पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्ग: २३ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । एभिरेव घटैः सर्वैरभिषेचनसंभृतैः ॥ मम लक्ष्मण तापस्ये व्रतस्त्रानं भविष्यति ॥ २७ ॥ अथवा किं ममैतेन राजद्रव्यमंतेन तु || उद्धृतं मे स्वयं तोयं त्रेतादेशं करिष्यति ॥ २८ ॥ मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये ॥ राज्यं वा वनवासो वा वनवासो महोदयः ॥ २९॥ न लक्ष्मणांस्मिन्खलु कैर्मविघ्ने माता यवीयर्सेतिशङ्कनीया || दैवाभिपन्ना हि वदत्यनिष्टं जानासि 'दैवं च तथाप्रभावम् ॥ ३० ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ त्रयोविंशः सर्गः ॥ २३ ॥ श्रीरामवचनश्रवणादत्यन्तंकुपितेनलक्ष्मणेनपितृवचनस्याधर्म्यत्वनिरूपणेनतस्योपेक्षणीयत्वकथनपूर्वकंदैवपौरुषयोर्मध्ये पौरुषस्यैवप्राबल्यप्रतिपादनम् ॥ १ ॥ तथाश्रीरामंप्रतिस्वपौरुषख्यापनेनाभिषेक विघ्नकारिणांनिवारणेन निर्विघ्नंयौवराज्या- भिषेक निर्वर्तन निवेदनम् ॥ २ ॥ श्रीरामेणलक्ष्मणप्रतिपरिसान्त्वन पूर्वकंपितृवचनस्यावश्यकर्तव्यत्वबोधनम् ॥ ३ ॥ इति ब्रुवति रामे तु लक्ष्मणोऽश्शिरा मुहुः ॥ श्रुत्वा मध्यं जंगामेव मनसा दुःखहर्षयोः ॥ १ ॥ पूर्वेदैवस्यप्रबलत्वेनराज्यविपर्यये नसंतापःकार्यः अनुविधाय अनुसृत्य । आभिषेचनिकीं अभिषेकप्र- | दैवाविष्टा । तथाप्रभावं तादृशप्रभावयुक्तं । अ- योजनिकांक्रियां अलङ्करणादि । प्रतिसंहारय निवर्तय प्रतिहतप्रभावमित्यर्थः ॥ ३० ॥ इति श्रीगोविन्दराज - ।।२६।। तापस्ये तापसयोग्येकर्मणीत्यर्थः । अभिषेचन - विरचिते श्रीमद्रामायणभूषणे पीतांबराख्याने अयो- संभृतैः अभिषेचनायसंपादितैः ॥ २७ ॥ घटस्थजलैः ध्याकाण्डव्याख्याने द्वाविंशःसर्गः ॥ २२ ॥ तापस्यव्रतस्त्रानेक्रियमाणेषिराज्यलिप्सयास्नानंकृतवा- नितिकैकेय्याःशङ्कामाभूदितिस्नानंनिषेधति — अथवे- ति । राजद्रव्यमतेन राजद्रव्यत्वेनसंमतेन । राज्यद्रव्य- धर्मस्य सर्वश्रेयः साधनत्वात्तन्मूलभूतेपितृवचनकरणस- मयेनेतिपाठेराज्यार्थमङ्गलद्रव्यप्रचुरेणेत्यर्थः । व्रतादेशं त्येअवश्यंकर्तव्ये मातृवचनंचपश्चात्तनत्वात्पश्चात्पाल- व्रतनियमं ||२८|| राज्यंवावनवासोवा उभावपितुल्यौ । नीयमित्येतावत्सयुक्तिकमुपपादितं। तत्रपौरुषमेवबलंब- विचार्यमाणेवनवासएवमहोदयः महाफलः । राज्यव्या- लीयः दैवबलंतुदुर्बलानुसरणीयं धर्मश्चार्थकामविरोधे- पारक्लेशाभावादपूर्वदर्शनसौख्याञ्चेतिभावः ॥ २९ ॥ नकर्तव्यइतिपूर्वपक्षंपूर्वसंग्रहेणलक्ष्मणवाक्येनोक्तं पुन- महताप्रबन्धेनोक्तंसंग्रहेणदर्शयति – नेति । यवीयसी स्तन्मुखेनप्रपञ्चयन्संग्रहेणसिद्धान्तंचदर्शयति — इती- कनिष्ठा । कानिष्ठथंमहिषीत्रयापेक्षया । नतेम्बाम- त्यादिना । रामेमुहुर्बुवतिसति लक्ष्मण: स्वानभ्युपगम- ध्यमेत्यत्रमध्यमात्वंसर्वराजपत्यपेक्षया । दैवाभिपन्ना सूचनायाधः शिराःसन् श्रुत्वा दुःखहर्षयोर्मध्यं धर्मे- १०९ ती० वनवासोमहोदयः । प्रजानांकृत्याकृत्यचिन्ताद्याक्षेपराहित्येनसततंतपःप्रवृत्तिसाधनत्वात् विशिष्यपितृवाक्यपरिपालनप्र- योजनवत्वाचमहाभ्युदयसाधनं ॥ २९ ॥ ति० हेलक्ष्मण अस्मिन्राज्यविघ्ने । दैवाभिपन्ना दैवविजयादृष्टप्रेरिता । यवीयसी कनि- ष्टा | मममाता कैकेयी नाभिशङ्कितव्या किमाचरितमनयेतिशङ्कितुमर्हा। पितापिनशङ्कितव्यः । शङ्कित व्येतिलिङ्ग विपरिणामेनेहाप्य- न्वेति । त्वत्कर्तृकशङ्कितव्यत्वाभावेहेतुः तथाप्रभाव॑मदुक्तप्रभावविशिष्टंदैवत्वंजानासि ॥ ३० ॥ इतिद्वाविंशः सर्गः ॥ २२ ॥ शि० अवाक्छिः अधोमुखः । लक्ष्मणः | आशु शीघ्रं । ध्यात्वा रामोक्तितात्पर्यविचार्य | दैन्यहर्षयोः पितृकृताभिषेकप्रतिज्ञा- भङ्गेनदैन्यंरामेप्सितराक्षसवधादिसांनिध्येनहर्षः । तयोर्मंध्यमिवसहसाजगाम । इवेनतटस्थजनबोधनायैवमाचरण मितिध्वन्यते । तेनतस्यलोकापवादभीरुत्वंव्यक्तं । एतेनास्यापिरामेप्सितमेवेप्सित मितिसूचितं । ति० लक्ष्मणस्यशेषावतारत्वेन तमोगुणप्रधान- ता ज्येष्ठस्यविवेकवाक्यश्रवणेनसखोदयश्चेतिभावः । अधरिशरस्त्वेनोक्तार्थस्यार्धाङ्गीकारध्वननम् | इवेनतमसःस्वाभाविकत्वात्तस्य- [ पा० ] १ क. ग. चट. मयेनतु. २ ग. छ. व्रतोद्देशं. ३ ङ. च. छ. झ. ज. राज्यविघ्ने ४ ङ. झ. ट. स्यभिशङ्कि- तव्या. क. च. ज. ज. स्पतिशंकितव्या. ख. स्यविशङ्कितव्या. ५ ङ. छ. झ ट नपिताकथंचिज्जानासि ६ च. छ. झ ञ. ट. दैवंहि. ७ ङ. छ. झ. ट. णोऽवाक्छिराइव. च. ञ. ऽधरिशरास्तदा ८ च - ट. ध्यात्वा ९ ङ. छ. झ. ट. जगामाझु. १० ङ.. छ. झ. ट. सहसा.