पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4} ९२६ श्रीमद्वाल्मीकि रामायणम् [ अयोध्याकाण्डम् २ भर्तुर्भाग्यं तु मार्यैका प्राप्नोति पुरुषर्षभ || अतश्चैवाहमांदिष्टा वने वस्तव्यमित्यपि ॥ ५॥ न पिता नात्मजो नात्मा न माता न सखीजनः ॥ इह प्रेत्यच नारीणां पतिरेको गतिः सदा ||६|| यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव || अग्रतस्ते गमिष्यामि मृगन्ती कुशकण्टकान् ॥ ७ ॥ ईर्ष्यारोपौ बेहिष्कृत्य भुक्तशेषमिवोदकम् || नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ ८ ॥ प्रासादायैर्विमानैर्वा वैहायसगतेन वा ॥ सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ ९ ॥ आर्यपुत्रेति । भर्तारंप्रतिभार्यायाः संबोधनं आर्यपु | ति । अग्रतोगमनेहेतुमाह मृगन्ती मर्दयन्ती। मृदू- त्रेति । भर्तृसंबन्धिपित्रादयः स्वानिपुण्यानि स्वकृ- कुर्वन्तीत्यर्थः । कुशरूपकण्टकान् ॥ ७ ॥ पराति- तपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणं । भु- शयाक्षमाईर्ष्या त्वदनुवर्तनेनचरितार्थेयंभविष्यतीत्ये- ञ्जानाः अनुभवन्तः । स्वस्वं स्वस्यैव फलप्रदं । भाग्यं वरूपा । अत्रैवसुखमाखेतिमयोक्तापिस्वयमनुगमि- शुभाशुभं कर्म । उपासते आचरन्ति । “भाग्यंकर्मशु- प्यामीतिब्रूतइतिरोषः । तौभुक्तशेषं शास्त्रनिषिद्धतयो- भाशुभं " इत्यमरः ||४|| पूर्वोक्ता: सर्वेस्वकीयकर्मफ- क्तमुदकमिव बहिष्कृत्य नि:शेषंनिरस्य । विस्रब्धः लान्यनुभवन्ति भर्तुरर्धशरीरभूताभार्या भर्तृकृतभाग्य- निःशङ्कःसन् । मांनय | वीरेत्यनेनस्त्रियमेकाकीकान्ता~ फलमेवानुभवतीत्याह — भर्तुरिति । भायैका भायैव रंकथंनयेयमितिशङ्कानकर्तव्येत्युक्तं । पापंमयिनवि- तु । भर्तुर्भाग्यंप्राप्नोति । सहाधिकृतत्वात् । यस्मादेवंत- द्यते भवद्वियोगेजीवनहेतुपापंन विद्यतइत्यर्थः । पापा- स्मादेवाहमपिवनेवस्तव्यमित्यादिष्टैवत्वदादेष्टृभिः ।न्तरस्यात्रप्रसक्त्यभावात् ॥८॥ प्रासादवासंविहाय आवयोःसहधर्मचारित्वात्त्वदा देशेनैवममाप्यादेशः सि- किमर्थवनवासंगच्छसीत्यत्राह – प्रासादामैरिति । प- द्धइतिभावः ॥ ५ ॥ एवंभर्तृसमानभाग्यत्वंस्वगमन- ञ्चम्यर्थेतृतीया । प्रासादायैः सार्वभौमवासप्रासा- हेतुरुक्तः तदेकगतिकत्वमपिगमनहेतुरित्याह – नेति । दाग्रेभ्य: । विमानैर्वा स्वर्लोकादिस्थितविमानाग्रेभ्य प्रेत्य परलोकइत्यर्थः ॥ ६ ॥ फलितार्थमाह – यदी - | वा । वैहायसगतेन अणिमाद्यष्टैश्वर्यसिद्धिसंपन्नोचि - + हेनरवरोत्तम यद्वाक्यंत्वयैवश्रुत्वाऽपहास्यंकिमन्यै रित्यन्वयः ॥ २ ॥ ती० अहमपिवनेवस्तव्यमित्यादिष्टैव तववनगमनादेशादेव “अर्धोवाएषआत्मनोयत्पत्नी” इत्युक्तप्रक्रियया त्वदर्घशरीरभूतायाममाप्यादेशइत्यर्थः ॥ ५ ॥ स० यद्वा इह लोके । नविद्यन्तेअरयोयेषांतेनारयः तेषांसाधूनां लंनकेवलंपिता अपितुआत्मजः । नकेवलमात्मजः किंतुआत्मा खामीचेत्यन्वयः । य- थोक्तं “मातारामः” इत्यादि ॥६॥ स० " पीतशेषंनचपिबेत्” इत्यादेर्यथापीतोच्छिष्टंजलादिबहिष्कार्ये तथेर्ष्यारोषौर्बहिष्कृत्यमांन- येत्यर्थः । यत्तुभुक्तभोगयात्वयाकिंप्रयोजनमित्यवतार्य यथादुष्प्रापपानीयकान्तारयायिनापीतशेषंकमण्डलुनिष्ठमुदकमवश्यंनेयमेवत- थाऽहमप्यवश्यंनेयैवेतितीर्थादिप्रलपनं तत्त्वस्मदुदाहृतप्रमाणपर्यालोचनया पीतशेषकमण्डलूदकस्येवदान्ति की भूतसीतायाअपि दोषित्वप्राप्त्याऽस्यार्थस्य पापंमयिन विद्यत इतिचरमचरणोक्तार्थविरुद्धत्वात् दुष्प्रापपानीय कान्तारयायिन उच्छिष्टोदकानयनेदुर्घटजी- वनववत् स्वरमणस्य रामस्यापिरामामन्तराऽऽरामगमनेतथात्व प्राप्तेश्चाल्पमतिजल्पनमितिकल्पयामः ॥ ८ ॥ ती० नित्यसंबन्धि. त्वादपिनाहंपरित्याज्येत्याह- प्रासादानैरिति । प्रासादामे स्थितिमता विमानैर्यानवतायोगबलात्केवलंवैहायसगतेन मत्वर्थीया जन्तः । वैहायसगतिमता । तथासर्वावस्थांगतेनापिभर्त्राभर्तृपादच्छायेवभर्त्रासहस्त्रीसर्वावस्थागताभवतीतिविशिष्यते विधीयते । ति० अतोपिमेवनगमनमेवोचितमित्याह । प्रासादामे स्थितापेक्षयेतिशेषः । विमानैर्वावैहायसगतेनवा आकाशगमनेनोपल- क्षिताणिमाद्यष्टसिद्ध्यपेक्षयेतिशेषः । सर्वावस्थागताभर्तुः । अपीतिशेषः । “विष्णोरभक्तिकावस्थासर्वावस्थेतिगीयते" इत्यभिधानात् । तांगतस्यअतएवआईषद्भर्तुः । भर्तु रित्यन्तमेकंपदं । अथवापृथक्पदेश्रुत्युक्तधर्माननुष्ठानरूपांतांगतापीतियोजना | सकलभर्तृधर्म- रहितस्यापिपत्युःपादच्छायापादसेवन मेवेतरधर्मा पक्षयास्त्रियाविशिष्यतेऽधिकंभवति । श्रुतिस्मृत्योस्सर्वपरित्यागेनभर्तृ सेवायाएव स्त्रीणांनित्यत्वबोधनादितिभावः | सत्य० प्रासादामैरित्याद्यासहयोगेतृतीया । वृद्धोयूनेतिनिर्देशात् । तथाचतैस्सहित स्यभर्तुर्या पादच्छायासर्वावस्थागता तस्यास्सकाशाद्विशिष्यते भार्येतिशेषः । अगृह्णानस्सर्वाङ्गच्छायांगृह्णानश्चपादच्छायांभार्यायाः पतिपादैक- सेवारतत्वंद्योतयति । वैहायसगतेनेतिभावेक्तः । यद्वाछायेत्यस्याऽऽवृत्तिः । तथाचभर्तुःपादच्छायाअविशिष्यतेभार्या । पादच्छा- यांयथाइदानींनेतव्याइदानींन नेतव्ये तिन विशिष्यतेतथाभार्यापिच्छायाप्रतिबिंबभूतेतिअविशिष्यते । “छायाप्रतिबिंबार्कयोषितोः । [पा० ] १ क. ख. घ. च. झ. अ. ट. नार्येका. छ. नारीवै. २ छ. मादिष्टा. ३ झ. ट. वात्मा. ४ छ. झ. ट. ईर्ष्यारोषं, ५ क. ग. घ. ज. परित्यज्य ६ च. ञ. पीत, ७ झ. प्रासादामे.