पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
]
श्रीमद्भोविन्दराजीयव्याख्यासमलंकृतम्

"" सर्गः १ ] श्रीमद्गोविन्दराजीय व्याख्यासमलंकृतम् । सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ॥ दीनानुकंपी धर्मज्ञो नित्यं प्रग्रहवाञ्शुचिः ॥ १५ ॥ कुलोचितमतिः क्षात्रं धर्म स्वं बहुमन्यते ॥ मन्यते पैरया कीर्त्या महत्स्वर्गफलं ततः ॥ १६ ॥ नासिरतो विद्वान विरुद्धकथारूचिः ॥ उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥ अरोगस्तरुणो वाग्मी वपुष्मान्देशकालवित् || लोके पुरुषसारज्ञः साधुरेको विनिर्मितः ॥ १८ ॥ स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ॥ बहिवर इव प्राणो बभूव गुणतः प्रियः ॥ १९ ॥ सम्यग्विद्यावतस्त्रातो यथावत्साङ्गवेदवित् || ईष्वत्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥ २० ॥

66 वितण्यन्तोयं । स्वयंपूर्वप्रजारञ्जयित्वा ततस्ताभिर- | पुरुचिरहितः । उत्तरोत्तरयुक्तौ लौकिकवैदिकविषयो- नुरक्तोभवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुञ्चयार्था: त्तरोत्तरयुक्तिकक्ष्यायां । वाचस्पतिर्यथा बृहस्पतिरिव । ॥ १४ ॥ सानुक्रोशः सदय: । “कृपादयानुकम्पा- वक्ता अप्रतिहतवाग्व्यवहारः युवास्या- स्यादनुक्रोशः” इत्यमरः । दयाहिनामा परदुःखासहि- त्साधुयुवाध्यायकः आशिष्ठोदृढिष्ठोबलिष्ठ : " इत्यादि- ष्णुत्वं । जितक्रोधः वशीकृतकोपः । नत्ववशेनक्रोधउ- श्रुत्यर्थोनेनप्रतिपाद्यते । अरोगः आधिव्याधिरहितः । त्पद्यतइत्यर्थः । ब्रह्म वेदः तद्विदन्तीतिब्राह्मणा: “तद् अनेनआशिष्ठइत्युक्तमशनसामर्थ्यमाशीर्वादविषयत्वं धीतेतद्वेद" इत्यण् । प्रत्युद्गम्यपूजकः प्रतिपूजकः । चोक्तं | तरुणः युवा । वाग्मी प्रशस्तवाक् । अने- ब्राह्मणानांप्रतिपूजकइति याजकादित्वात्षष्ठीसमासः । नयुवाध्यायकइत्युक्तमुक्तं । वपुष्मान् प्रशस्तशरी- दीनानुकम्पी दीनेषु विशेषतोनुकम्पावान् । विशेषोनाम रः । अनेनबलिष्ठइत्युक्तंकायबलमुक्तं । देशकालवित् यत्रदीनोदृष्टः तत्रैवस्थित्वा दानमानादिकरणं | धर्मज्ञ- अध्ययनदेशकालज्ञः । अनेनसाधुशव्दार्थोविवृतः । सामान्यविशेषधर्मज्ञः । प्रग्रहवा नियमवान् । “अ - पुरुषसारज्ञ: सकृदर्शनमात्रेणपुरुषहृदयसर्वस्वज्ञः । भयंसर्वभूतेभ्योददाम्येतद्व्रतंमम" इतिवक्ष्यति । शुचिः “सारोबलेस्थिरांशेच” इत्यमरः । लोके एकः अद्वि- परवानाकाङ्क्षी । “योर्थेशुचिः सहिशुचिर्नमृद्वारिशु- तीयः साधुरितिविनिर्मितः निश्चितः । “अपकारिषु .चिःशुचिः ” इतिमनुस्मरणात् ॥ १५ ॥ कुलोचित - यः साधुःससाधुरितिकीर्तितः इत्युक्तसाधुविशेष- मति: इक्ष्वाकुवंशोचितदयादाक्षिण्यशरणागतसंरक्ष- त्वज्ञापनं ॥ १८ ॥ श्रेष्ठैः उक्तैरन्यैश्च | गुणैर्युक्तः णादिधर्मैकप्रवणबुद्धिः । स्वं क्षात्रधर्मं । दुष्टनिग्रहपूर्व- पार्थिवात्मजः बहिश्चरः प्राणइव प्रजानां गुणतः गुणैः। कंप्रजापरिपालनरूपं । बहुमन्यते गौरवेणजानाति । प्रियोबभूव ।। १९ ।। केचिद्विद्यामात्रेणस्नाताः केचि “श्रेयान्स्वधर्मः" इतिश्रवणात्परत्वापादकधर्मेभ्योपि द्रुतमात्रेणस्नाता: रामस्तुविद्याव्रताभ्यांस्त्रातः जनित्वार्जितंक्षत्रधर्मगौरवेणपश्यतीत्यर्थः । बहुमानेहे- धीत्यस्नायात् " इतिस्मृत्युक्तरीत्यासम्यग्वेदानधीत्यत्र- तुमाह—मन्यतइति । ततः क्षत्रधर्मात् । परयाकीर्त्या- तानिचकृत्वा कृतसमावर्तनइत्यर्थः । यथावत् तत्वतः । महत्स्वर्गफलंभवतीति मन्यते जानाति । स्ववर्णस्वाश्र- साङ्गवेदवित् साङ्गवेदार्थज्ञः । अनयापृथगुक्त्याअध्य- मोचितधर्मः कीर्तिद्वारावर्गसाधनमितिज्ञात्वाक्षत्रधर्म यनमक्षरराशिग्रहणफलमित्यवगम्यते । इषवः अमन्त्र- " " 66 अ- · विशिष्यानुतिष्ठतीत्यर्थः ॥ १६ ॥ अश्रेयसि निष्फले- का:शराः । अस्त्राणिसमत्रकाः । सेनाङ्गत्वादेकवद्भावः । कर्मणि । नरतः नसक्तः । कादाचित्कलीलाकर्मनदु - | इष्वस्त्रविषये । पितुः दशरथात् । श्रेष्ठः दशरथाद्वराः व्यतीतिभावः । द्यूतादिषुनसक्तइत्यर्थः । तत्रहेतुः वि - खल्वितरेधन्विनइतिभावः । भरताग्रजः । अस्मिन्न- . द्वानिति । नविरुद्धकथारुचिः धर्मविरुद्धग्राम्यालापादि- र्थेभरतेननिरूपणीयोराम: “महेष्वासेमहाप्राज्ञेभरते • अनुरजयति । तेनपरस्परानुरागः ॥ १४ ॥ ति० प्रग्रहः दुष्टनिग्रहः इन्द्रियनिग्रहश्च । शि० सानुक्रः अनुक्रेण स्वीयपालनविष- यकनिरन्तरयवेन सहितः । अशः स्वतनुप्रकाशद्वारासर्वत्रपूर्णः ॥ १५ ॥ अश्रेयसि अश्रेयस्करे निषिद्धकर्मणीत्यर्थः ॥ १७ ॥ शि० पुरुषसारात्महात्मनः जानातीतिपुरुषसारह्नः ॥ १९ ॥ ती० प्राणत्वेननिरूपणात् प्रजानांरामभद्रादधिकमभिमतवस्तु- [ पा० ] १ घ. कुलोचितमिदंक्षात्रधर्मेस्वमितिमन्यते २ ङ. च. झ ञ ट . स्वधर्मबहुमन्यते ३ ट. परयाप्रीत्या ४ ख. .ग. ङ. छ. ज. झ. ट. नाश्रेयसिरतोयश्च च. नाश्रेयसपरोनित्यं. क. नाश्रेयसिपरोनियं. घ. ज. नाश्रेयसिरतोनित्यं. ५ इ. च. झ. उत्तरोत्तरयुक्तीनां. ६ ग. ज. गुणवत्तरः, ७ ङ. छ. झ ञ ट. सर्वविद्यावतस्त्रातो, ८ क. इष्वस्त्रेष्वपितुष्टये...