पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकि रामायणम् । [ अयोध्याकाण्डम् २ सोभिषेकनिवृत्यर्थैः प्रवासार्थैश्च दुर्वचैः ॥ उग्रैर्वाक्यैरहं तस्या नान्यदैवात्समर्थये ॥ १८ ॥ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा ॥ ब्रूयात्सी प्राकृतेव स्त्री मैत्पीडां भर्तृसंनिधौ ॥ १९ ॥ यदचिन्त्यं तु तदैवं भूतेष्वपि न हन्यते ॥ व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २० ॥ कैच दैवेन सौमित्रे योद्धुमुत्सहते पुमान् ॥ यस्य नै ग्रहणं किञ्चित्कर्मणोऽन्यत्र दृश्यते ॥ २१ ॥ सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ || यँच किञ्चित्तथा भूतं ननु दैवस्य कर्म तत् ॥ २२ ॥ ऋषयोप्युग्रतपसो दैवेनाभिप्रपीडिताः ॥ उत्सृज्य नियमांस्तीत्रायते काममन्युभिः ॥ २३ ॥ असंकल्पितमेवेह यदकस्मात्प्रवर्तते || निवर्त्यारंभमारब्धं ननु दैवस्य कर्म तत् ॥ २४ ॥ एतया तत्वया बुद्ध्या संस्तभ्यात्मानमात्मना ॥ व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥ २५ ॥ तस्मादपँरितापः संस्त्वमप्यनुविधाय माम् ॥ प्रतिसंहारय क्षिप्रमाभिषेचनिक क्रियाम् ॥ २६ ॥ १०८ " मयिवा सुते भरतेवा । विशेषोयथानभूतपूर्वः तथाजा - | त्र यस्य ग्रहणं ज्ञानसाधनं । नदृश्यते कार्यैकानुमेयं नासिहि ॥ १७ ॥ सोहं एवमनुभूततद्वात्सल्योहं । यस्यस्वरूपमित्यर्थः । तेनफलात्पूर्वमज्ञायमानेनदैवेन वाक्यैरितिहेतौतृतीया । दैवादन्यत् बुद्धिभेदकारणं कः पुमान्योद्धुमुत्सहते कस्तंनिवारयितुंसमर्थइत्यर्थः नसमर्थये ननिश्चिनोमि ॥ १८ ॥ प्रकृतिः साधु- ॥ २१ ॥ ननुकर्मणोन्यत्रेत्युक्तंकिंतत्कर्मतत्राह—सु- भावः । “ प्रकृतिःपञ्चभूतेषुस्वभावेमूलकारणे " इ- खदुःखेइति । अत्रभयशब्देनशान्तिरुच्यते । भवाभ- तिनिघण्टुः । प्रकृतिसंपन्ना साधुस्वभावसंपन्ना | रा- वौ उत्पत्तिविनाशौ । यच्चकिञ्चित्तथाभूतं अचिन्त्य- जपुत्री महाकुलप्रसूता । तथागुणा पूर्वानुभूतदयादि- कारणकंलोकेदृश्यते । तत्सर्वैदैवस्यकर्मकायैननुहीत्य - सद्गुणा । सा कैकेयी । प्राकृतेवस्त्री दुष्प्रकृतिकादुष्कु- र्थः ॥ २२ ॥ दैवप्राबल्यमेवद्रढयति—ऋषयइति । लागुणलेशशून्याक्षुद्रास्त्रीव | भर्तृसन्निधौ नतुयस्यक- ऋषय: विश्वामित्रादयः । नियमान् व्रतोपवासादीन् । स्यचित्संनिधौ । नतुदूत्यादिमुखेन । मत्पीडां ममनिरव - काममन्युभिरिति व्यक्तिबहुत्वाद्बहुवचनं । भ्रश्यन्ते धिकस्नेहपात्रस्यपीडां। नत्वप्रियमात्रं । कथंब्रूयात् व्यक्तं ऋषित्वादितिशेषः ॥ २३ ॥ यच्चकिञ्चित्तथाभूतमि- वदेत् । नतुसूचयेत् । तस्माद्दैवमेवात्रकारणमिति ॥ १९॥ त्येतद्विशदयति – असंकल्पितमिति । इह अस्मिँल्लोके । यचिन्त्यं अचिन्त्यप्रभाव॑दैवं । तदेवसर्वेष्वपि आरब्धं उपक्रान्तं | आरंभं कार्य । निवर्त्य असंकल्पितं भूतेषु नहन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावंव- अचिन्तितमेव । यत् कार्य । अकस्मात् झटिति।प्रवर्तते र्तते । व्यक्तं अ॒त्रसंशयोनास्ति । अतएवहिमयित- तदैवस्यकर्म ॥२४॥ उपदेशफलमाह - एतयेत्यादिश्लो- स्यांच विपर्ययः वैपरीत्यं । मयिहस्तगतराज्यभ्रंशरूपः कद्वयेन | तत्वया अबाधितया । एतया बुद्ध्या । आत्मानं तस्यांपूर्वस्थितवात्सल्यापगमरूप: । पतितः प्राप्तः अन्तःकरणं | आत्मना स्वयमेव । उपदेशंविनेत्यर्थः । ।। २० ।। एवंप्रबलमपिदैवंपौरुषेणनिवर्त्यतामित्यत्राह संस्तभ्य निश्चलीकृत्य | स्थितस्यमे अभिषेके व्याहतेपि – कइति । क्रियतइतिकर्म कार्य । फलरूपकार्यतोन्य- परितापोनविद्यते ||२५|| तस्मात् तत्वस्यैवरूपत्वात् । सत्य० मत्पीड्यं अहंपीड्योयेनतन्मत्पीड्यं । वचइतिशेषः ॥ १९॥ शि० यस्य दैवस्य ग्रहणं बोधकं । कर्मणः फलभोगात् । अन्यत्नदृश्यते । तेनदैवेनसहयोद्धुंकश्चित्पुमान्नोत्सहते । नञआवृत्त्याउभयत्रान्वयः ॥ २१ ॥ ति० भवाभवौ बन्धमोक्षौ । एषांमध्येयस्ययत्तथाभूतं अचिन्त्यकारणकं किंचित्कार्ये । तत्ननु निश्चयेन । दैवस्यकर्मफलं । सत्य० भवाभवौ मङ्गलामङ्गले ॥ २२ ॥ ति० आरंभैः यत्रैः । आरब्धं उपकान्तंकार्य ॥ २४ ॥ ति० तत्वया यथार्थया | बुद्ध्या बुद्धियोगेन । आत्मना अन्तःकरणस्थेन । आत्मानं अन्तःकरणं । संस्तभ्य यदितिष्ठसीतिशेषः । तदामेअभिषेकेव्याहतेपितव । परितापोनविद्यते नभवति । सत्य० तत्वया स्वरूपभूतया | “तत्ववाद्यप्रभेदेस्यात्स्वरूपे" इतिविश्वः । स्त्रीलिङ्गतात्वार्षी ॥ २५ ॥ ति० तस्मा- दिति । अनेनगूढलक्ष्मणस्यापिवनगमनंसूचितं ॥ २६ ॥ । [ पा० ] १ क – घ. च. ज. ज. सुप्राकृतेव. २ झ ट ठ . मत्पीड्यं. ३ ट. कश्चिदैवेन. ४ झ ञ. नुग्रहणं. ५ झ. ञ. ट. त्कर्मणोन्यन्न. ६ घ. ङ. छ. झ. ट. यस्य. ७ ङ. छ. झ. ट. नाभिप्रचोदिताः . च. नाधिप्रपीडिताः. ८ ख. ग. ङ. ज. ट, गृह्यन्ते. ९ ङ, छ, ज झ ट रब्धमारंभैः ख. रब्धमारंभं. १० क. ज. दपरितप्यस्व.