पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् ।. [ अयोध्याकाण्डम् २ कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः ॥ चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥ उपहारथ कर्तव्यः कुसुमैः स्वयमाहृतैः || आर्षेण विधिना वेद्यां बाले दुःखमतो वनम् ॥ १६ ॥ यथालब्धेन संतोषः कर्तव्यस्तेन मैथिलि |॥ यताहारैर्वनचरैर्नित्यं दुःखमतो वनम् ॥ १७ ॥ अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः ॥ भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८ ॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि ॥ चरन्ति पृथिवीं दंपत्तितो दुःखतरं वनम् ॥ १९ ॥ नदीनिलयनाः सँर्पा नदीकुटिलगामिनः ॥ तिष्ठन्त्यावृत्य पैन्थानं ततो दुःखतरं वनम् ॥ २०॥ पतङ्गा वृश्चिकाः कीटा दंशाच मशकै: सह || बाधन्ते नित्यमबले सर्वे दुःखमतो वनम् ॥ २१ ॥ द्रुमाः कण्टकिनश्चैव कुंशकाशाश्च भामिनि ॥ वने व्याकुलशखाग्रास्तेन दुःखतरं वनम् ॥ २२ ॥ कायक्लेशाच बहवो भंयानि विविधानि च ॥ अरण्यवासे वसतो दुःखमेव तैंतो वनम् ॥ २३ ॥ को लोभ विमोक्तव्य कर्तव्या तपसे मतिः ॥ न भेतव्यं च भेतव्ये नित्यं दुःखमतो वनम् ||२४|| तदलं ते वनं गत्वा क्षमं न हि वनं तव ॥ विमृशनिह पश्यामि बहुदोषैतरं वनम् ॥ २५ ॥ वनं तु नेतुं न कृता मतिस्तदा बभूव रामेण यदा महात्मना । न तस्य सीता वचनं चैंकार तत्ततोऽब्रवीद्राममिदं सुदुःखिता ॥ २६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ १३० शक्त्या ॥ १३-१४॥ त्रिरमिषेकञ्चनैककालइत्या- | का: । “दंशस्तुवनमक्षिका” इत्यमरः ॥ २१ ॥ ह-कालेकालइति । प्रातर्मध्याह्नसायाह्नेष्वित्यर्थः । कुशकाशयोः शाखाः कुशकाशपर्णान्येव ॥ २२ ॥ का- एतञ्चनकतिपयदिनेषु किंतुप्रतिदिनमित्याह – नित्यश यक्केशा: व्रतोपवासादयः । अरण्यवासे अरण्यरूप- इति ।। १५ ।। उपहारोबलि: । “उपहारोबलिर्मत:" वासस्थाने || २३ || भेतव्ये भयहेतुविषये प्रागुक्त- इतिहलायुधः । आर्षेण ऋषिप्रोक्तेन । विधिना कल्पेन सर्पादौ । नभेतव्यं भयंनकार्यम् ॥ २४ ॥ वनंगत्वाऽ ||१६|| यथालब्धेन यावल्लब्धेन । तेन फलादिनाआ- लमिति “अलंखल्वोः" इति निषेधार्थालमुपपदेक्त्वा । हारेण । संतोषः तृप्तिः।यताहारैः नियताहारैः ||१७|| नगन्तव्यमित्यर्थः ॥ २५ ॥ रामेणवनंनेतुंमतिर्यदान - अत्र वने । वाताञ्चातीव बहुला: । तिमिरंच रात्रिष्व - कृताबभूव तदा सीता तस्यवचनं नचकार नाङ्गीच- तीवास्ति । बुभुक्षाचांतीवभवति । भयानि पूर्वोक्तानि कार । इदंउत्तरसर्गेवक्ष्यमाणम् ॥ २६ ॥ इति श्रीगो- ॥ १८ ॥ सरीसृपाः गिरिसर्पा: । बहुरूपाः पृथुशरी- विन्दराजविरचिते श्रीमद्रामायणभूषणे पीतांबराख्या- राः ॥ १९ ॥ नदीकुटिलगामिनः नदीवत्कुटिलगा- ने अयोध्याकाण्डव्याख्यानेऽष्टाविंशः सर्गः ॥ २८ ॥ मिनः ॥ २० ॥ पतङ्गाः शलभाः । दंशाः वनमक्षि- " ' तृतीयासप्तम्योर्बहुलं " इत्युचेर्नाम्भावः ॥ १३ ॥ ति० चरतां कालक्षेपंकुर्वतां ॥ १५ ॥ ती० आर्षेणविधिना वानप्रस्थो- चितविधानेन । आर्षोविधिसञ्छादिवृत्तिः । वेद्यामित्यनेनतत्करणदुःखंध्वनितम् ॥१६॥ ति० यथाहारैः यथालब्धाहारैः ॥ १७ ॥ ति० अबलेइत्यनेनतन्निवारणासामर्थ्यध्वनितम् ॥ २१ ॥ ती० व्याकुलशाखाः व्याकुलाग्राश्चेतिक्रमातूद्रुमकुशविशेषणम् ॥२२॥ ति० तान्दोषानिहस्थोपिपश्यामीव । अतोबहुदोषकरंवनं इतिब्रवीमीतिशेषः ॥ २५ ॥ इत्यष्टाविंशः सर्गः ॥ २८ ॥ [ पा० ] . १ क. च. छ. झ. ञ. ट. चरतां. २ च. छ. झ. ञ. ट. सीते. ३ ख. ग. च - ट. कर्तव्यःसंतोष. ग. घ. ज. कर्तव्यः संतोषस्तत्र. ४ छ ज झ यथाहारै. घ. यदाहारै ५ च - झ. ट. सीते. ६ छ. झ. न. ट. वातः ७ छ. झ. ट. चास्ति. ८ छ. झ. अतो. ९ छ. झ ट पथिते. १० च. सर्पास्ततो. क. ख. दर्पादतो. ११ घ. सर्वे. १२ ख - ट. पंथानमंतो. १३ घ. पतङ्गवृश्चिकाः १४ घ. पतगैः १५ घ च – झ. ट. कुशा: १६ च. शाखाद्याः १७ च. छ. झ, ञ. ट. मतो, १८ क.–घ. च―ट. सदा. १९ ग. घ. क्रोधमोहौ. २० च. छ. झ ञ ट दुःखंनित्य ख. घ. नियंदुःखतरं. २१ च. छ. झ. क्षेमं. २२ ज झ ट विमृशन्निव. २३ घ. ज. दोषमतो. च. झ ञ ट दोषकरं. २४ छ. झ. उ. र्यदा. ग. र्यथा. ज. स्तथा २५ छ. झ. ट. तदा. च. ज. यथा. क. महात्मनायदा. २६ क, च. ज. ञ. चकारसा. झ. चकारतं.