पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २९ ] श्रीमंगोविन्दराजीयव्याख्यासमलंकृतम् । एकोनत्रिंशः सर्गः ॥ २९ ॥ १३१ ईषदश्रुमुख्यासीतयारामंप्रतितदुक्तवनदोषाणांगुणत्वनिरूपण पूर्वकंस्वस्यपितृगृहवासकालेसामुद्रिकलक्षणविज्योद्विजेभ्यः कस्याश्चिमिक्षिण्याश्चसकाशाद्भाविवनवास श्रवणस्य तेनसहस्वस्यवनवासोत्कण्ठायाश्चनिवेदनम् ॥ १ ॥ तथा श्रीरामविरहम- सहमानयातयावनवासंप्रतिबहुविधंप्रार्थितेनापितेन तदनङ्गीकारेणैवतस्याः परिसान्त्वनम् ॥ २ ॥ एतत्तु वचनं श्रुत्वा सीता रामस्य दुःखिता ॥ प्रसक्तामुखी मन्दमिदं वचनमब्रवीत् ॥ १ ॥ ये त्वया कीर्तिता दोषां वने वस्तव्यतां प्रति ॥ गुणानित्येव तान्विद्धि तव स्नेहपुरस्कृतान् ॥ २ ॥ मृगाः सिंहा गजाचैव शार्दूलाः शरभास्तथा ॥ पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥ ३ ॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव ॥ रूपं दृष्ट्वाऽपैसपैयुर्भये सर्वे हि बिभ्यति ॥ ४ ॥ त्वया च सह गन्तव्यं मया गुरुजनाज्ञया || त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम् ॥ ५ ॥ नै च मां त्वत्समीपँस्थामपि शक्नोति राघव || सुराणामीश्वरः शक्रः प्रधर्षयितुमोजसा ॥ ६॥ पतिहीना तु या नारी नैं सा शक्ष्यति जीवितुम् || काममेवंविधं राम त्वया मम विदर्शितम् ॥ ७॥ ॥१॥वस्तव्यतां वासित्वं ।तान् दोषान् तवस्नेहपुरस्कृता- न्गुणानित्येवविद्धि पूर्वसर्गान्तेइदमित्युक्तावपिपुनरिमित्युक्तिर्विशेष- | वात्रामः । इयंत्वपसर्पेयुरितितत्परिजहार ॥ ३-४॥ णविशेषाभिधानार्था । प्रसक्ताश्रुमुखी ईषदश्रुमुखीत्यर्थः गुरुजनाज्ञया पित्रोराज्ञया । त्वयाचसहमयागन्तव्य- म् “ अर्धोवाएषआमनोयत्पत्नी " इतिश्रुत्युक्त प्रक्रिय- प्रेयसात्वयासहवर्तमानायाः मम याजायापत्योरेकात्मत्वावद्विषयादेशएवमद्विषयादे- कोकिलालापचन्दनमलयमारुतवत्सुखकरान्जानीही- शइत्यर्थः । त्वद्वियोगेनहेतुना । मे मया ॥ ५ ॥ अ त्यर्थः । अमुमर्थमुपरितनसर्गे कुशकाशेत्यादिश्लोकैर्विव- पिशब्दोभिन्नक्रमः । सुराणामीश्वरोपीत्यर्थः ॥ ६ ॥ रिष्यति ॥ २॥ शरभाः अष्टपाद्द्भृगाः । सृमराः गवयाः । यानारीपतिहीना पतिवियुक्ता | साजीवितुंनशक्ष्यती- भये भयहेतौ। अस्मान्दृष्ट्वा अभिमुखमायास्यन्तीत्युक्त- | त्येवंविधंत्वयाममकामं अत्यर्थ । विदर्शितं उपदिष्टं " " शि० प्रसक्ता पतिविषयकात्यनुरागविशिष्टा ॥ १ ॥ शि० येदोषास्त्वयाकीर्तिताः तान्गुणानेवविद्धि | इति यतः । तवस्नेह- पुरस्कृता वद्विषयक स्नेहमात्रदर्शनशीला | अहमस्मीतिशेषः । स० येदोषाइतीतिशब्दान्वयः । यथाश्रुतान्वयेतु इतिनानिपातेन कर्मणोन भिहितत्वरूपनिमित्ताभावाद्वितीयानस्यात् स्याचप्रथमा । तथाचमाघ : “क्रमादमुनारदइत्यबोधिसः” इति । अवस्तव्यंता- मितिच्छेदः । वस्तव्यंवासः भावेतव्यप्रत्ययः । नविद्यतेवस्तव्यंयेषांतेअवस्तव्याः तेषांभावस्तत्तातांप्रति अवनवासमुद्दिश्येत्यर्थः । एतेन नतलआधिक्यशङ्कानवकाशः । गुणान्विद्धि मांप्रतीतिशेषः । यतोऽहंतवस्त्रेहपुरस्कृता ॥ २ ॥ स० शरभादीनांपूर्वमभाषि- तत्वेपि भयजनकमात्रस्यकथनीयतयारामाभिप्रेतत्वेन कण्ठतोनुक्तानुवादोनदोषाय ॥ ३ ॥ स० अपसर्पेयुः पलायनपराभवेयुः । कुतः यस्मात् तव त्वत्तः । सर्वेबिभ्यति । “ भीषास्मात् ” इत्यादेः ॥ ४ ॥ ती० गुरुजनाज्ञया " इयंसीताममसुतासहधर्मच- रीतव । छायेवानुगतासदा " इत्येवंरूपयागुरुजनस्याज्ञया ॥ ५ ॥ स० अयीतिसंबोधनं ॥ ६ ॥ शि० पतिहींना पतिवियोग- विशिष्टानारी जीवितुंनशक्ष्यति । अतःहेराम एवंविधं त्वद्वियोगेपिस्थितिकारकं । ममकामं इच्छाविषयीभूतं वस्तु ननिदर्शितं | नकारउभयान्वयी । किंच एवंविधं सहगमननिवारकवचनं मम कामं कस्यसुखस्यअमोगमन॑यस्मात् दुःखदमित्यर्थः । निदर्शितं क- थितम् । किंच एवंविधं उक्त प्रकारकं । ममकामं मदिच्छाविषयीभूतंवस्तु । त्वयैवनिदार्शितं कौसल्याप्रार्थनासमयेउक्तम् । ति० केचित्तु एवंविधंवनवासदुःखंकामंत्वयाममदर्शितंयद्यपि तथापितादृशवने पतिहीना प्रबलभर्तृहीना । नजीवितुंशक्ष्यति नतुमादृशी प्रबलभर्तृकेतिअहंवनंयास्याम्येवेतिभावइत्याहुः । स० हेराम एवंविधंत्वयानिदर्शितं भरतमाश्रित्यवर्तस्वेत्यादि तत् कामं स्वेच्छा- नुसारेणैवोक्तं । कुतः पतिहीनायानारीसाजीवितुंनहिशक्ष्यतीति । यद्वा कामं एवंविधंजातंभरतत्वेन जातंआश्रयेतियदुक्तं तत् अम- [ पा० ] १ ख. तान्मन्ये २ छ. झ ट पुरस्कृता. ३ क. च. छ. झ ञ ट चमराः. ४ क. ख. घ. च. ञ. प्रसर्पेयुः. ५ छ. ट. तवसर्वेहि. क. भयात्सर्वे. ६ ग. घ. छ – ट. नहि. ७ क. ग. घ. च. ट. मपिशकोपि. ठ. मयिशोपि. ख. मपिशक्रोहि. ८ क–घ. च – ज. शक्तः ९ क. ख. हीनाच. १० क. च. ज. ज. सान. ११ झ ट निदर्शितम्.