पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

7 सर्गः २७ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । १२५ विप्रियं न च कर्तव्यं भरतस्य कदाचन ॥ स हि राजा प्रेभुश्चैव देशस्य च कुलस्य च ॥ ३४ ॥ आराधिता हि शीलेन प्रयत्नैचो पसेविताः ॥ राजानः संप्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ ३५ ॥ [ स्पृशन्निव गजो हन्ति जिघ्रन्निव भुजंगमः ॥ मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ] ॥३६॥ औरंसानपि पुत्रान्हि त्यजन्त्यहितकारिणः ॥ समर्थान् संप्रगृह्णन्ति जनानपि नराधिपाः ॥ ३७ ॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी ॥ भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ ३८ ॥ अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिव भामिनि || यथा व्यलीकं कुरुषे न कस्य चित्तथा त्वया कार्यमिदं वचो मम ॥ ३९ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पशिः सर्गः ॥२६॥ सप्तविंशः सर्गः ॥ २७ ॥ श्रीरामेणायोध्यायामेववासंबोधितयासीतयातंप्रतिप्रणयकोपेनतद्वचनस्यजनापहास्यत्वकथनम् ॥ १ ॥ तथादशरथेन- रामस्थवनवासनिदेशेनैवस्वस्यापिनिदेशनिरूपयन्त्यातयारामंप्रतितद्विरहस्य दुस्सहत्वप्रतिपांदनेनवनंप्रतिस्वस्यापिसहनयन- प्रार्थना ॥ २ ॥ तु एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी | प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १ ॥ किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम् ॥ त्वया यदपहास्यं मे श्रुत्वा नवरात्मज ॥ २ ॥ [ वीरोणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप || अनर्हमयशस्यं च न श्रोतव्यं त्वैयेरितम् ] ॥ ३ ॥ आर्यपुत्र पिता माता आता पुत्रस्तथा स्नुषा || स्वानि पुण्यानि भुञ्जनाः स्वस्वं भाग्यमुपासते ॥४॥ चसमौ । प्राणैः प्राणेभ्यः ||३३|| राजत्वेष्यप्रभुत्वम- एवंरामायणपुरुषेषुरामकर्तव्यंसामान्यधर्मानुष्ठा- नियन्तृत्वंकस्यचित्संभवतीतितव्यावृत्त्यर्थप्रभुरित्युक्तं । नंदर्शितम् । अथसीतानुष्ठेयंपातिव्रत्यधर्मेसंक्षेपेणोपक्षि- देशपतेरकुलपतित्वदर्शनादाह – देशस्यचकुलस्य चेति पति – एवमुक्तेत्यादि । अप्रियवादिन्यपिप्रिया प्रिय- ॥ ३४ ॥ शीलेन अकुटिलवृत्त्या | प्रयत्नैः आलस्य- भाषणार्हा । तदुपरिप्रियवादिनी । तथाप्येवमुक्ता अ- त्यागादिभिः । विपर्यये शीलाद्यभावे || ३५ – ३६ ॥ प्रियमुक्ता | प्रणयादेव सौहृदादेव । नतुवैरात् । सं- जनान्ं अबन्धून् ॥ ३७॥ सत्यव्रतं अमोघव्रतं ||३८|| क्रुद्धा ॥ १ ॥ हेराम त्वया लघुतया ध्रुवं निश्चितम् । व्यलकं अप्रियं । कस्यचिदपिजनस्ययथाव्यलीकं अत्यन्तनि:सारमित्यर्थः । “ध्रुवोभभेदेक्लीबंतुनिश्चि नकुरुषे तथात्वयावर्तितव्यम् । इदंममवचश्चकार्यम् । तेशाश्वतेत्रिषु ” इत्यमरः । लघुत्वमेवाह – यदिति । अत्रैवस्थातव्यमितिममवचञ्चकार्यमिति । यद्वा यथाक- यद्वाक्यंश्रुत्वा मे स्त्रियाअपि । अपहास्यंभवति तद्वा- स्यचिदपिव्यलीकंनकुरुषे तथाइदमपिममवचस्त्वया क्यंभाषसे । किमिदं अयमपूर्वप्रकार : इतः पूर्वनदृष्ट- कार्यमित्यर्थः ॥ ३९ ॥ इति श्रीगोविन्दराजविरचिते चरः । नरवरात्मजेत्यनेनास्यासंभावितत्वमुच्यते । श्रीमद्रामायाणभूषणे पीतांबराख्याने अयोध्याकाण्ड- त्वामिहस्थाप्यवनंगमिष्यामीत्येतद्वचनमेतावत्पर्यन्तम- व्याख्याने षड्विंशः सर्गः ॥ २६ ॥ नुसृतायाः प्रणयधारायाः पन्थानंनारोहतीतिभावः ॥ २ – ३|| कथंममवाक्यस्यपरिहासास्पदत्वमित्यत्राह- " ति० यथाकस्यचिन्मद्वचसोव्यलीकं व्यलीकत्वं । अनृतत्वंनकुरुषेतथेदमपिमेवचः कार्ये अनुष्ठेयमित्यर्थः । वचसोऽनृतत्वकरणं चाननुष्ठानेभवति । शि० वनेमहत्त्वंत्वद्गमनायोग्यत्वेन ॥ ३९ ॥ इतिषशिस्सर्गः ॥ २६ ॥ शि० अध्रुवं अनिश्चितं | स० हेराम इदंकिंभाषसे । तन्मयिलघुतया लाघवनिमित्तेन | नवगौरवेण | ध्रुवं निश्चयः । कुतः [ पॉ० ] १ च. छ. झ ञ. ट. चन. २ च. छ. झ ञ. ट. चवैदेहि. ३ ख. घ. श्चापि ४ ग. घ. ज. कुप्यन्तिच. ५ अयं श्लोकः च ज ञ दृश्यते ६ छ. झ. औरस्यानपि. ७ च. ञ. प्रति. ८ क ख ग जनाधिपाः ९ ग, ज. भाष्यते, १० क, ग. च. छ. ट. वरोत्तम. ११ अयंश्लोकः च . दृश्यते. १२ ज त्वयोदितम्.