पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११० श्रीमाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ तंदा तु बैवा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः || निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २ ॥ तस्य दुष्प्रतिवीक्षं तद्भुकुटीसहितं तदा ॥ बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ ३ ॥ अग्रहस्तं विधुन्वंस्तु हँस्तिहस्तमिवात्मनः ॥ तिर्यगूर्ध्व शरीरे च पातयित्वा शिरोधराम् ॥ अग्राक्षणा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत् ॥ ४ ॥ अस्थाने संभ्रमो यस्य जातो वै सुमहानयम् || धर्मदोषप्रसङ्गेन लोकस्थानतिशङ्कया ॥ ५ ॥ कथं ह्येतदसंभ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ यथा दैवँमशौण्डीरं शौण्डीर क्षत्रियर्षभ |॥ ६ ॥ किंनाम कृपणं दैवमशक्तमभिशंससि || पापयोस्ते कथं नाम तयोः शङ्का न विद्यते ॥ ७ ॥ स्थिरोभूदितिहर्षं राज्यंत्यक्ष्यतीतिदुःखंच | मनसाजगा- हेशौण्डीर समर्थ । दैवमपिनिराकर्तुक्षमेत्यर्थः। क्षत्रिय- म नतुवाचाप्रतिपादितवान् | इवशब्देनास्थिरत्वमुच्यते । र्षभ क्षत्रिय श्रेष्ठ | त्वंअशौण्डीरं अशूरं तत् दैवं । यथा- उत्तरक्षणेमाध्यस्थ्यत्यागस्यवक्ष्यमाणत्वात् ||१|| तुशब्दे- समर्थवदसि एवमसंभ्रान्तस्त्वद्विधःकथंवक्तुमर्हति न- नपूर्वावस्थातोविलक्षणावस्थासूच्यते । भ्रुवोर्मध्ये लला- कथमपि । अशूरःसंभ्रान्तःक्षत्रबन्धुरेवासमर्थैदैव मनुस- टे। ललाटे भ्रुकुठींकृत्वेत्यर्थः । बिलस्थः पेटिकाबिलस्थ: । र्तुमर्हतीत्यर्थः । अस्थानइत्यादिश्लोकद्वयस्यैवंवार्थः।ध- नतुवल्मीकस्थः तदानींरोषासंभवात् ||२|| दुष्प्रतिवीक्षं र्महानिप्रसत्त्या लोकस्यानतिशङ्कया आनतिः पूजा अभिमुखतयादुनिरीक्षं । तस्य मुखं ॥ ३ ॥ क्रोधवि- तद्विषयेशङ्कया लोकोमामधर्मिष्ठइतिन पूजयेदितिशङ्क- कारंदर्शयति—अग्रहस्तमित्यादि । सार्धश्लोकः । अयं- येत्यर्थः । यस्यतेअयुक्तःसुमहान्संभ्रमोभ्रान्तिःजातः । हस्तस्यअग्रहस्तः । एकदेशसमासः पूर्वापरादिव्यतिरि- धर्महानिर्लोकानत्यभावोवा सर्वातिशायिनस्तेकिंकरि- क्तस्थलेपिक्वचिदस्ति । अग्रंचासौहस्तश्चअग्रहस्तः । हस्त- ध्यतीतिभावः । भ्रमसद्भावंव्यतिरेक मुखेनद्रढयति- शब्दोह्स्तावयवेउपचर्यतइतिवामनः । शरीरे उरसि । अ- कथमिति ॥ || दैवालम्बनस्य भ्रमत्वमुपपादयति - धइत्यर्थः । यद्वा शिरोधरां शरीरेतिर्यगूर्ध्वं । चकारादध- किमिति | कृपणं " बुद्धिपौरुषहीनानांजीविकेतिबृह- चपातयित्वा क्रोधातिशयेनविविधंशिरोविधूननंकृत्वे - स्पतिः” इत्युक्तरीत्यादुर्बलैकपरिप्राह्यतयाशोच्यं । त्यर्थः । अग्राक्ष्णा कटाक्षेण । तिर्यग्वीक्षमाणः सन्नब्रवीत् अशक्तं शक्तिहीनं । पौरुषंतिरस्कृत्यकार्यकरणाक्षमं- ॥४॥ धर्मदोषप्रसङ्गेन पितृवचनपरिपालनरूपधर्महा- दैवंकिन्नामअभिशंससि अभिष्टौषि । अशक्तत्वादेवन- निप्रसक्त्या | लोकस्य अनतिशङ्कया अतिशङ्कापरि- कार्यानुमेयोदैवसद्भावः । असद्भावदेवतदवलंबनंते हाराय । मयाऽननुष्ठितेलोको धर्मत्यजतीतिशङ्कापरि भ्रमइत्यर्थः । एवंदैवकृतस्यानतिलङ्घनीयत्वंपरिहृतं हारायचेत्यर्थः । एवंविधकार्यद्वयार्थयस्यप्रसिद्धस्य ते पितृवाक्यपरिपालनरूपधर्मदोषप्रसङ्गंपरिहरति -पा- जातोयँसुमहान् संभ्रमः वनगमनत्वरा । अस्थाने अन- पयोरिति । पापयोः कैकेयीदशरथयोर्विषये । तेशङ्का बँकाशे अयुक्तइत्यर्थः । “अवकाशेस्थितौस्थानं " इत्य- पापित्वशङ्का । कथंनामनविद्यते पापिनौतौत्वयिपापं मरः ।।५।। तथात्वमेवोपपादयति — कथमित्यादिना । | कर्तुमिच्छतः अतस्तद्वचनाकरणे नधर्महानिरितिभावः स्थिरताध्वन्यते ॥१॥शि० भ्रुकुटी ध्रुवौ | बध्वा भ्रुवोर्मध्येनिशश्वास भ्रूमध्याच्यासोऽगच्छदित्यर्थः । तत्रदृष्टान्तः बिलस्थः बिले- निरुद्धइत्यर्थः । रोषितः सर्पइव | स० रोषितः अन्येनकीपंप्रापितः । सर्पनिदर्शनेन शेषात्मकता विशेषं कविरवगमयामासेत्यवसेयं । ॥ २ ॥ शि० हस्तीहस्तं झुण्डादण्डमिव । अग्रहस्तं दक्षिणकरमित्यर्थः । शिरः धरां पृथिवीं पातयित्वा अत्यधोमुखीभूयेत्यर्थः । ति० अग्रहस्तं हस्ताग्रं । रामेणक्षमापनायगृहीतमित्यर्थः ॥ ४ ॥ स० लोकस्यानतिशङ्कया रामः पितृवचनंनाकरोदि- तिलोकशङ्कमाभूदितिबुद्ध्या । अस्थाने अविषये वनवासादौ । यस्संभ्रमोजातः अयंधर्मदोषप्रसंगेन तद्विरोधप्रसक्त्या । अस्थाने अयुक्तइत्यावृत्तेनान्वयः ॥ ५ ॥ ती० कृपणं दीनं । स्वापेक्षिताथकरणेपुरुषान्तरं प्रार्थयमानमित्यर्थः । अशक्तं स्वयंपुरतस्स्थित्वायत्किचित्कर्तुमसमर्थ ॥ शि० शौण्डीर: प्रारब्धादिनिरसनसमर्थः । क्षत्रियर्षभस्त्वं अशौण्डीरं त्वद्विषयकसामर्थ्यहीनं । अतएवकृपणंदैवं अशक्तं सामर्थ्यहीनं यथाभवतितथा किंयथावदभिशंससि । एतेन देवादृष्टवशात्तवाभिषेक- । [ पा० ] १ ङ. छ. झ ट तथा २ ग. कृत्वा. ३ क. ख. ङ. च. छ. झ ञ ट हस्ती. ४ घ. वीक्षमाणस्तं. ५ ज. भ्रान्तंव. ६ ङ. छ. झ ञ ट . ह्येव. ७ ग–ट. शौण्डीरः क्षत्रियर्षभः क. शौण्डीरंक्षत्रियर्षभः.