पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सन्ति धर्मोपधाः श्लक्ष्णा धर्मात्मन्कि न बुध्यसे ॥ तयोः सुचरितं स्वार्थं शाठ्यात्परिजिहीर्षतोः ॥८॥ यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव ॥ तयोः प्रागेव दत्तश्च स्याद्वरः प्रकृतश्च सः ॥ ९ ॥ लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् || नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ १० ॥ "येनेयमागता 'द्वैधं तव बुद्धिर्महामते ॥ स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ ११ ॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः ॥ करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ १२ ॥ यँद्ययं किल्बिषाद्भेदः कृतोप्येवं न गृह्यते ॥ जायते तत्र मे दुःखं धर्मसङ्गव गर्हितः ॥ [ तँवायं धर्मसंयोगो लोकस्यास्य विगर्हितः ] ॥ १३ ॥ मनसाऽपि कथं कामं कुर्यास्त्वं कामवृत्तयोः ॥ तयोस्त्वहितयोर्नित्यं शवोः पित्रभिधानयोः ॥१४॥ यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम् || तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ १५ ॥ । । ॥ ७ ॥ ननुधर्मिष्ठयोस्तयोः कथंपापित्वशङ्केत्यत्राह- | विषये | क्षन्तुमर्हसि ॥ १० ॥ यथाकथञ्चित्पितृव- सन्तीति । धर्मःउपधाव्याजोयेषांते धर्मोपधाः।लक्ष्णाः चनंकर्तव्यमेवेतिमन्वानंरामंप्रत्याह – येनेति । इयंते धर्माचरणकञ्चुकेनस्वदोषपिधानचतुराः । सन्ति लोक- बुद्धि: येन पितृवचनपरिपालनरूपधर्मेण । द्वैधं भेदं । इतिशेषः । हेधर्मात्मन् धर्मैकप्रवणस्वभाव | शाठ्यात् आगता प्राप्ता । नाभिषिच्येवन॑प्रवेक्ष्यामीति । यस्य प्रस गूढविप्रियकारित्वात् । स्वार्थ अभिषेकरूपमस्मत्प्रयो- ङ्गात् प्रस्तावात् । मुह्यसि अकरणेप्रत्यवायः स्यादितिमो- जनं । परिजीहीर्षतोः परिहर्तुमिच्छतोः । तयोः कैक- हंप्राप्नोषि | सधर्मोममद्वेष्यः ॥ ११ ॥ मोहंविशय- यीदशरथयोः । सुचरितं सुष्टुमन्त्रितं । किंनबुध्यसे ति - कथमिति | कर्मणा पौरुषकर्मणा । शक्तः प्रतीकार- ॥ ८ ॥ विपर्ययेऽनिष्टंप्रसञ्जयति – यदीति । हेराघ- समर्थ इत्यर्थः । त्वं कैकेयीवशवर्तित्वादेवाधर्मिष्ठविग- व । प्रागेव अभिषेकात्पूर्वमेव । एवं उक्तप्रकारेण । र्हितंचवाक्यं कथं केनप्रकारेण | मोहंविनाकरिष्यसि तयोः कैकेयीदशरथयोः । व्यवसितं निश्चयः । यदि ॥ १२ ॥ त्वन्मोहादेवमेदुः खमित्याह – यदीति । अ- नस्यात् तदा प्रकृतः पूर्वमेवप्रसक्तः । सवरञ्च प्रागेव यंभेदः अभिषेकविघातात्माविपर्यास: । किल्बिषात् दत्तःस्यात् । किंचेतिचार्थ: अयंभावः । भरतायाव- मृषावरकल्पनात् । कृतोपि एवं किल्बिषकल्पितइति । ज्ञ्यंराज्यंदेयं रामस्यज्येष्ठत्वेनतद्विषयोभिषेकआरभ्य- यदिनगृह्यते तत्र अग्रहणनिमित्त । मेदुःखंजायते । ते तदानींत्वयावरद्वयंप्रष्टव्यं तव्याजेनरामोविवास्यते धर्मसङ्गश्च एतादृशधर्मसङ्गश्च । विगर्हितः ॥ १३ ॥ भरतोभिषिच्यतइतिकैकेयीदशरथाभ्यांसङ्केतितम् । तस्मान्मनसापितन्नकर्तव्यमित्याह – मनसेत्यादिना अन्यथासावरद्वयंकिमेतावत्पर्यन्तंनयाचेत अयाचित- ॥ १४ ॥ ममविवासनंदैवकृतं नतुकैकेयीकृतमिति नीतिज्ञोराजावाकुतोनपूर्वमेवपरिहरेदिति पूर्वरामोक्तमनूद्यपरिहरति — यद्यपीत्यादिना । तयोः ॥ ९ ॥ अस्तुतथाततः किमित्यत्राह – लोकेति । लोक- पित्रोः । प्रतिपत्ति: अभिषेकविघटनविषयाबुद्धिः । विद्विष्टं ज्येष्ठंपरित्यज्यकनिष्ठस्याभिषेचनात् । लोकवि- दैवीचापि दैवकृतैवेति । तेमतंयद्यपि तथापि ते त्वया । द्वेषविषयमित्यारम्भक्रियाविशेषणं । मे तत्र असहन - तत् उपेक्षणीयं । तदपि दैवमपि । ममनरोचते ॥१५॥ निवृत्तिर्नयुक्तेतिसूचितम् ॥ ७ ॥ ति० धर्म: उपधाछळंतत्रासक्ताः प्रतारणार्थेधर्मानुष्ठातारइतियावत् | खार्थे स्वकार्यसिद्ध्यर्थे । सुचरितंत्वां शाठ्यात् मृषाकल्पितधर्मव्यवहारात् । परिजिहीर्षतोः त्यक्तुमिच्छतोस्तयोः कृत्यं किंनावबुध्यसइत्यन्वयः ॥ ८ ॥ ति० मे अपराधमितिशेषः । त्वद्विषयेप्रतिवचनदानरूपं ममापराधंक्षन्तुमर्हसि ॥ १० ॥ ति० त्वां त्वांविना । तत्कृतेकर्मणिदेवकृतत्वबुद्धिं त्वांविनाअन्यःकामवृत्तयोःअहितयोर्नित्यंपितृनामकशञ्चो: कामं मनोरथं | मनसापिकथंकुर्यात् । अनुष्ठानंदूरत इतिभावः ॥१४॥ [ पा० ] १ ङ. छ. झ. ट. धर्मोपधासक्ताः २ ङ. च. छ. झ ञ ट येनैव ३ ग. घ. ज. द्वैतं. ४ ङ. च. छ. झ. ञ. ट. सोपि. ५ ङ. च. छ. झ ञ ट यत्प्रसङ्गाद्वि. ६ ङ. छ. झ ञ ट. यदयं. इदमर्धे क. इ–ट. दृश्यते ८ ङ, छ. झ ञ ट कुर्यात्त्वां. ९ ख. ग. ज. र्मता, मपितत् ७