पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०४ श्रीमद्वाल्मीकिरामायणम् । स मातरं चैव विसंज्ञकल्पामार्तं च सौमित्रिमभिप्रतप्तम् ॥ धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ ५६ ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्तिं च पराक्रमं च ॥ मम त्वभिप्रायमसंनिरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ ५७ ॥ धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफलोदयेषु ।। [ अयोध्याकाण्डम् २ "ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याऽभिमता सुपुत्रा ॥ ५८ ॥ यस्तु सर्वे स्युरसंनिविष्टा धर्मो यतः स्यात्तदुपक्रमेत ॥ द्वेष्यो भवत्यर्थपरी हि लोके कामात्मता खल्वपि न प्रशस्ता ॥ ५९ ॥ गुरुश्च राजा च पिता च वृद्धः क्रोधात्महर्षाद्यदिवाऽपि कामात् ॥ ययादिशेत्कार्यमवेक्ष्य धर्म कस्तं न कुर्यादनृशंसवृत्तिः ॥ ६० ॥ स वैं न शक्नोमि पितुः प्रतिज्ञामिमामकर्तुं सकलां यथावत् ॥ अत्रनरैरित्युपमानगतबहुवचनेनपुनः सौमित्रिणापित- | रवगताः तेसर्वे तत्र फलोदयेषु स्युः समर्थाः स्युः । थैवोक्तमितिगम्यते । अतएवमातरंसौमित्रिंचेतिवक्ष्यते मेअसंशयं मयानिश्चितमित्यर्थः । यथाउक्तगुणविशि- ॥५५।। तत्र तस्मिन्धर्मसङ्कटे । अतिकृच्छ्रावस्थायां एता- ष्टाभार्याफलसाधनंतथेति । अस्मिन्पक्षेअध्याहारादि- दृशधर्मैकनिष्णातपुरुषान्तरस्याभावात् स एवार्हतीति क्लेशोनास्ति । उत्तरश्लोकानुरूप्यंच ॥ ५८ ॥ एवंध- वाल्मीकिस्स्तौति ॥५६॥ अभ्यसि व्यथयसि ||५७|| र्मादीनांफलसाधनत्वंनिर्णीतं तेष्वविशेषादन्यतमस्या- “ धर्मोहिपरमोलोके " इत्यादिनापूर्वसंग्रहेणोक्तंप्रप- श्रयणीयत्वेप्राप्ते आह— यस्मिन्निति । यस्मिन्कर्मणि चयति — धर्मेति । तातेतिसान्त्वसंबोधने । किलेति आश्रीयमाणे सर्वे अर्थादयस्त्रयः । असंनिविष्टाः प्रसिद्धौ । लोकइतिमोक्षव्यावृत्तिः । धर्मफलोदयेषु घ- नप्रविशन्ति । नसंभवन्तीतियावत् । किंतुयतोधर्मः र्मस्यफलभूतानांसौख्यानामुदयेषुप्राप्तिषु । समीक्षिताः यस्माद्धर्मएवस्यात्तदारभेत । अथवायस्मिन्कर्मणिसर्वे उपायत्वेननिश्चिताः । येधर्मार्थकामाः ते सर्वे तत्र ध- धर्मार्थकामा : असंनिविष्टाःस्युःअविद्यमानाभवेयुः । र्मेस्युः । धर्मएवानुष्ठितेसौख्यातिशयप्रदानस्वभावाः | तत्कर्मनोपक्रमेत । यतः यस्मात्कर्मणः । धर्म: स्यात् सर्वेपुरुषार्थाः सिध्यन्तीतिभावः । अत्रार्थे मे असंश- तदुपक्रमेत | प्रथमयोजनायामर्थकामयोःसंनिवेशेको यं संशयोनास्ति । अर्थाभावेऽव्ययीभावः । उक्तार्थे दोषइत्यत्राइ – द्वेष्यइति । तस्मादर्थकामौपरित्यज्यके- दृष्टान्तमाह—भार्येत्यादि । यथाभार्या वश्या अनुकू- वलधर्मपरोभवेदित्यर्थः ॥ ५९ ॥ यतोधर्मएवकर्तव्यो- लासतीधर्मंजनयति, अभिमता प्रिया कामं, सुपुत्रासती | Sतआह - गुरुरिति । गुरुः धनुर्वेदनीतिशास्त्राद्युपदे- अर्थ । सुलक्षणसुलग्नप्रभवपुत्रेजातेहिपितुरर्थाः सिध्य- शात् । यदिवेत्येकनिपातो वार्थे । अपिचेतिवत् । न्तीति तथासर्वपुरुषार्थानां धर्मएवनिदानं । तथाहि । | धर्म सत्यप्रतिज्ञत्वरूपमवेक्ष्य तत्परिपालनायेत्यर्थः । धर्मोहिधर्महेतुरर्थहेतुःकाम्यमानस्रक्चन्दनवनितादि- यत्कार्यव्यादिशेत् नियुञ्जीत । तत्कर्मअनृशंसवृत्तिः हेतुश्च । अतोधर्मएवसमाश्रयणीयइतिभावः । यद्वा कोनकुर्यात् । योनकरोतिसकेवलंनृशंसइतिभावः लोकेधर्मादयःफलसाधनत्वेनसमीक्षिताः शास्त्रादिभि- | || ६० || सोहं अनृशंसोहं । पितुःप्रतिज्ञां वरदान साधनेनतत्वज्ञानेनापि । शि० स्वधया स्वधादिशब्दवत्यानिखिलक्रिययेत्यर्थः ॥ ५४ ॥ शि० विसंज्ञकल्पां विसंज्ञसंज्ञाराहिसं कल्पयतिकरोतिसातां । तच्चेष्टादर्शनमात्रेणान्याअपिविसंज्ञाभवन्तीत्यर्थः ॥ ५६ ॥ ति० एवंसुतरांदुःखं मा माकुर्वित्यर्थः ॥ ५७॥ ति० इमांसकलांसंपूर्णानकर्तुनशक्नोमि ॥ ६१ ॥ [ पा० ] १ क. सहयर्द सि. घ. समभ्यर्दसि. २ क. छ. झ ञ ट मासुदुःखम्. ज. मांसुदुःखितं. ३ क—ट. खलु. ४ ङ. छ. झ. ट. जीवलोके. ५ क. ख. ङ. च. छ. झ. ञ. ट. येतत्र. ६ ख. घ - ट. सपुत्रा. ७ ङ. छ. झ. ट. खल्वति. ८ छ. झ. ट. व्थवापि. ९ घ. मोहात्. १० ङ. छ. झ. ट. नते. ११ ङ च छ. झ ञ ट . मिमांनकर्ते.