पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । उवाचातिप्रहृष्टेव सा दुःखवशवर्तिनी || वाङ्मात्रेण न भावेन वाचाऽसंसज्जमानया ॥ ३९ ॥ आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी ॥ अवदत्पुत्र सिंद्धार्थो गच्छ राम यथासुखम् ||४०|| अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् || पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ ४१ ॥

  • प्रनष्टदुःखसङ्कल्पा हर्षविद्योतितानना || द्रक्ष्यामि त्वां वनात्प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥

भद्रासनगत राम वनवासादिहागतम् || द्रक्ष्यामि चैं पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥ मङ्गलैरूपसंपन्नो वनवासादिहागतः ॥ वैध्वा मम च नित्यं त्वं कामान्संवर्ध यांहि भो ॥ ४४ ॥ मयाऽचिंता देवेंगणाः शिवादयो महर्षयो भूतमहासुरोरगाः ॥ अभिप्रयातस्य वनं चिराय ते हितोनि काङ्क्षन्तु दिशश्च राघव ॥ ४५ ॥ तीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि ॥ प्रदक्षिणं " चैव चकार राघवं पुनः पुनश्चापि निपीडये सखजे ॥ ४६ ॥ तथा तु देव्या स कृतप्रदक्षिणो निपीड्य मातुश्चरणौ पुनः पुनः ।। जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः या श्रिया ॥ ४७ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ अतिप्रहृष्टेव दुःखवशवर्तिन्यपिपुत्रमुखोल्लासार्थमति- | याः । कामान् काम्यमानवस्त्राभरणादीनि ।।४४-४५।। तदाकौसल्योक्तस्यवाचामगोचरत्वादाह — इतीवेत्या - दि । इतीव एवंविधमित्यर्थः । प्रदक्षिणं अनुकूलं । रक्षामितियावतू ॥ ४६ || निपीड्य निपीडनपूर्व- कमभिवाद्येत्यर्थः । स्वया स्वतःसिद्धया ॥ ४७ ।। संतुष्टेवभावयन्तीत्यर्थः।असंसज्जमा नया स्खलन्त्येत्यर्थः || ३९|| केनप्रकारेणोवाचेत्यत्राह – आनम्येति । आन- म्य आनमय्य । सिद्धार्थः सिद्धप्रयोजनः । गच्छेत्यत्रेति- करणंद्रष्टव्यम् ॥ ४० ॥ सर्वसिद्धार्थं सिद्धसर्वप्रयोज- इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे नं । पश्यामि द्रक्ष्यामि ॥ ४१ ॥ प्रनष्टदुःखसङ्कल्पा पीतांबराख्याने अयोध्याकाण्डव्याख्याने पञ्चविंशः सङ्कल्पःमानसंकर्म। वनेरामस्य किंभविष्यतीतिचिन्ता- सर्गः ॥ २५ ॥ त्मकइत्यर्थः ॥ ४२~~४३ ॥ वध्वाः सुषायाः सीता- ति० उवाचापि मन्त्रानितिशेषः । जपोत्तरंस्पष्टमपिमन्त्रानुच्चारयामासेत्यर्थः । एतच्चतन्मन्त्रार्थानुसंधाने नराम स्यहृत्प्रसादार्थ । संसज्जमानया आन्तरखेद्गद्गदया ॥ ३९ ॥ ती० मङ्गलै: राजोचितवस्त्राभरणादिभिः । संवर्ध संवर्धय | शिo संवर्ध अनुदात्ते- त्त्वप्रयुक्तात्मनेपदस्यानित्यत्वात्परस्मैपदम् ॥ ४४ ॥ ती० रक्षार्थमेवपुत्रस्यप्रदक्षिणम् ॥ ४६ ॥ ति० तयाश्रिया मातृकृतम- ङ्गलजशोभया ॥ ४७ ॥ इतिपञ्चविंशस्सर्गः ॥ २५ ॥ [ पा० ] १ क – घ. ज. उवाचाभि. च. छ. झ ञ ट उवाचापि २ छ. झ. ट. मिष्टार्थो. ३ ख. त्वांकदा. क. त्वामहं . ४ छ. झ. ट. संधितं. ५ ञ. च. वर्त्मसु. * ४२ ४३ एतच्छ्रोकद्वयं झ. ट. उ. पुस्तकेषुनदृश्यते ६ क. ख. च. अ. भद्रंभद्रासनगतं. ७ घ. च. लांमुहुः पुत्र. क. त्वामहंवत्स. ख. ग. ज. त्वामहंपुत्र. ८ ख. रभिसंपन्नो. ९ घ. च. स. न. ट. वध्वाश्चमम. च. तथाचमम. ग. वध्वाचमम. १० क. च. यप्रभो. ग. घ. यामिभो. ख. यखभो. झ. ट. याहिभोः . ११ च. झ. ञ. ट. भूतगणाः सुरोरगाः १२ ग. घ. हितानिकुर्वन्तु. ज. हितायकुर्वन्तु. क. च. हितायकाङ्क्षन्तु १३ च. छ. झ ञ ट. अतीव. १४ च. छ. झ ञ. चापि १५ छ. झ ञ. ट. निरीक्ष्य १६ च. छ. ञ ट तथाहि. ज. तथास. घ. यथाच. क. ग. तथाच. झ. तयाहि १७ क. ख. ग. च - ट. देव्याच. घ. देव्यासु. १८ च. स्तथाश्रिया. छ. झ ञ ट स्तयाश्रिया. क. ख. श्रियाखया. वा. रा. ४८