक्यस्यनाट्यतयाज्ञानातू ॥ २४ ॥ इत्येकोनत्रिंशस्सर्गः ॥ २९ ॥ स० वनवासनिमित्तार्थं वनवासए वनिमित्तंयस्यरावणहननादेस्सवनवासनिमित्तःस एवार्थोयस्यतंरामं ॥ १ ॥ ति० अभिमानः अत्यन्त मिष्टत्वेनरहसिकोपप्रीत्या दिप्रयुक्तस कलवचनार्हइत्येवंरूपः । परिचिक्षेप सोपहासवचनमुक्तवती । शि० प्रणयात् प्रकर्षे- [ पा० ] १ छ. झट. महाबल. २ क. च. केनैव. ३ च. चाहमास्थास्ये. घ. चाहंप्रवेक्ष्ये. ४ च. सातं. ५ घ. ययाचे. ६ क. ग. घ. च. ज. ज. कुचावुष्णै. ७ झ ञ ट. तदा. ८ क. ग. घ. छ - ट. क्रोधाविष्टांतु वैदेहीं. ख. क्रोधाविष्टांतुताम्रो- ष्ठीं. ९ घ. छ. झ. ट. बहुसान्त्व. १० छ. झ- ठ. निमित्तार्थ. ११ घ. सामुहूर्तम संविना.