पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २६ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । न ते शतशलाकेन जलफेननिभेन च ॥ आवृतं वदनं वल्गु छेत्रेणापि विराजते ॥ १० ॥ व्यजनाभ्यां च मुख्याभ्यां शतपत्रेनिभेक्षणम् || चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ ११ ॥ वाग्मिनो बन्दिनञ्चापि प्रहृष्टास्त्वां नरर्षभ ॥ स्तुवन्तो नात्र दृश्यन्ते मङ्गलैः सूतमागधाः ॥ १२ ॥ न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः ॥ मूर्ध्नि मूर्धाभिषिक्तस्य देति स विधानतः ॥ १३॥ न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याच भूषिताः ॥ अनुवजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४ ॥ चतुर्भिर्वैगसंपन्नैर्हयैः काञ्चनभूषितैः ॥ मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः ॥ १५ ॥ न हस्ती चाग्रतः 'श्रीमांस्तव लक्षणपूजितः ॥ प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ १६ ॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन || भद्रासनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ १७ ॥ अभिषेको यथा सज्जः किर्मिंदानीमिदं तव || अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८ ॥ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः || सीते तत्रभवांस्तात : प्रवाजयति मां वनम् ॥ १९ ॥ कुले महति संभूते धर्मज्ञे धर्मचारिणि ॥ शृणु जानकि येनेदं क्रमेणाभ्यागतं मम ॥ २० ॥ राज्ञा सत्यप्रतिज्ञेन पित्रों दशरथेन च ॥ कैकेय्यै मैम मात्रे तु पुरा दत्तौ महावरौ ॥ २१ ॥ तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते ॥ प्रचोदितः ससमयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥ १२३ ल्वित्यर्थः । अन्वितिच्छित्त्वाअनुप्रोच्यतइतिवासंबन्धः | कृष्णमेघयुक्तगिरिप्रभः । उभयोरुपमानत्वेवैषम्याप- ॥ ९ ॥ शतंशलाकायस्यतेन । स्थलस्थत्वेनमालिन्यं त्तिः ॥ १६ ॥ वीरपुरस्कृतंभद्रासनंपुरस्कृत्य तेयातं व्यावर्तयितुंजलपदं । वल्गु सुन्दरं । आवृतंसन्नविरा- गमनं । नपश्यामीत्यन्वयः ॥ १७ ॥ यथाअभिषेकः जतइतिसंबन्धः ॥ १० ॥ व्यजनाभ्यां वालव्यजना- सज्जः सन्नद्धः । इदानींतथैवेत्यर्थः । तवापूर्वोमुखव- भ्यां । शतपत्रं पद्मम् ॥११॥ वन्दिनः स्तुतिपाठका: । र्णोदृश्यते । प्रहर्षश्चनलक्ष्यते । किमिदमितिसंबन्धः “ वन्दिनःस्तुतिपाठकाः ” इत्यमरः । मङ्गलैः मङ्ग- ||१८|| विलपन्तीं विविधंलपन्तीं । तत्रभवान्पूज्यः । लवचनैः । सूताः पुरावृत्तकथाशंसिनः । मागधा: “तत्रभवानत्रभवानितिशब्दोवैप्रयुज्यतेपूज्ये” इतिह- वंशशंसकाः ॥ १२ ॥ क्षौद्रं मधु । मूर्ध्निनदधतिस्म लायुधः । प्रव्राजयतीत्यनन्तरमितीतिशेषः॥१९॥ म- नाभिषिञ्चन्तिस्मेत्यर्थः ।। १३ । प्रकृतयः अमात्या- हतोप्रियस्यश्रवणेसीतायाः किंभविष्यतीतिभयात्चित्त- दयः । श्रेणीमुख्याः वीथीप्रधानाः ॥ १४ ॥ पुष्य- दाढर्यार्थविविधगुणकीर्तनेनसंबोधयति — कुलइत्यादि। रथः उत्सवायकल्पितोरथइत्यर्थ: । “असौपुष्यरथच - इदं प्रव्राजनं । येनक्रमेण येनमार्गेण || २० – २१ ॥ क्रयानंनसमराययत् " इत्यमरः । सहिराज्ञामग्रतो अद्यनृपोद्यतेममाभिषेकेसजेसति प्रचोदितः पूर्वदत्तं नीयतेकेवलंसंभ्रमाय ।। १५ ॥ कृष्णमेघगिरिप्रभः | वरद्वयंदेहीतिप्रकर्षेणप्रेरितः। ससमयः त्वदपेक्षितंकरि- युक्तः शोभनइत्यनुप्रोच्यते ॥ ९ ॥ शि० मुख्याभ्यां चक्रवर्त्यसाधारणाभ्यां ॥ ११ ॥ स० मूर्धाभिषिक्तस्य शिरस्त्रातस्य । राज्याभिषेकस्याद्याप्यभावादितिबोध्यम् ॥ १३ ॥ ति० श्रेणीमुख्या: परिषन्मुख्याः । सर्वत्रतत्कुतइतिशेषः ॥ १४ ॥ ति० पुष्प- रथः प्रचुरपुष्पभूषितरथविशेषः ॥ १५ ॥ ती० कृष्णमेघप्रभोगिरिप्रभश्च ॥ १६ ॥ ति० भद्रासनंपुरस्कृत्ययान्तं ते पुरस्सरं अ प्रगंसेवकं । नपश्यामि ॥ १७ ॥ ती० यदा यस्मात् ॥ १८ ॥ शि० विलपन्तीं विविधंपृच्छन्तीं ॥ १९ ॥ शि० वरेमहत्त्वंत्व- निवार्यत्वेन ॥ २१ ॥ ति० ससमयः प्राचीनोवरसंकेतः । प्रचोदितः प्रवर्तितः ॥ २२ ॥ [ पा० ] १ क. ख. घ. छ. झ. ज. च्छत्रेणाभि. २ ग. च. ज. निभेक्षण. ३ क. ग. च. ट. नाय. ४ क. ख. घ. मूर्धावसिक्तस्य. ५ क. ख. ग. च. छ. झ. ञ. ट. ददति. ६ ख ग घ. वा. ञ. ट. भूषणैः. ९ झ॰ ट. ठ. पुष्यरथः १० च. छ. झ ञ ट श्रीमान्सर्व. ज-ट. यान्तं. १३ ख. घ. च - झ. ट. पुरस्सरम्. १४ क. ग. घ. च - ट. यदा. १५ ख. मिदानीमयं. क. मिदानीं ७ ख भूषितम्० ८ क–घ. च. छ. झ. ११ च. छ. प्रियदर्शनम् १२ क. ख. च. तवानध. १६ ट. क्रमेणाय. च. झ. अ. क्रमेणाया. १७ ठ. स्वयं. १८ च. छ. झ. ष. ट. वै. घ. ज. मे. १९ठ. ममपिन्नातु, ख ग घ. ज. प्रीतमनसा २० घ. प्रबोधितः,