पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २७] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२७ अनुशिष्टाऽस्मि मात्रा च पित्रा च विविधाश्रयम् || नास्मि संप्रति वक्तव्या वर्तितव्यं यथा मया ॥१०॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् || नानामृगगणाकीर्ण शार्दूलवृकसेवितम् ॥ ११ ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः || अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् ॥ १२ ॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी || सह रंस्ये त्वग्रा वीर वनेषु मधुगन्धिषु ॥ १३ ॥ त्वं हि कर्तुं वने शक्तो राम संपरिपालनम् || अन्यस्यापि जैनस्येह किं पुनर्मम मानद ।। १४ ।। सह त्वया गमिष्यामि वनमद्य न संशयः ॥ नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ १५ ॥ फलमूलाशना नित्यं भविष्यामि न संशयः ॥ न ते दुःखं करिष्यामि निवसन्ती सह त्वया ॥ १६ ॥ [ अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि ] ॥ इच्छामि सरितः शैलान्पल्वलानि वॅनानि च ॥ द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १७ ॥ हंसकारण्डवाकीर्णाः पद्मिनी: साधुपुष्पिताः ॥ इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण सङ्गता ॥ १८ ॥ अभिषेकं करिष्यामि तासु नित्यं यतव्रता || सह त्वया विशालाक्ष रंस्ये परमनन्दिनी ॥ १९ ॥ एवं वर्षसहस्राणां शतं वाऽहं त्वया सह || व्यतिक्रमं न वेत्स्यामि स्वैर्गोपि न हि मे मतः ॥ २० ॥ 66 "" तविहायस्संबन्धिगमनाद्वा । सर्वावस्थागता दुरवस्था- | सुखमिति । त्रीन्लोकान्अचिन्तयन्ती त्रैलोक्यैश्वर्य- पन्नापीत्यर्थ: । यद्वा सर्वावस्थासुगता अनुगतास्था- मण्यगणयन्तीत्यर्थः । पतिव्रतं पतिविषयंत्रतं । पति- यिनी । स्वरूपप्राप्तेतियावत् । पादच्छाया पादसेवा | शुश्रूषणमित्यर्थः ॥ १२ ॥ नियता नियमयुक्ता ब्रह्म- विशिष्यते अतिरिच्यते ॥ ९ ॥ उपदेशानुसारादपि चारिणी नियतेन्द्रियेत्यर्थ: । कामभोगवर्जितावा । .मयानुगन्तव्यमित्याह – अनुशिष्टेति । यथामयाभर्तृ- रंस्ये अपूर्वदर्शनेनसन्तुष्टा भविष्यामीत्यर्थः । मधुग- विषयेवर्तितव्यं तथामात्रा पित्राच विविधाश्रयं विवि - न्धिषु पुष्परसगन्धिषु । " मद्येपुष्परसेमधु" इतिवै- धप्रकारं । अनुशिष्टास्मि | संप्रति इदानीं । नवक्तव्या- जयन्ती ॥ १३-१४ ॥ उद्यता वनगमनोयुक्ता स्मि नशिक्षणीयास्मीतियावत् ॥ १० ॥ उपदेशफल- ॥ १५ ॥ दुःखं अशनपानाभ्यर्थनरूपम् ।। १६-१७॥ माह - अहमित्यादि । दुर्गत्वादि विशेषणविशिष्टम- कारण्डवाः जलकुक्कुटाः । मद्द्भुःकारण्डवःप्लवः पीत्यर्थः ॥ ११ ॥ दुःखावहेयं प्रवृत्तिरित्यत्राह - इत्यमरः ।। १८-१९ ॥ व्यतिक्रमं व्यतिक्रान्तं । चाविकल्पोपमानयोः” इतिचविश्वः ॥ ९ ॥ रामानु० मात्रापित्राच विविधाश्रयं विविधैर्वर्णैराश्रमिभिश्व आश्रीयतइति विविधा - श्रयं । श्रेयस्साघनत्वेनसर्वैरैनुष्ठेयं । आचारमितियावत् | अनुशिष्टास्मि सुशिक्षितास्मि । तस्माद्यथामयावर्तितव्यं आचरितव्यं । तथासंप्रतिनवक्तव्यास्मि पूर्वमेव सर्वविदितवत्यस्मीत्यर्थः । सत्य० मया रमया यथावर्तितव्यंतथामात्रापित्राप्यनुशिष्टास्मि । संप्रति इदानीं विविधाश्रयं भरतादिनानाश्रयमुद्दिश्य नवक्तव्या त्वयेतिशेषः ॥ १० ॥ सत्य० दुर्गदुःखेनगन्तुंयोग्यं | गन्तुमश- क्यंवा । "दुस्स्यात्कष्टनिषेधयोः" इत्यभिधानात् । नानामृगगणा कीर्ण शार्दूलादिविविधमृगमण्डितं । शार्दूलगण सेवितं तन्नामक- राक्षससंबन्धिगणसेवितं । “शार्दूलोराक्षसान्तरे” इतिविश्वः । शि० पुरुषवर्जितं भृत्यादिरहितंयथास्यात्तथा । गमिष्यामि ॥११॥ स० वनेषु जलेषुकाननेषुच | मधोः पुष्परसस्य अम्लान पुष्पस्येतियावत् । गन्धएष्वस्तीतिमधुगन्धीनिवनानितेषु । एतेन “गन्धस्येदुत्पूतिसुसुरभिभ्यः | अल्पाख्यायां” इतिसूत्रा विषयत्वात्कथमिकारइतिशङ्कानवकाशः ॥ १३ ॥ शि० अन्यस्य खनिरू- ● पितस्त्रीत्वादिधर्मर हितस्य ॥ सत्य हेराम त्वमन्यस्यापिपरिपालनकर्तुवनेशक्तः हेमानदराम ममपरिपालनेश तइतिकिमुवक्तव्यं । अतोत्रैववस्तव्यमिति मा नद ब्रूहिइत्यावृत्तेनान्वयः । माऽयं ॥ १४ ॥ ति० ननिवर्तयितुं शक्या न्यायप्राप्तानुगमनत्वात् । त्वच्छक्तिरूपत्वादितिगूढोभिप्रायः ॥ १५॥ स० सर्वत्रेत्येतदव्ययम् । संबुद्ध्यन्तपक्षेसर्वत्रायतइति वासर्वस्मात्रायतइतिवाव्युत्प- त्तिः । तथाद्येत्रायते: “आतोनुपसर्गेकः" इतिकः । द्वितीयेतु “सुपिस्थः" इत्यत्रयोग विभागात्कः ॥ १७ ॥ स० पादादित्वेपि ट साहं. क ख साहि ४ झ ट त्वयासदा. ७ घ. च. छ. झ. ब. ट. सरांसिच. ८ छ, १० ग. च. छ. झ ञ ट वापि ११ ख. [ पा० ] १ क. च. छ. झ. न. ट. गण. २ घ. जनस्यैव. ३ छ. झ ञ घ. च. ज. ल. त्वयांसह ५ इदमर्धेच. छं. झ ञ ट दृश्यते ६झ. परतः ट. वाह॑नित्यमनुव्रता. च. झ. तासुनित्यमनुव्रता ९ च - झ. ट. सहस्राणि. स्वर्गेपिन हिमेमतिः. ग. घ. च. ट खर्गोपिहिनमे.