पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥ दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ॥ ३४ ॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥ प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ॥ ३५ ॥ एषा ह्यस्य परा प्रीतिर्हदि संपरिवर्तते || कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥ वृद्धिकामो हि लोकस्य सर्वभूतानुकंपनः ॥ मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७ ॥ यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥ महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥ महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् || अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ॥ ३९ ॥ इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः ॥ शिष्टैरपरिमेयैश्च लोके लोकोत्तरैर्गुणैः ॥ ४० ॥ "तं समीक्ष्य महाराजो युक्तं समुदतैः शुभैः ॥ निश्चित्य सचिवैः सार्धं युवराजममन्यत ॥ ४१ ॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् || संचचक्षे च मेधावी शरीरे चात्मनो जराम् ॥ ४२ ॥ आश्रितसंरक्षणरूपव्रतसंपन्नं । अप्रवृष्यपराक्रमं | दशरथस्य | हृदिसंपरिवर्तते सम्यक् अविच्छिन्नं अनु- अकुण्ठपराक्रमं । सर्वेलोकपालाउपमायस्यतं रामं । वर्तते ॥ ३६ ॥ अथरामस्यराजत्वयोग्यतानुसन्धानं मेदिनीनाथं अकामयत भूमेर्नाथत्वोचितोऽभूदित्यर्थः । दशरथस्यदर्शयतिलोकत्रयेण — वृद्धिकामइत्यनेनापूर्वै- अथवा एवं बालकाण्डोक्तरीत्या व्रतसंपन्नं । “ राम- श्वर्यप्रदत्वमुक्तं । सर्वभूतान्यनुकंपयतीतिसर्वभूतानुकं- स्तुसीतयासार्धं ” इत्युक्तरीत्याक्रीडारससंपन्नं । अ- पनः । कर्तरिल्युट् । अनेनभ्रष्टैश्वर्यसाधकत्वमुक्तं । प्रधृष्यपराक्रमं विरोधिवगै निवर्त्यसात्म्यभोगप्रदं । ममात्मजइतिशेषः । दानेसंतापहारित्वेचदृष्टान्तमाह लोकान्पालयतीतिलोकपाल: । समस्तोपभोगसाधन- - वृष्टिमान्पर्जन्यइवेति । लोकेविषये । मत्तःप्रियतरः संपन्नइत्यर्थः । उप समीपे मा लक्ष्मीः सीतारूपा अतिशयेनप्रतिमान् । प्रीणातीतिप्रियः पचाद्यच् यस्यसः उपमः लोकपालश्चासावुपमश्चेति समासः । ॥ ३७ ॥ पूर्वप्रियतरत्वमुक्तं अत्रतद्धेतुगुणवत्तरत्वमु- तं लक्ष्म्याभोगाननुभवन्तंरामं । मेदिन्यपिनाथमका- च्यते – यमशक्रसमइति । प्रत्येकंसाम्यानर्हत्वाद्यमश- मयत । स्वयंवरेणकण्ठेमालिकांदातुमैच्छदित्यर्थः क्रेत्युक्तं ॥ ३८ ॥ यथास्वर्ग स्वसदृशं स्वसुकृतानुरूपं- ॥ ३३ ॥ नकेवलंलोकस्तंनाथमकामयत राजापी- स्वर्गमित्यर्थः । यद्वा यथास्वर्ग यथाभूतस्वर्गे । “य- त्याह—एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्ख्येयैः । स्त्वयासहसस्वर्ग: " इत्युक्तरामसौन्दर्यानुभवस्वर्गमि- अनुपमैः लोकेकुत्राप्येतादृशगुणादर्शनादसदृशैः । त्यर्थः ॥ ३९ ॥ लोकद्वयमेकान्वयं । इति॒ पूर्वोक्तरी- गुणैर्युक्तंसुतंदृष्ट्वा राजा राज्यभरणश्रान्तः । परंतपः शत्रुसंहारव्यप्रः दशरथः । चिन्तां मनोरथं चक्रे ||३४|| तामेवचिन्तांस्पष्टयति—अथेत्यादिनास्वर्गमवाप्नुयामि- तिरिक्तसौशील्यादिभिः।अपरिमेयैः असङ्ख्धेयैः । कति त्यन्तेन । अथ रामगुणदर्शनानन्तरं । चिरजीविनः वृ- पयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेयाइतिभावः । लोके द्धस्य । वयोवृद्धस्येतिज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात्प्रीति- रित्युच्यते । एवं एवंप्रकारेणेत्यर्थः । मयिजीवतिरामः कथंराजास्यादित्येषाप्रीतिर्बभूव । अत्रकथमित्युक्ति: कैकेयीवरदानकृतविघ्नशङ्काप्रतिसंधानेन ॥ ३५ ॥ प्रीतेरौत्कट्यमाह—एषेति । अत्रान्ते इतिकरणंद्रष्टव्यं । द्रक्ष्यामि इत्येषा । परा निरतिशया | प्रीतिः । अस्य | भिषेककर्तव्यताहेतुं स्वविपत्तिसूचकं दुर्निभित्तमा- मयत शिष्टपरिपालनदुष्टनिग्रहयोर्मेदिन्याएवहर्षहेतुत्वात् । तथोक्तं “भूमि€प्तनृपव्याज दैत्यानी कशतायुतैः । आक्रान्ताभूरिभारेण ब्रह्माणंशरणंययौ " इति ॥ ३३ ॥ ति० यौवराज्यं तस्येतिशेषः ॥ ४१ ॥ त्या | विविधैस्तैस्तैः तत्तत्कार्यभेदेनप्रसिद्धैः । अन्य- पार्थिवदुर्लभै: सामान्यराजदुर्लभै: । शिष्टैः उक्तव्य- लोकोत्तरैः लोकेकुत्राप्येवंलोकोत्तरगुणानसन्तीत्यर्थः । समुदितैः स्वाभाविकैः । शुभैः कल्याणतमैः । एतैर्गु- णैर्युक्तं तं रामं समीक्ष्य । महाराज: दशरथः । सचिवैः सार्धं निश्चित्य युवराजममन्यत अयंयुवराजोभ- वेदितिनिश्चितवानित्यर्थः ॥४०-४१॥ अथसद्योरामा- [पा० ] १ घ. संप्रतिवर्तते. २ ङ. झ. ट. भूतानुकंपकः. ३ क. च. छ. झ ञ ट . इत्येवंविविधैः ४ घ―झ. ट. लोकेलोकोत्तर्मैर्गुणैः. क. लोकपालोपमैर्गुणैः ५ ङ, छ. झ. न. ट. तंसमीक्ष्यतदाराजा. क. तंसमीक्ष्यमहातेजाः ६ कट, र्गुणैः. ७ छ, झ–ठ. यौवराज्यममन्यत. ८ ङ. च. छ. झ. ज. ट. संचचक्षेऽथ.