पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ श्रीमद्वाल्मीकिरामायणम् । षत्रिंशः सर्गः ॥ २६ ॥ श्रीरामस्ययौवराज्याभिषेकविघ्नमजानन्त्यासीतया हर्षेणदेवताराधनपूर्वकंतदागमनप्रतीक्षणम् ॥ १॥ तथाऽभिषेक विघ्नसंजा- सलज्जयामुखावन मनेनगृहंम विष्टस्य रामस्य मुखवैवर्ण्यपश्यन्त्यातयारामंप्रतिसविलापंतत्कारणप्रश्नः ॥ २॥ श्रीरामेणजानकींप्रति- स्वमुखवैवर्ण्यस्यकारणनिवेदनेनस्ववनवासस्थावधिनिवेदन पूर्वकंतावत्कालंदशरथादि सेवाया भरतानुवर्तनस्यचविधानम् ॥ ३॥ अभिवद्य च कौसल्यां रामः संप्रस्थितो वनम् ॥ कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥ विराजयत्राजसुतो राजमार्ग नरैर्वृतम् || हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २॥ वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी || तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ ३ ॥ देवकार्य स्वयं कृत्वा कृतज्ञा हृष्टचेतना || अभिज्ञा राजधर्माणां राजपुत्रं प्रतीक्षते ॥ ४ ॥ प्रविवेशाथ रामस्तु स्वं वेश्म सुविभूषितम् || ग्रहृष्टजनसंपूर्ण हिया किञ्चिदवाङ्मुखः ॥ ५ ॥ अथ सीता समुत्पत्य वेपमाना च तं पतिम् || अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥ तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम् ॥ तं शोकं राघवः सोढुं ततो विवृततां गतः ॥७॥ विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम् || आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ ८ ॥ अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव || प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ ९ ॥ [ अयोध्याकाण्डम् २ एवंमातरमनुमान्यसीतामनुमानयितुंनिर्गच्छति । त्यपेक्षयास्थितवतीत्यर्थः ॥ ४ ॥ हिया गृहालङ्का- अभिवाद्येत्यादिश्लोकद्वयमेकंवाक्यम् । वनंसंप्रस्थितः रजनहर्षजया ॥ ५ ॥ समुत्पत्य स्वासनादुत्थाय । वनंगन्तुंप्रवृत्तः । धर्मिष्ठे अतिशयितधर्मे ॥ १ ॥ वेपमाना भर्तुर्विगतहर्षत्वावाङ्मुखत्वादिदर्शनात्कंपमा- आममन्थेव विलोडयामासेत्यर्थः । गुणवत्तया पूर्व- नेत्यर्थः ॥ ॥ ततः सोढुमशक्तत्वादेव । विवृततां भाषीप्रियवादीचेत्यायुक्तगुणविशिष्टतया ॥ २ ॥ त- व्यक्तदुःखतां । एतावत्पर्यन्तंशोकलेशहीनस्यरामस्ये- त्सर्वे अभिषेक विघातादिकं । तपस्विनी रामाभिषेकार्थ- दानींशोकाविर्भाव: सीतायाभाविदुः खस्मरणेनेतिबो- • व्रतोपवासादिनियम विशिष्टा । यौवराज्याभिषेचनं ध्यम् ॥ ७ ॥ प्रस्विन्नं हस्तगतराज्यस्यान्यगामित्वं वर्ततइतिशेषः ॥ ३ ॥ देवकार्य देवपूजां | कृतज्ञा अ- स्ववनप्रव्राजनंचकथमस्यैनिवेदयिष्यामीतिशोकेनप्र- भिषिक्तभर्तृविषयेपट्टमहिषीभिः गन्धपुष्पादिनाकृतपा- स्वेदः । अमर्षणं संजातदु: खनियन्तुमशक्तं । इदानीं दार्चनादिसमाचारज्ञेत्यर्थ: । हृष्टचेतना हृष्टमनस्का । हर्षकाले । इदं दौस्थ्यम् || ८ || बार्हस्पतः बृहस्पतिदै - राजधर्माणाभिज्ञा अभिषिक्तराजासाधारणलक्ष- वत्यः । उक्तःअभिषेकार्हत्वेनविहितः । युक्तइतिपाठेअ- णांनिश्वेतच्छत्रचामरपुरस्कृतभद्रासनादीनिज्ञातवती । भिषेकार्हः । श्रीमान् कर्मारब्धवतांत्रीकरः । पुष्यः प्रतीक्षतेस्म उक्तलक्षणविशिष्टोभर्ताकदासमागमिष्यती- पुष्यनक्षत्रं | अद्येति ब्राह्मणैः प्रोच्यतेनु प्रोच्यतेख- सत्य धर्मिष्ठे पितृवचनपरिपालनरूपे ॥ १ ॥ शि० तपस्विनी सर्वविषयक नित्यज्ञान विशिष्टा । वैदेही तत्सर्वे सवृत्तगमनं शुश्राव । तत् वनगमनमेव । तस्याहृदि आसीदितिशेषः । अतएवराज्याभिषेचनं हृदिनासीत् || ३ || शि० कृतज्ञा देवादिप्रार्थ- नावेदित्री ॥ ४ ॥ ति० हिया सीतायैकथमिदमन्याय्यंस्वमातापितृकृतंकथयामीतिलज्जया | सत्य० हिया अभिषेकार्थेसन्नद्ध- स्यारण्यंप्रत्युयुंक्तत्वाल्लज्जयेत्यर्थः । शि० हिया पित्राद्याज्ञापनमन्तराइमांकथंसहनेष्यामी तिलज्जया । अवाङ्मुखः नवाक् वचनं यस्मिं स्तत्मुखंयस्यसरामः ॥५॥ ती० विवृततां व्यक्तदुःखतां । गतः प्राप्तइत्यर्थः । मयिवनंग तेसति अदुःखार्हासीतादुःखेनकथंकालं- नयिष्यतीतिधिया संजातदुःखोऽभूदित्यर्थः । “व्यसनेषुमनुष्याणांभृशंभवतिदुःखितः" इत्युक्तेः । ति० यद्वा सरामोविवृताभिप्रा- यंगतः। शुद्धमुक्तखभावोपिमायाख्यप्रकृत्यवतारसीतासांनिध्यादुद्बुद्ध विक्षेपशक्तिरिवजातंइत्यर्थः । अनेनहिनाट्येन प्रियायाअग्रेनकिं- चित्पुंसोगोप्यमितिलोकव्यवहारोदर्शितः | सत्य० सःशोकः विवृततांव्यक्ततांगतः ॥ ७ ॥ ती० युक्तः चन्द्रेणेतिशेषः । सत्य० [ पा० ] १ क – घ. च. ञ. वायतु. २ घ. राज्येऽभि. ३ क – घ. च – ट. स्मसा. ४ झ. पुत्रीप्रतीक्षती. क. पुत्रं प्रतीक्षती. ५ क. ग. घ. च - ट. खवेश्म. ६ क. घ. ज. बार्हस्पत्यः. ७ क. छ. झ. अ. न्युक्तः पुष्येण.