पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २५] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । ११९ स्कन्दश्च भगवान्देवः सोमैच सबृहस्पतिः ॥ सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ ११ ॥ योश्चापि सर्वतः सिद्धाः दिशश्च सदिगीश्वराः ॥ स्तुता मया वने तस्मिन्पान्तु त्वां पुत्र नित्यशः ||१२|| शैलाः सर्वे समुद्राय राजा वरुण एव च ॥ द्यौरन्तरिक्षं पृथिवी नद्यः सर्वास्तथैव च ॥ १३ ॥ नक्षत्राणि च सर्वाणि ग्रहाश्व संहदेवताः ॥ अहोरात्रे तथा सन्ध्ये पान्तु त्वां वनमाश्रितम् ||१४|| ऋतवव षट् पुण्या मासाः संवत्सरास्तथा ॥ कलाश्चं काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ १५ ॥ महावने विचरतो मुनिवेषस्य धीमतः ॥ तैवादित्याच दैत्याश्च भवन्तु सुखदास्सदा ॥ १६ ॥ राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम् || ऋव्यादानां च सर्वेषां मा भूतपुत्रक ते भयम्॥१७॥ प्लवगा वृश्चिका दंशा मशकाश्चैव कानने ॥ सरीसृपाश्च कीटाश्च मा भूवन्गहने तँव ॥ १८ ॥ महाद्विपाश्च सिंहाच व्याघ्रा ऋक्षाश्च दंष्ट्रिणः ॥ महिषा: शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक||१९|| नृमांसभोजना रौद्रा ये चान्ये सत्वजातयः ॥ मा च त्वां हिंसिषुः पुत्र मया संपूजिता स्त्विह || २० आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः ॥ सर्व संपत्तये राम स्वस्तिमान्गच्छ पुत्रक ॥ २१ ॥ स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः || सर्वेभ्यश्चैव देवेभ्यो “ये चते परिपन्थिनः ||२२|| गुरु: सोमश्च सूर्यश्च धनदोथ यमस्तथा ॥ पान्तु त्वामचिंता राम दण्डकारण्यवसिनम् ॥ २३ ॥ 66 ॥१०॥ स्कन्दः सनत्कुमार: । "संस्कन्दइत्याचक्षते” | ष्ठी | तेभ्योभयमित्यर्थः ॥ १७ ॥ प्लवगाः वानराः । इतिहरविद्यायांतथाभिधानात् । कुमारोवा ॥ १९ ॥ दंशाः वनमक्षिकाः । दंशस्तुवनमक्षिका " इत्य- सर्वतः सिद्धाः प्रसिद्धाः ॥ १२ ॥ शैलाः कुलपर्वताः । मरः । सरीसृपा : गिरिसर्पा: । गहने वने । माभूव- समुद्रसन्निधानात् । राजा कुबेरः ॥ १३ ॥ ग्रहाः न् हिंसकामाभूवन्नित्यर्थः ॥ १८ ॥ ऋक्षाः भलूकाः । कुजादयः । सहदेवताः तदभिमानिदेवतासहिताः । नतेद्रुह्यन्तु । “क्रुद्रुह् - " इत्यादिनाचतुर्थी ॥ १९ ॥ अहोरात्रे तदभिमानिदेवते । अतोनपुनरुक्तिः ||१४|| सत्वजातयः सत्वस्यजातिर्जन्मयेषुतेसत्वजातयः । क्रू- ऋतुमासादिशब्दास्तदधिदेवतापराः । केचिदाहुः । रजन्तवइत्यर्थः ॥ २० ॥ आगम्यन्तइत्यागमाः मार्गाः । अस्मिन्प्रकरणेप्रायशःपुनरुक्तयः पुत्ररक्षणविषयप्रेमपा- सर्वसंपत्तये वन्यफलमूलादिसंपत्तये ।। २१ । आन्त- रवश्यकृताइति । शर्म सुखं । " शर्मशातसुखानिच " रिक्षेभ्यः अन्तरिक्षचारिभ्यः। पार्थिवेभ्यः पृथिवी- इत्यमरः ॥ १५ ॥ आदित्या: देवाः ॥ १६ ॥ राक्ष- वर्तिभ्यः सकाशात् । परिपन्थिनः शत्रवः || २२ ।। सानामिति राक्षसादिसंबन्धिभयं | संबन्धसामान्येष- गुरुरित्यादि पृथक्पृथक्मिलिताश्चरक्षन्त्वित्यर्थइति शि० सोमः उमासहितः । देवो महादेवः ॥ ११ ॥ सत्य० तस्मिन्वने कानने । अकारप्रश्लेषेण अवने रक्षणविषये । मयास्तुताइत्यनेनान्वयः । नित्यशः सदामोदः यः तत्वांपान्तु ॥ १२ ॥ सत्य० षडृतवश्चान्यइत्यनेनविध्वा दिमान संबन्धिभ्यो न्येप्रायाः । देवादिमानेन येऋतवोमासास्संवत्सराः कलाः काष्ठाश्चेत्यन्वयः । एवं चेन्नपुनरुक्तिः अन्यपदस्वारस्यं चेतिज्ञेयम् ॥ १५ ॥ सत्य० ऋव्यादानां कृतविकृतपक्कमांसभुजां । यथोक्तंकाशिकायां “कृतविकृतपक्कशब्दस्यक्रव्यादेशः" इति । शब्दार्णवेपि “क्रव्या- दः कृतपक्कमांसभुगुच्यते” इति ॥ १७ ॥ ति० सर्वजातियाः सर्वजातीयाः ॥ २० ॥ शि० आगमा: आगमनानुकूलव्या- पाराः । शिवाः मङ्गलविशिष्टाः । विजयपूर्वका इत्यर्थः । सन्तु | पराक्रमाः सिद्ध्यन्तु सफलाभवन्तु ॥ २१ ॥ सत्य० आन्तरि- क्षेभ्यः अशन्यादिभ्यः । पार्थिवेभ्यः भूकंपादिभ्यः । मयाअर्चिताइतिहेतोः तेरिपन्थिनः । शुक्रायास्ते त्वांपान्तु इतिवा ॥ २२ ॥ १० घ. सदा. [ पा० ] १ न. सोमश्वेन्द्रो. क. च. सोमञ्चन्द्रो. २ क. ख. ङ – ट. तेचापि. ग. घ. येचापि ३ घ. सर्वशः. ४ ङ. च. छ. झ. न. ट. वायुश्चसचराचर: ५ इदमधे दशम लोके तेसदा. इत्यतः परं च ञ. पुस्तकयोदृश्यते ६ ग. घ. ङ. ज-ट. सहदैवतैः. क. च. छ. ग्रहदेवताः ७ ख. अहोरात्रं. ८ छ. झ.ट. श्चापिषट्चान्ये ९ ख. वैवतथाकाष्ठाः ११ क – घ. ज. महावनानि ङ. छ. झ. महावनेपि. १२ ङ च छ. ञ. तथादित्याच झ. तथादेवाश्च. दैत्यानां. १४ ग. वने. १५ ख. दुष्यन्तु १६ झ. सर्वजातियाः १७क. घ. ङ. छ – ट. संपत्तयो. १८ घ. ज. येचैव. १९ क. ख. घ. ङ च छ. झ ञ ट शुक्रः. ग. ज. शक्रः, २० ग. घ. ज. माश्रितम्. १३ क. च. ञ.