पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया ॥ पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ २३ ॥ सोहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् ॥ तस्मान्न ते गुणा: कैथ्या भरतस्याग्रतो मम ॥ २५ ॥ नापि त्वं तेन भर्तव्या विशेषेण कदाचन ॥ अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ २६ ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् || स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २७ ॥ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् ॥ वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् || व्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ २९ ॥ काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि ॥ वन्दितव्यो दशरथः पिता मम 'नरेश्वरः ॥ ३० ॥ माता च मम कौसल्या वृद्धा संतापकर्शिता || धर्ममेवाग्रतः कृत्वा त्वत्तः संमानमर्हति ॥ ३१ ॥ वन्दितव्यश्च ते नित्यं यः शेषा मम मातरः ॥ स्नेहप्रणयसंभोगैः समा हि मम मातरः ॥ ३२ ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः ॥ त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ ३३ ॥ प्यामीतिकृतशपथइत्यर्थ: । " समयाः शपथाचारका | तआह - तस्माइति । नृपतिना दशरथेन ॥ २७ ॥ लसिद्धान्तसंविदः ” इत्यमरः । धर्मेणप्रतिनिर्जितः गुरोः दशरथस्य । स्थिराभव मयिस्थिरानुरागाभवे- कर्तृभूतधर्मेणस्वायत्तीकृतइत्यर्थः ॥ २२ ॥ ततः किमि त्यर्थः । तत्रहेतुर्मनस्विनीति । दृढमनस्केत्यर्थः त्यत्राह – चतुर्दशेति । मया पितृचोदितेनेत्यर्थः ||२३|| || २८ – २९ ॥ काल्यं अहर्मुखे । “प्रत्यूषोहर्मुखं सीताहृदयंज्ञातुंबुद्ध्युपदेशेनप्रणयरोषमुत्पादयन्नाह – काल्यं" इत्यमरः ॥ ३० ॥ धर्ममेवाग्रतः कृत्वा भरतस्येति । त्वयानकथ्य: नश्लाघनीयः । त्वत्प्रणामा- | स्थितायाइतिशेषः ॥ ३१ ॥ स्नेहः प्रीतिः । प्रणयः गमनदशायामितिशेषः ।। २४ – २५ ॥ तेन भरतेन | सौहृदं । “प्रणय: स्यात्परिचयेयाच्ञायांसौहृदेपिच” विशेषेणनभर्तव्या बन्धुसाधारण्येनभरणीयेत्यर्थः । अ- इतिवैजयन्ती । भोगः पालनं । “भोगोराज्येधने शनादिभरणंलक्ष्मणशत्रुघ्नभार्याभ्यांविशेषेणनकाङ्क्षणी- सौख्येपालनाभ्यवहारयोः" इतिवैजयन्ती । मयि यमितिभावः । अनुकूलतया स्वजनसाधारणतया । स्नेहादित्रयमविशेषेणकुर्वन्ति । अतस्तास्तुल्यतयाव- शक्यं योग्यम् ।। २६ || तदनुकूलाचरणंकिमर्थमित्य- | द्याइतिभावः ॥ ३२ ॥ भ्रातृपुत्रसमौ भ्रात्रापुत्रेण ति० यौवराज्येनियोजितः । मयेतिशेषः । ज्येष्ठानुज्ञांविनातस्यतल्लाभासंभवात् । शि० यौवराज्ये यौवराज्यसदृशे पालने इत्यर्थः ॥ २३ ॥ शि० तेन मत्प्रव्रजनेनहेतुना । भरतस्यसमीपेकदाचनसमयेअहंकथ्यः श्लाघनीयः । मद्गुणवर्णनंकर्तव्यमि- त्यर्थः । तेनमद्वियोगजनितातिदुःखं भरतस्यनभविष्यतीतिसूचितम् । तेनरामगुणानांसर्वतापंशाम कवंव्याञ्जितम् ॥ २४ ॥ शि० ननुप्राप्ताधिकारत्वाद्भरतोपिप्रशंसनीय इत्यत आह - ऋद्धीति । ममऋद्धियुक्ताः मत्प्रसादप्राप्तैश्वर्याः पुरुषाः । परस्तवं स्वकीया - ति॑िस्तु॒तं । नसहन्ते । तस्माद्धेतोर्भरतस्यगुणाअग्रतः भरतसमीपे । नकथ्याः नश्लाघनीयाः ॥ २५ ॥ ति० "अहंतेनानुवक्तव्यो- विशेषेणकदाचन" इतिप्राचीनः पाठः कतकेनदर्शितः । अहं अस्मत्स्वरूपं । ते त्वया । विशेषेण विशिष्य । कदाचन कदापि | नानुवक्तव्यः सखीभिर्वार्ताप्रसङ्गेइतिशेषः । भरतस्याप्रतइत्यनुकर्षः । तत्रहेतुः – अनुकूलयतेति । मत्स्वरूपवर्णनंचतस्यप्रति- .कूलमितिभावः । नापित्वंतेनभर्तव्याविशेषेणकदाचन इत्याधुनिकपाठस्तुन तथाचमत्कारी । विशेषेणनभर्तव्या । किंतुबन्धुसाधार- ण्येनेत्यर्थेनुकूलतयेत्युत्तरार्धस्यतथोपयोगाभावात् ॥ २६ ॥ ती० काल्यं सर्वस्मिन्नप्युषसि ॥ ३० ॥ वि० माताचेति । वन्दि- तव्येतिशेषः । यतोगुरुजनवन्दनंकुलवधूनांधर्म एवेतिपुरस्कृत्यत्वत्तस्संमानमर्हतीतिसंबन्धः ॥ ३१ ॥ सत्य० मात्रेतिशेषः । वाक्यभेदान्नपुनरुक्तिः ॥ ३२ ॥ [ पा० ] १ क. ग. घ. ज. झ. ज. ट. ते. २ घ. बुद्धियुक्तापि. ज. बुद्धियुक्ताहि. ३ क. लाध्याः. ४ छ. झ. ट. अहंतेनानुवक्तव्यो ५ ख ग घ. च –ञ. तस्य. ६ छ. प्रतिज्ञांच ७ क. ख. च. छ. झ ञ. स्थिरीभवमनखिनि. ८ क- घ. ज. रतया. ९ छट. कल्यं. १० च. छ. झ ञ. जनेश्वरः ११ मममाताच. १२ क. च. ञ. स्त्वयानित्यं. ख. श्रयेनित्यं, ट. वतानित्यं. १३ ख. शेषाव. १४ क. ग. घ. च. ज. ञ, उभौभरत, ख, प्रियेभरत,