पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः १ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् || आरोहे विनये चैव युक्तो वारणवाजिनाम् ||२८|| धनुर्वेदविदांश्रेष्ठो लोकेऽतिरंथसंमतः || अभियाता प्रहर्ता च सेनानयविशारदः || अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ॥ २९ ॥ ७ अनसूयो जितक्रोधो न हतो न च मत्सरी ॥ नै चावमन्ता भूतानां न च कालवशानुगः ॥ ३० ॥ एवं श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ संमतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः ॥ बुद्ध्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥ तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥ गुणैर्विरुरुचे रामो दीः सूर्य इवांशुभिः ॥ ३२ ॥ तँमेवं व्रतसंपन्नमप्रधृष्यपरॉक्रमम् || लोकपालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥ । अर्थधर्मसंग्रहेनिरालस्यः ।। २७ || वैहारिकाणां वि- | प्रणत्यातुजेतुंशक्यइत्यर्थः । नकेवल॑मनुष्यैः सुरासुरैः हारप्रयोजनानां । “ तदस्यप्रयोजनं ” इतिठक् । परस्परविरोधंविहा॒यमिलितैरपि । नचोपशान्तैः । शिल्पानां गीतवादित्राणां चित्रकर्मादीनांच | विज्ञाता कुद्धैः क्रोधपरवशैः ॥ २९ ॥ एवंकल्याणगुणपरिपू- विशेषज्ञः । अर्थविभागवित् “धर्माययशसेऽर्थाय र्णत्वमुक्तं | अथहेयप्रत्यनीकत्वमाह – अनसूयइति । आत्मनेस्वजनायच ।। पञ्चधाविभजन्वित्तमिहामुत्रच- अनसूयः असूयारहितः । जितक्रोधः क्रोधपारवश्य- शोभते " इत्युक्तविभागवित् । वारणवाजिनां गजा- रहितः । नदृप्तः नगर्विष्ठः । नचमत्सरी परसंपद्विष- नामश्वानांच । आरोहे आरोहणे । विनये आरुह्यशिक्ष- येद्वेषरहितः । “मत्सरोन्यशुभद्वेषे” इत्यमरः । नच णेच । युक्तः समर्थः ॥ २८ ॥ धनुरित्यर्धाधिकः | कालवशानुगः सत्वरजस्तमः प्रधानकालानुगुणसत्वर- धनुरादिस्वरूपप्रतिपादकोवेदोधनुर्वेदः । उपवेदत्वाद्ध- जस्तमोगुणोनभवति । केवलसत्वमूर्तिरित्यर्थः ॥३०॥ नुर्वेदस्यवेदत्वं । तद्विदांमध्ये श्रेष्ठः । समर्मधनुर्वेदवि - उक्तगुणोपसंहारपूर्वकंगुणान्तराण्याह — एवमिति । एवं दित्यर्थः । लोके सर्वत्र । अतिरथानां अप्रतिहतरथ-· उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानांमध्ये गतीनां । संमतः पूजितः । “मतिबुद्धि” इत्यादि - श्रेष्ठैर्लोकोत्तरैर्गुणैर्युक्तः । त्रिषुलोकेषु संमतः पूजितः । - नाक्तः। “ क्तेनचपूजायां ” इतिसमासप्रतिषेधाभाव क्षमागुणैः क्षमारूपगुणैः । बहुवचनंप्रकारभेदाभि- आर्षः । अभियाता शत्रुसमागमानन्तरंनप्रहर्तुमिच्छ- प्रायेण | वसुधाया: भूमे: तुल्यइतिवक्ष्यमाणमनुष- ति किंतुस्वयमेवयत्रशत्रवस्तत्रगच्छति । तत्रापिनदु- ज्यते ||३१|| उपसंहरति — तथेति । तथां पूर्वोत्तरी- र्गप्रदेशावलंबनेनयाति किंत्रभियाता अभिमुखंया- त्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानांप्रियैः प्री- ता । प्रहर्ताचअभिगम्यनयोधैर्योधयति किंतुस्वयमेव तिसंजननः । दृष्टान्तार्थमिदं । पितुरिवसर्वेषांप्रियैरित्य- नासीरेस्थित्वा प्रथमंप्रहरति । सेनानयविशारदः र्थः । एवंभूतैर्गुणैः रामः स्वतःसुन्दरः । स्वतोदीप्तः स्वयंप्रहरन्नपिनस्वसेनांछेदयति किंतुपरदुरवगाहच सूर्योशुभिरिव | विरुरुचे बभौ ||३२|| एवंरामगुणा- क्रव्यूहादिविभागेनसेनाप्रापणसमर्थः । अप्रवृष्यश्च न्प्रदर्श्य तत्कृतंभूम्युपलक्षितसकललोकप्रावण्यंदर्शय- प्रधर्षयितुमशक्यः सर्वथाविजयीत्यर्थः । संग्रामे । ति – तमेवमिति । एवं गुणसंपन्नत्ववत् । व्रतसंपन्नं तस्यप्रग्रहणेअनुष्ठानइत्यर्थः । शि० सतां महात्मनां संग्रहः स्वीकारः अनुग्रहणं तत्सेवनं तयोस्समाहारः ॥ २६ ॥ ति० सिद्धा- नामितिपाठेसिद्धाःदेवभेदाइतिकतककृत् । शि० अजितक: अजितः पराभवितुमशक्यः ऋः कृतिर्यस्यसः । तत्रहेतुः अधः नधो धाता यस्यसः स्वसत्ताश्रितइत्यर्थः ॥ ३० ॥ ती० क्षमागुणैः क्षान्तिप्रधानैर्गुणैरितिमध्यमपदलोपिसमासः । शि० बृहस्पतेःश- अतुल्यः तोलयितुमशक्यः । कर्मणियत् । संज्ञापूर्वक विधेरनित्यत्वाद्गुणाभावः । लाभस्तु वीर्य शब्दात् पूर्वम कारं छित्वा ॥ ३१ ॥ तनि० एवंवृत्तसंपन्नं सदाचारसंपन्न | लोकपालउपेन्द्रः । तस्यस्थिति कर्तृत्वेनावतारात्सउपमायस्यतं । नाथत्वे- नाकामयत । मेदिनीशब्देन मेदिनीस्थायिनोजनालक्ष्यन्ते “मञ्चाः कोशन्ति" इतिवदिति केचित् । मेदिनी तदधिष्ठानदेवता अका- वीपते [ पा० ] १ घ. विज्ञाताक्षविभागवित्. २ ख. रथसत्तमः ३ ङ. झ. ट. नावज्ञेयश्चभूतानां. ४ क. घ. श्रेष्ठगुणैः, ५ ङ. च. छ. झ. च. ट. वीर्येचापि. ६ क. दीप्तैस्सूर्य. ७ क–ट. तमेवंवृत्तसंपन्नं. ८ क. ज. अप्रमेयपराक्रमम्. ९ च. छ. न, लोकनाथोपमं घ. लोकपालोपमंरामं.