पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

V ११८ श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ न शक्यसे वारयितुं गच्छेदानीं रघूत्तम || शीघ्रं च विनिवर्तस्व वर्तस्व च सतां मे ॥ २ ॥ यं पालयसि धर्म त्वं धृत्या च नियमेन च ॥ स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ ३॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ॥ ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ ४ ॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता ॥ तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥५॥ पितृशुश्रूषया पुत्र मातृशुश्रूषा तथा ॥ सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥ ६ ॥ समित्कुशपवित्राणि वेद्यश्चायतनानि च ॥ स्थण्डिलानि विचित्राणि शैला वृक्षाः क्षुपा इदाः ॥ पतङ्गाः पन्नगा: सिंहास्त्वां रक्षन्तु नरोत्तम ॥ ७ ॥ भगोऽर्यमा ॥८॥ स्वस्ति साध्याश्व विश्वे च मरुतश्च मेहर्षयः ॥ स्वस्ति धाता विधाता च स्वस्ति पूषा लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा ॥ ऋतश्चैव पक्षाश्च मासास्संवत्सराः क्षपाः ॥ ९ ॥ दिनानि च मुहूर्ताच स्वस्ति कुर्वन्तु ते सदा ॥ स्मृतिर्दृतिश्च धर्मश्च पौतु त्वां पुत्र सर्वतः ॥ १० ॥ हेतुत्वाद्देवताप्रार्थनस्य शुचिनाकर्तव्यत्वादुपस्पर्शनमु- | देवपूजास्थलानि । तेषामलङ्कारभेदात्संस्थानभेदाच्चवै- 'क्तं।अतएवशुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि चित्र्यं । वृक्षग्रहणंलतादेरप्युपलक्षणं । क्षुपाः हस्व- ॥ १ ॥ शीघ्रं विनिवर्तस्त्र चतुर्दशवर्षान्तइतिशेषः । शाखाशिफायुक्तावृक्षविशेषाः । “हस्वशाखाशिफ: क्षु- सतांक्रमे अभिषेचने ॥ २ ॥ पालयसि अप्रच्युतम- पः” इत्यमरः । वृक्षविशेषणंवा । ह्रस्वशाखावृक्षेष्वेव नुतिष्ठसि । धृत्या प्रीत्या | नियमेन समग्रतया । स प्रायशोदेवतास्सं निद्धतइत्यैतिह्यात् । पतङ्गाः पक्षिणः वै प्रसिद्धोधर्मः | राघवशार्दूल रघुकुलश्रेष्ठ | अभिर- ॥ ७ ॥ स्वस्तीत्यादि कुर्वन्त्वित्यनुषङ्गः । स्वस्तिधा- क्षतु अभितोरक्षतु । पुनर्धर्मपदप्रयोगात्सएवरक्षत्वि- तेत्यादौ करोत्वित्यध्याहारः | साध्याः देवताविशेषाः । त्युच्यते || ३ || चैत्येषु चतुष्पथेषु । आयतनेषु दे- विश्वे विश्वेदेवाः । मरुतः वायवः । धातृविधातृशब्दौदेव- वतागृहेषु । ते देवाइतिसिद्धम् ॥ ४ ॥ समुदितं श्रेष्ठं ताविशेषवाचकौ । पूषादिशब्दा: द्वादशसङ्ख्याकादि- ।। ५–६ ।। समिदित्यादिसार्धश्लोक एकान्वयः । व- त्यावान्तरभेदवाचकाः ॥ ८ – ९॥ मुहूर्तः दिनस्य न्याःसमित्कुशादयः । प्रमादकृतप्रत्यवायसहिष्णवःस- त्रिंशोभागः | स्मृतिः ध्यानं । धृतिः ऐकायं । नि- न्तोवनेचरन्तंभवन्तंरक्षन्त्वितिवाक्यार्थः । पवित्राणि पन्नयोगइतियावत् । धर्म: श्रुतिस्मृत्युदितः । यंपाल- दर्भग्रन्थयः । वेद्यः अग्निधिष्ण्यानि । स्थण्डिलाभि / यसीत्यत्रपितृवाक्यपरिपालनजएवोक्तइतिनपुनरुक्तिः तितानि पादसंवाहनादीनि । चकार करिष्यतिच | शुचिजलंभूत्वाप्रलयेतस्य अतारामस्य अतःप्राप्तःआरामोवनंयेनासौतथो तस्तस्य । "अनिवर्त्यवनवासबुद्धित्वेनरामस्यप्राप्तेत्युक्तिः । इयं मनस्विनी कौसल्यामङ्गला निस्वस्त्ययनानिचकारेतितु जलं जडं अज्ञं । उपस्पृ- श्यविषयीकृत्येत्यर्थः । “श्रीर्यत्ररूपिण्युरुगायपादयोः” इत्यादेः ॥ १ ॥ शि० वारयितुं गमन मितिशेषः । सतां महात्मनां । कमे मार्गे । प्रतिज्ञापालने ॥ २ ॥ ति० देवेष्वायतनेषु देवालयेषु । शि० देवेषु कान्तिमत्सु । आयतनेषु गृहेषु येभ्यःप्रणमसे ते देवाः । महर्षिभिःसह सहितं त्वांवनेऽभिरक्षन्तु | महर्षिभिस्सहदेवाअभिरक्षन्त्वित्यन्वयोवा ॥ ४ ॥ सत्य० गुणैः समुदितं महोदयंप्राप्तं ॥ ५ ॥ ति० मातृशुश्रूषयेति । मातात्रकैकेयी | सत्य० पितृशुश्रूषया " पितामात्रा” इत्येकशेषेणमातृपितृशुश्रू- षया | मातृशुश्रूषया ज्ञानिशुश्रूषया ॥ ६ ॥ वि० समिदादिपदेन तदधिष्ठात्र्योदेवताउपलक्ष्यन्ते ॥ ७ ॥ ती० धाता आधारक- र्मप्रधानोभगवान्विराविष्णुः । विधाता स्रष्टा । सएवसर्गविधायकः प्रजापत्यात्मा । पूषाभगोर्य मेतिरेवत्यादिनक्षत्राधिदेवताः । सत्य विधाता सृष्टिकर्ता | धाता अब्जयोनिः । पूषा सूर्यः | भग: ऐश्वर्यादिः । अर्य सर्वस्वामिन् राम | मा प्रमाणं ॥ ८ ॥ सत्य० मेत्युक्तं विवृणोति – श्रुतिश्चेति ॥ १० ॥ [ पा० ] १ ङ. छ—ट. शक्यते. २ घ. पथि. ३ ङ, छ. झ० ट. प्रीत्या. ४ ख. सुव्रताचरितः साधुः ५ देवेष्वा. ६ ङ. च. छ. झ. ञ. ट. चविप्राणां. ग. घ. ज. चचित्राणि ७ च. ज. हृदाःक्षुपा: ८ घ. पतगाः ९ ग–ट. महर्षिभिः १० ङ. च. छ. झ. ञ. ट. ऋतवः षट्चतेसर्वे. ११ ङ. च. छ. झ. ज. ठ. श्रुतिः स्मृतिश्च १२ ख. घ. ङ. पान्तुलां.