पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २२ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । तस्यापि हि भवेदस्मिन्कर्मण्यप्रतिसंहृते || सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ १० ॥ अभिषेकविधानं तु तस्मात्संहृत्य लक्ष्मण || अन्वगेवाहमिच्छामि वनं गन्तुमितः पुनः ॥ ११ ॥ मैम प्रवाजनादद्य कृतकृत्या नृपात्मजा || सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ १२ ॥ मयि चीराजिनधरे जटामण्डलधारिणि || गतेऽरण्यं च कैकेय्या भविष्यति मनसुखम् ॥ १३ ॥ बुद्धिः प्रेणीता येनेयं मैंनच सुसमाहितम् ॥ तं तु नार्हामि संकेष्टुं प्रत्रजिष्यामि माचिरम् ॥ १४ ॥ कृतान्तैस्त्वेव सौमित्रे द्रष्टव्यो वासने || राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १५ ॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडँने | यदि भावो न दैवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥ जानासि हि यथा सौम्य न मातृषु ममान्तरम् || भूतपूर्व विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७॥ १०७ भिसन्धः सत्यप्रतिज्ञः । सत्यपराक्रमः अमोघपराक्रमः | | रिक्तंदैवकिञ्चिदस्तिफलप्रदमितिदर्शयन् अस्मत्प्रवासे परलोकभयात् परलोकसंबन्धिभयहेतोः । परलोक- नकैकेयीनिमित्तं अतः साननिन्दितव्येत्याह — कृतान्त हानेरितियावत् । निर्भयोस्तु प्रतिष्ठितसत्यत्वादिति- इत्यादिना | कृतान्तः दैवं । “कृतान्तोयमसिद्धान्तदै - भावः ॥ ९॥ तस्य दशरथस्यापि । अस्मिन्नभिषेककर्मणि वाकुशलकर्मसु" इति निघण्टुः । दैवंचप्राक्तनादृष्टमित्ये- अप्रतिसंहृते अनिवर्तितेसति । सत्यंनेति ममवरदान- के | ईश्वरएवेत्याचार्याः । द्रष्टव्यः कारणत्वेनेतिशेषः । विषयसत्यंनेति । मनस्तापोभवेत् । तस्यतापः मांतपे- वितीर्णस्य दत्तस्य ॥ १५ ॥ कृतान्त एवेत्येवकारव्यव- तू तापयेदित्यर्थः ॥ १० ॥ अन्वक् अनुपदमेव । च्छेद्यमाह–कैकेय्याइति । दैवः देवीसंबन्धी कैके- “अन्वगन्वक्षमनुगेनुपदं” इत्यमरः । इतः अस्मान्नगरा- यीसंबन्धी । अयंभावः अयमभिप्राय: । कृतान्तवि- त् ।। ११ ।। अभिषेचयिता लुट् ||१२-१३|| येनमया हितोयदिनभवेत् तदाममपीडनेकैकेय्याः प्रतिपत्तिः इयंबुद्धिः वनवासबुद्धिः । प्रणीता शिक्षिता | मनश्चसु बुद्धिः । कथंस्यात् । पीडनमितिलक्ष्मणबुद्ध्या ॥१६॥ समाहितं स्थिरीकृतं । तंमां ष्टुं क्लेशयितुं । नार्हा- हेसौम्य मातृषु मे अन्तरं भेदः । “अन्तरमवकाशाव- मि । अतःप्रव्रजिष्यामि । माचिरं मास्तुविलम्बः धिपरिधानान्तर्धिभेदतार्थ्ये” इतिनिघण्टुः । यथा- ॥ १४ ॥ पूर्वसर्गेधर्मोस्तीत्युक्तं अधुनाप्रसङ्गाद्धर्माति- | नभूतपूर्वतथाजानासि तस्याअपि कैकेय्याअपि । । ती० येनमन्थरा दिजनेनइयंबुद्धिः अभिषेकत्यागाध्यवसाय: | प्रणीता प्रवर्तिता । तस्मिन्मनश्चसुसमाहितं स्थिरीकृतं । तंजन मपिसंक्लेष्टुं क्लेशयितुं । नार्हामि नशक्नोमि । किंपुनः पितरौ । अतः प्रत्रजिष्यामीत्यर्थः । यद्वा येनपित्राइयंबुद्धिः प्रणीता अयं अभिषेकल्यागाध्यवसायःप्रवृत्तः । पितुरनुग्रहादेवतदीयसत्यपरिपालनार्थमभिषेकत्यागलक्षणाध्यवसायःप्रवृत्तइतिभावः । मन- श्चसुसमाहितं यस्यशिक्षोपदेशाभ्यांमनसःसौगुण्यंसंजातमित्यर्थः । तथाविधंपितरं । संक्लेष्टुं सत्यपाशेनसक्लेशयितुं । नार्हामिशीघ्रं प्रव्रजिष्यामि । ति० कैकेय्याअत्रनापराधः अन्यप्रेरितत्वात । तर्हिस एवदण्ड्यस्तत्राह – बुद्धिरिति । येनेश्वरेणविधात्राइयंबुद्धिः कैकेय्याः प्रणीता मन्थराद्वारादत्ता । मनश्चतद्बुद्धिविषयेऽर्थे सुसमाहितं स्थिरीकृतं । संक्टुं मत्कृतमन्यथाजातमितिक्लेशयितुं नार्हामि । तस्यमदधिकारित्वान्मद्रूपत्वाद्वेतिगूढआशयः । मत्संकल्पकृतमेवतदितिगूढंव्यङ्ग्यं । अशक्यत्वादिल्यापाततोर्थः । अतोवनप्रव्रजिष्यामि । चिरं विलंबोमा मास्त्वित्यर्थः । शि० - येनमद्विजयकालेन | बुद्धिः विजयविषयकनिश्चयः । प्रणिहिता संपादिता । अनु पश्चात् । मनः कैकेयीसंकल्पः । समाहितं प्रापितं । कारितमित्यर्थः । लंकालंसं अतिवर्तितुमित्यर्थः ॥ १४ ॥ ति० तत्प्रेरयितारमाह- कृतान्तइत्यादि । मद्विवासने मद्विवासनप्रेरणायां । एवमभिषेकनिवर्तनप्रेरणायांकृतान्तः दैवमेव । इन्द्रादीनांदुःखनिवर्तकादृष्टमेवेतिगूढं । मत्प्रजानांमत्कृत परिपालनलाभाभावजनकमदृष्टमितिस्फुटं । यत्तुराम स्प्राकृतं दुरदृष्टंदैवमितितन्न । भगवतस्तस्याभावात् । स० इवशब्दश्वावधारणे ॥ १५ ॥ रामानु० कृतान्तविहितः कृतः अन्तोयेने ति व्युत्पत्त्याकृतान्त शब्देन कालउच्यते । तेनविहितः कालचोदितइत्यर्थः । दैवः देवसंबन्धी | सत्य० नान्यद्दैवात्समर्थ येइत्युपसंहा- रादत्रापिकृतान्तशब्दस्तदर्थः ॥ १६ ॥ [ पा० ] १ ख. विधानंतत् २ च. छ. झ ञ ट पुरः ३ ख. वन. ४ ख. ङ. च. छ. झ ञ ट मभिषेचयतां. ५ ङ. ट. प्रणिहितायेन. ६ ङ. छ. ट. मनश्चानु. ७ ङ. झ. एव. ज. चैव. ८ च. झ ञ. मद्विवासने ९ घ. विवर्तने. १० ङ. छ. झ. ट. वेदने. ११ ङ. छ. झ. ट. यदितस्यानभावोऽयं. घ. यदिभावोनचैवायं.