पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २८ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । १२९ सीते यथा त्वां वक्ष्यामि तथा कार्य त्वयाऽवले ॥ वने दोषा हि बहवो वैदतस्तान्निबोध मे ॥४॥ सीते विमुच्यतामेषा वनवासकृता मतिः ॥ बेहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ ५ ॥ हितबुद्ध्या खलु वचो मैयैतदभिधीयते ॥ सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ ६ ॥ गिरिनिर्झरसंभूता गिरिकैन्दरवासिनाम् || सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७ ॥ क्रीडमानाथ विस्रब्धा मत्ताः शून्ये महामृगाः ॥ दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ ८ ॥ सग्रहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः ॥ मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ ९ ॥ लताकण्टंकसंकीर्णाः कुकवाकूपनादिताः || निरपाच सुंदुर्गाश्च मार्गा दुःखैमतो वनम् ॥ १० ॥ सुप्यते पर्णशय्यासु स्वयं भग्नासु भूतले || रात्रिषु श्रमखिन्नेन तसा दुःखतरं वनम् ॥ ११ ॥ अहोरात्रं च संतोषः कर्तव्यो नियतात्मना ॥ फलैर्वृक्षावपतितैः सीते 'दुःखमतो वनम् ॥ १२ ॥ उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि || जटाभारश्च कर्तव्यो वल्कलांबरधारिणा ॥ १३ ॥ देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम् ॥ प्राप्तानामतिथीनां च नित्यशः प्रति॑िर्पूजनम् ॥ १४ ॥ यथासुखं भवतितथामाचरेत्यर्थः ॥ ३–४ ॥ ननिर्झरादयस्तेनैवमार्गेणगमिष्यामइत्यत्राह – लताइ- बहुदोषं अहिकण्टकादियुक्तत्वात् कान्तारं महा- ति । लताः पदाकर्षिण्यः । कण्टकाः पादवेधकाः । रण्यं । “महारण्येदुर्गपथेकान्तारंपुंनपुंसकं” इत्यमरः कृकवाकवो वनुकुक्कटाः । तैरुपनादिताः । तन्नादयुक्ता ॥ ५ ॥ हितबुद्ध्या नतुत्वद्भरणक्लेशेन ॥ ६ ॥ इत्यर्थः । तन्नादाअप्यश्रुतपूर्वत्वाद्भयावहाएव । निर- महावने विद्यमानान्दोषानाह– गिरिनिर्झरेत्यादि । पाः निर्गतजला: । “ऋक्पूरब्धूः" इत्यादिनासमासा- गिरिनिर्झरसंभूताः गिरिनिर्झरेषुप्रवृद्धाः । श्रोतुं तोप्रत्ययः ॥ १० ॥ भूतले नतुपर्यते । तत्रापिपर्ण- दुःखाः दुःखकराः । अतोवनंदुःखं दुःखकरम् || ७ || शय्यासु नतुमृदुतूलास्तरणेषु । तत्रापिस्वयंभग्नासु जी- शून्ये निर्मानुषेप्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । र्णतयास्वयमेवपतितासु | रात्रिषु नत्वहस्सु | श्रमखि- ‘क्रीडमानाः क्रीडन्तः । अतएवमत्ताः महामृगाः नेन फलमूलाद्याहरणश्रमदुःखितेन । वनवासिनासु- सिंहशार्दूलादयः । अस्मान्दृष्ट्वाअपूर्वदर्शनात्सम- प्यते । अतोस्माभिरपितथास्वपितव्यमितिभावः भिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥ ८ ॥ सग्रा- ॥ ११ ॥ अहोरात्रं सायंप्रातञ्च । वृक्षावपतितैः हाः सनक्राः पङ्कवत्यः बहुपङ्काः । मत्तैर्गजैरुपलक्षि- वृक्षात्स्वयंपतितैः फलैः । नियतात्मना नियतमनस्के- ताञ्च । अतएव दुस्तराः सरितःसन्ति । अतोदुःखतरं न । इतरानभिलाषिणेत्यर्थ: । वनवासिना संतोष: पूर्वोक्तदुःखसंमेलनातिशयेनदुःखवत् ॥ ९ ॥ यत्र | भोजनप्तिः । कर्तव्यः ॥ १२ ॥ यथाप्राणेन यथा- स्थित्वायथामनसस्सुखंभवति । स्वशत्तयनुसारेणेत्यर्थः । मा मामुद्दिश्यआचर ॥ ३ ॥ सत्य० वसतइतिपुंलिङ्गनिर्देशेन पुरुषस्यैव यदादुःखबाहुल्यंतदाकिमुत्रियाइतिसूचयति ॥ ४ ॥ ति० सीतेइतिकलत्रनामग्रहणमपिदुःखाकुलचित्तत्वनाटनेननदोषाय | स० कान्तायाअरंअरमणं असुखमितियावत् । यस्मिंस्तत्कान्तारमितिवनमभिधीयते । कुतः हियस्मात्बहुदोषं: बहुव्रीहिः । कान्तारंदु- स्साध्यमार्गमित्यर्थः । “ कान्तारंवर्त्मदुर्गमम् " इत्यमरः ॥ ५ ॥ शि० गिरिनिर्दरिवासिनां गिरिदरी निवसनशीलानांसिंहानां निनदाः दुःखाः दुःखप्रदाः । अतोवनंश्रोतुं प्रवृत्तजनस्येति दुःखं भवतीतिचशेषः ॥ ७ ॥ ती० गजैरपिदुस्तरास्सरितइतियोज- ना | ति० गजैरित्यस्ययुक्तमितिशेषः ॥ ९ ॥ ति० कृकवाकुर्वनकुक्कुटः | सरटइत्यन्ये | सत्य० कृकवाकुर्नीलकण्ठः। “कृक- वाकुर्मयूरेच ” इतिविश्वः ॥ १० ॥ शि० वनं अतः वनपर्यटनशीलस्य | दुःखम् ॥ ११ ॥ सत्य० यथाप्राणेन यथाबलम् । [ पा० ] १ झ ट ठ वसतः. २ ख. दोषंतु. ३ क. मयावैदेहिकथ्यते ४ ख. च. निर्झर. क. झ ञ ट निर्दर ५ ख. घोराः ६ क ख ग घ. च. ञ तथा ७ घ. धृष्टाः ८ क – घ. च. ज. ञ ट पकवत्यःसु. छ. झ. पकवत्यस्तु. ९ क. ग. र्नित्यंसीतेदुःखमतो. ज. र्नित्यमतोदुःखतरंनुकिम् १० क. ख. विनादिताः. ज. पवादिताः. ११ छ–ट. सुदु:- खाश्च १२ ज. दुर्ग. १३ घ. दुःखेन. १४ क. ग. छ. झ. ट. तस्माद्दुःखमतो. घ. सीतेदुःखमतो. १५ घ. वृक्षात्प्र. ज. वृक्षप्र. १६ ग. ज. दुःखतरं. १७ छ. झ. ट. धारणम्. १८ ग. घ. परिपूजनम्. वा. रा. ४९