पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । मङ्गलैरभिषिञ्चस्व तत्र त्वं व्याटतो भव ॥ अहमेको महीपालानलं वारयितुं बलात् ॥ २९ ॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे ॥ नासिराबन्धनार्थाय न शराः स्तंभहेतवः ॥ अमित्रद्मनार्थ मे सर्वमेतच्चतुष्टयम् ॥ ३० ॥ न चाहँ कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ॥ असिना तीक्ष्णधारेण विद्युञ्चलितवर्चसा || प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ ३१ ॥ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे ॥ हस्त्यश्वर्नरहस्तोरुशिरोभिर्भविता मही ॥ ३२ ॥ खड्गधाराहता मेऽद्य दीप्यमाना इँवाद्रयः ॥ पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ ३३ ॥ बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने || कथं पुरुषमानी स्यात्पुरुषाणां मयि स्थिते ॥ ३४ ॥ बहुभिश्चैक मत्स्यन्नैकेन च बहुञ्जनान् || विनियोक्ष्याम्यहं वाणान्ने॒वाजिगजमर्मसु ॥ ३५ ॥ अद्य मेस्त्र प्रभावस्य प्रभावः भविष्यति || राज्ञवाप्रभुतां कर्तुं प्रभुत्वं चै तव प्रभो ॥ ३६ ॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च ॥ वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३७॥ अनुरूपाविमौ बाहू राम कर्म करिष्यतः ॥ अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ ३८ ॥ ११३ 66 । मिव । वेलासागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ट्याहता : अतएवसविस्फुलिङ्गत्वात् दीप्यमानाः ज्व- ते तुभ्यं । प्रतिजानेच ॥ २७-२८ ॥ मङ्गलैः मङ्ग- लिताः । अद्रयइव सविद्युतोमेघाइवच स्थिताः । द्वि- लद्रव्ययुक्तैर्जलैः । अभिषिञ्चस्व आत्मानंवसिष्ठादि- पाः शत्रुगजा: । भूमौपतिष्यन्ति ॥ ३३ ॥ गोधा भिरितिशेषः । तत्र अभिषेककर्मणि । व्यापृतोभव ज्याघातवारणं । गोधातलंज्याघातवारणे " इत्य- व्यासक्तचित्तोभवेत्यर्थः । अलं पर्याप्तः । वारयितुं मरः । गोधारूपाङ्गुलिरक्षककवचव तिमयिस्थितेसति निवारयितुम् ॥ २९ ॥ नशोभार्थावित्यादिसार्ध- पुरुषाणांमध्येकश्चित् कथं पुरुषमानी शूरमानी । स्यात् । श्लोकमेकंवाक्यं – नेति । आबन्धनार्थाय आपात - सर्वेस्त्रीप्रायाभविष्यन्तीत्यर्थः ॥ ३४ ॥ अहंबहुभि तोवीरभूषणतयाकट्यांबन्धनरूपप्रयोजनायेत्यर्थः र्बाणैरेकंशूरंअत्यस्यन् प्रकर्षेणक्षिपन् । “ प्रकर्षेलङ्घ- स्तंभहेतवः केवलंलक्ष्यभूतस्तंभहेतवः । तूण्यांस्था- नेप्यति " इत्यमरः । एकेनबाणेनबहून्क्षुद्रान् अत्य पनहेतवइतिवा ॥ ३० ॥ नचाहमित्यादिसालो- स्यन् अनेनप्रकारेणनृवाजिगजानां मर्मसु मर्मस्थलेषु। कः । यः मम अत्यर्थशत्रुः शातयिता | मतः स्यात् बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अतः कथमे- परीक्षकैरितिशेषः । तमहंनकामये तस्यस्थितिं न कोबहून्हनिष्यतीतिनचिन्तनीयमितिभावः ॥ ३५ ॥ सहइत्यर्थः । किंत्वसिनावत्रिणमपिशत्रुंनकल्पये न अस्त्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभावः प्रतापः । “प्र- स्थापयामि । हन्मीत्यर्थः । तीक्ष्णधारेण तीक्ष्णात्रेण । तापमाहात्म्ययोः प्रभावः स्यात् " इतिवैजयन्ती ॥३६॥ विद्युञ्चलितवर्चसा विद्युदिवचलितंनिर्गतंवर्च:स्फुलिङ्ग- अद्येत्यादिश्लोकद्वयमेकंवाक्यं । चन्दनसारस्य चन्द- रूपंयस्यतेन ॥ ३१ ॥ खङ्गकृतमर्दनेनचूर्णीकृतैर्गहना नपङ्कस्य । केयूरामोक्षणस्य अङ्गद्धारणस्य। “ केयू- काननमिवनिरन्तरा । अतएवदुश्चरा संचारायोग्याच | रमङ्गदं " इत्यमरः । वसूनां धनानां । विमोक्षस्य भविता भविष्यति ॥ ३२ ॥ मेखङ्गधारयाखङ्गको- | त्यागस्य | सुहृदांपालनस्य शत्रुभ्योरक्षणस्यच | अनुरू 66 ति० आबन्धनार्थाय काष्ठानांपरस्परंबन्धनहेतुच्छिद्रादिकरणाय | शि० शराः बाणाः । स्तंभहेतवः समूहीभूय स्तंभनिर्मापकान ॥ ३० ॥ सत्य० हस्त्यश्वरथिहस्तोरुशिरोभिः प्राण्यङ्गत्वेप्येकवद्भावाभावआर्षः । यद्वा हस्त्यश्वरथिनांहस्तोर्वितिद्वन्द्वैकवद्भावः । तेनसहितानिचतानिशिरांसिचेत्युत्तरपदलोपीसमासः ॥ ३२ ॥ ति० हताः विच्छिन्नाः । अनयइवदीप्यमानाः । रक्तधारया । अतएवस विद्युतोमेघाइव ॥ ३३ ॥ शि० हेराम अभिषेचन विघ्नस्य कर्तॄणांनिवारणे कर्म व्यापार | करिष्यतोमेबाहूचन्दनसारस्य [ पा० ] १ ख. ग. धारयितुं. २ घ. नासिर्वा. ३ क. च. ञ. मथनार्थमे. ङ. छ. झ. ट. मथनार्थाय ४ घ. ज. कामयेत्यन्तं. ५ ट. कंशत्रुं. ६ छ. झ. ट. रथिहस्तोरु. ७ ङ. ज झ ट इवाग्नयः ८ ङ- ट. द्विषो. ९ख० त्रथवाजीभ. १० घ. प्रतापस्य ११ ख. प्रतरिष्यति १२ क ख गं. ज. तवच. १३ ख. विमोक्षणे, वा. रा. ४७