पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ २७॥ कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ॥ वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदार्शभिः ॥ २१ ॥ धर्मकामार्थतत्वज्ञः स्मृतिमान्प्रतिभानवान् ॥ लौकिके समयाचारे कृतकल्पो विशारदः ॥ २२ ॥ निभृतः संवृताकारो गुप्तमन्त्र : सहायवान् || अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥ २३ ॥ दृढभक्तिः स्थिरप्रज्ञो नासाही न दुर्वचा: ॥ निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥ २४ ॥ शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ॥ यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥ २५ ॥ सत्संग्रहग्रग्रहणे स्थानविन्निग्रहस्य च || आयकर्मण्युपायज्ञ: संदृष्टव्ययकर्मवित् ॥ २६ ॥ श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ॥ अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः स्वयमागते” इतिरामस्यवचनात् ॥ २० ॥ अभिजन: | श्यतिपरदोषं आत्मदोषंनपश्यति । अयंतुनतथा । मातृपितृवंशः । कल्याण: शोभन: अभिजनो येन परदोषवत्स्वदोषंचपश्यत्येव । वक्ष्यतिभरतंप्रति । सतथा । तत्रहेतुः – साधुरिति । निर्दोषइत्यर्थः । अ- " शिरसायाचतस्तस्यवचनंनकृतंमया " इति ॥२४॥ दीनः क्षोभहेतुषुसत्स्वप्यक्षोभ्यान्तःकरणः । सत्यवाक् शास्त्रज्ञः साङ्गवेदातिरिक्तविद्यास्थानज्ञः । कृतं कृतान्तं अतिकृच्छ्रेपिसत्यवचननिरतः । ऋजुः स्वाराध्यः । सिद्धान्तं जानातीतिकृतज्ञः । अतः “कथंचिदुपकारेण अभिविनीतः सुशिक्षितः ।। २१ ॥ धर्मकामार्थतत्वज्ञः कृतेनैकेनतुष्यति " इत्यनेननपुनरुक्तिः । पुरुषाणाम- “नपूर्वाह्नमध्याह्नापराह्वानफलान्कुर्या" दिति स्मृत्युक्त- न्तरं तारतम्यं तत्रकोविदः पण्डितः । पुरुषदर्शनमात्रे- रीत्या पूर्वाहादिषुकालेषुकर्तव्यधर्मार्थकामज्ञ इत्यर्थः । णायंसाधुरयमसाधुरिति तत्तत्स्वरूपविशेषज्ञइत्यर्थः । स्मृतिमान् ज्ञातार्थविषये विस्मरणरहितः । प्रतिभान- यः प्रसिद्धः । प्रग्रहः मित्रादिस्वीकारः । अनुग्रहः वान् "प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदुः” स्वीकृतपरिपालनं । तयोः यथान्यायं यथाशास्त्रं । इतिप्रोक्तलक्षणप्रतिभानयुक्तः । लौकिके लोकैकप्रमा- विचक्षणः समर्थः । शास्त्रमर्यादामनतिक्रम्यमित्रस्वी- णके । समयाचारे साङ्केतिकाचारे । “ संकेतस्तुस- कारादिकृदित्यर्थ: । “सुप्सुपा” इतिसमासः ॥ २५ ॥ मय : " इत्यमरः । कृतकल्पः कृतसंस्थापनः । वि- सतां संग्रहे स्वीकारे । प्रग्रहणे परिपालनेच | विचक्ष- शारदः तदाचरणसमर्थः ॥ २२ ॥ निभृतः विनीतः । इतिशेष: । निग्रहस्य असन्निग्रहस्यच । स्थानवित् “वश्यःप्रणेयोनिभृतविनीतप्रश्रिताः समाः” इत्यमरः । अवकाशवित् । “ अवकाशेस्थितौस्थानं " इत्यमरः । संवृताकारः हृदिस्थितकर्तव्यार्थव्यञ्जकेङ्गिताकारगो- आयकर्मणि न्यायप्राप्तधनार्जनकर्मणि । उपायज्ञः । पनचतुरः । संवृतत्वं गूढत्वं । गुप्तमन्त्रः फलपर्यन्तम- पुष्पेभ्योमधुमधुकरइव अपीडनेनप्रजाभ्योधनमादातुं न्यैरविदितमन्त्रइत्यर्थः । सहायवान् प्रशस्तमन्त्रयुक्तः । चतुरइत्यर्थः । संदृष्टव्ययकर्मवित् “कश्चिदायस्यचार्धे- अमोघक्रोधहर्षः फलपर्यवसायिकोपसन्तोषः । त्याग- नचतुर्भागेनवापुनः । पादभागैस्त्रिभिर्वापिव्ययःसंचो- संगमकालवित् । वस्तुत्यागतत्संग्रहणकालवित् ॥२३॥ द्यतेबुधैः” इत्यादिशास्त्रावगतव्ययकर्मज्ञः ॥२६॥ शा- दृढभक्तिः देवगुर्वादिषुनिश्चलभक्तिः । स्थिरप्रज्ञः भ- स्त्रसमूहेषु वेदवेदाङ्गेषु । श्रैष्ठथंमहातात्पर्यज्ञत्वं । प्राप्तः । क्तिजन्याप्रकंप्यतत्वज्ञान: । अतएवनासाही दर्थप्राही । असज्जनसंग्रहणरहितोवा | दु: व्यामिश्रषु संस्कृतप्राकृतभाषात्मककाव्य नाटका- नपरुषभाषी । निस्तन्द्रिः आलस्यरहितः । सर्वदाशा- लंकारादिषुच । श्रेष्ठधंप्राप्तइत्यनुषङ्गः । अर्थधर्मौसंगृह्य स्त्रपरिशीलनपरइत्यर्थः । अतएवाप्रमत्तः शास्त्रार्थेष्व- सुखतन्त्रः सुखपरतन्त्रः । अर्थधर्मसंग्रहणपूर्वकमेवसु- नवधानरहितः । स्वदोषपरदोषवित् । लोकेकश्चित्प- खसेवी नतुकेवलकामपरत इत्यर्थः । नचालसः । नास्तीतियोत्यते । ति० एवं श्रेष्ठगुणैर्यु तत्वोपदेशेपिदार्ग्यायसत्यत्वप्रत्यापनायचपुनरुपदिशति - सत्विति ॥२०॥ ती० कल्या- णाभिजनः कल्याणानांजन्मभूमिः | शि० कल्याणाभिजनः कल्याणानिआश्रितानांमङ्गला निअभिजनयत्युत्पादयतिसः ॥ २१ ॥ ति० गुप्तैर्मित्रैस्सहायवानितिपाठःप्रचुरः ॥ २३ ॥ मुनिभाव० प्रग्रहानुग्रहयोः प्रग्रहः शरणागतस्यप्रथमस्वीकारः । अनुग्रहो- नामस्वीकृतंस्य परिपालनं । यद्वा प्रग्रहः करादीनांप्रग्रहणं । अनुग्रहः तस्मिन्सावशेषग्रहणम् ॥ २५ ॥ ती० सत्संग्रहस्सदाचारः [ पा० ] १ ङ. झ. ट. सत्संग्रहानुग्रहणे. २ क. ख. घ. सदृष्टव्यय. नास- ६