पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणम् । [ अयोध्याकाण्डम् २ ब्रवीहि कोऽद्यैव मया वियुज्यतां तवासुहृत्प्राणयशः सुहृज्जनैः ॥ यथा तवेयं वसुधा वैशे भवेत्तथैव मां शाधि तवास्मि किङ्करः ॥ ३९ ॥ विमृज्य बाप्पं पैरिसान्त्व्य चासकृत्स लक्ष्मणं राघववंशवर्धनः ॥ उवाच पित्र्ये वचने व्यवस्थितं निबोध मामेवँ हि सौम्य सत्पथे ॥ ४० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥ २३ ॥ ११४ चतुर्विंशः सर्गः ॥ २४ ॥ कौसल्ययापितृषाक्यपरिपालने दृढमनस्कंरामंप्रतितद्विरहस्य दुस्सहस्वप्रतिपादनेनस्वस्याप्यनुगमननिवेदनम् ॥ १ ॥ तथा रामेणभर्तृशुश्रूषणप्रशंसनेनतस्य स्त्रीभिरवश्यकर्तव्यत्वंबोधितयातयासदुःखंरामप्रव्राजनाङ्गीकारः ॥ २॥ तं समीक्ष्य त्ववहितं पितुर्निर्देशपालने || कौसल्या बाप्पसंरुद्धा वचो धर्मिष्ठमब्रवीत् ॥ १ ॥ अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः || मयि जातो दशरथात्कथमुञ्छेन वर्तयेत् ॥ २ ॥ यस्य भृत्याच दासाच मृष्टान्यन्नानि भुञ्जते ॥ कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३ ॥ क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद्भयम् ॥ गुणवान्दयितो रौज्ञा राघवो यद्विवास्यते ॥ ४ ॥ नूनं तु बलवाँल्लोके कृतान्तः सर्वमौदिशन् ॥ लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥ ५ ॥ पौ राजपुत्रत्वेनयोग्यावपिइमौबाहू हेराम तत्सर्ववि- | श्रीमद्रामायणभूषणे पीतांबराख्याने अयोध्याकाण्ड- हाय तेअभिषेचनविघ्नस्यकर्तॄणांनिवारणेविषये कर्म - व्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ करिष्यतः ॥ ३७-३८ ॥ त्वदाज्ञात्वेकाऽवश्यं- भाविनीत्याह — ब्रवीहीति । ब्रवीहि ब्रूहि । वि- अथधर्म्यस्य रामनिश्चयानुमोदनं कौसल्याकरो - युज्यतां मयावियोज्यतां ॥ ३९ ॥ एवंविस्तरेणपूर्व- | ति - तंसमीक्ष्येत्यादिना । तं रामं । समीक्ष्य निश्चित्य । पक्षमुपन्यस्तवन्तंलक्ष्मणंमतिपूर्वविस्तृतंसिद्धान्तंसंग्रहे- अवहितं सावधानं । निर्देशो नियं ॥ १ ॥ उञ्छो- णाह—विमृज्येति । बाष्पं रामासंमतिजं । राघववंशव- नाम दैवात्प्रकीर्णानांब्रीह्यादिधान्यानामङ्गुल्याएकैक- र्धनः रघोःसंबन्धीराघवःराघवञ्चासौवंशश्चेतिविशेष- शोग्रहणं । कणिशग्रहणंतुशिलमेव । इदंफलमूलाद्याहर- णसमासः । सत्पथे पित्र्ये वचने व्यवस्थितं निश्चलं । णंलक्षयति । वर्तयेत् जीवेत् ॥ २ ॥ भृत्याः भटाः । मां निबोध जानीहि । सर्वथाहंपितृवचनंनत्यजामी- दासाः दास्यकरा: । मृष्टानि लाध्यानि ॥ ३ ॥ विवा- त्यर्थः । “ जीवतोर्वाक्यकरणात्प्रत्यब्दभूरिभोजनात् । स्यतइतियत् एतत् कःश्रद्दधेत् । गुणवत्पुत्रविवासनस्या- गयायांपिण्डदानाञ्चत्रिभिः पुत्रस्यपुत्रता” इतिस्मरणा- संभावित्वात् । श्रद्धेयत्वेवाकस्यभयंनभवेत् ममाप्येवं दितिभावः ॥ ४० ॥ इति श्रीगोविन्दराजविरचिते | विवासनंभविष्यतीति ॥ ४ ॥ सर्वे: सुखदुःखादिकं केयूरामोक्षणस्य वसूनांविमोक्षस्य सुहृदांपालनस्यच | अनुरूपौ योग्यौ । भविष्यतइतिशेषः । एतेन रामसेवाकरणमन्तरा सर्वेकर्मनिरर्थकमितिसूचितम् ॥ ३७-३८ ॥ कत० विसृज्येतिपाठेअन्तर्भावितण्यर्थतयाविसर्जयित्वा । चक्षुषीपरिमृज्येति यावत् ॥ ४० ॥ इतित्रयोविंशस्सर्गः ॥ २३ ॥ ति० धर्मिष्ठं रामं । ती० मङ्गलभङ्गभीत्यासंरुद्धबाष्पा ॥ १ ॥ ति० वर्तयेत् भवानितिशेषः ॥ २ ॥ ती० एतच्छुत्वारा- जानंकश्श्रद्दधेत् श्रद्दध्यात् । ति० सत्यमितिवाज्ञात्वाकस्य स्वपित्रादिभ्योभयंनभवेत् ॥ शि० कः श्रद्दधेत् समीचीन॑मन्येत । [ पा० ] १ ख. ङ. च. झ ञ ट वशा. २ ख— ङ. विसृज्य ३ क. परिमृज्यचक्षुषी ४ क. वर्धनम्. ५ ङ छ. ज. झ. ञ. पित्रोः. ६ ङ. छ—ट. मेषहिसौम्यसत्पथः ख. ग. मेवहिसौम्यसप्तथम्. ७ ङ. छ. झ. ट. व्यवसितं. ८ क. पितृनिर्देश. ९ ङ. छ. दाराच. १० ङ च छ. झ ञ ट रामो. ११ कं. ख. घ. च –ञ. राज्ञो, १२ ड़. झ. ट. काकुत्स्थो १३ क. च. मादिशेत्.