पृष्ठम्:वाल्मीकिरामायणम्-अयोध्याकाण्डम्.djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः २१ ] श्रीमद्गोविन्दराजीयव्याख्यासमलंकृतम् । सह्यावयोस्तात गुरुर्नियोगे देव्याश्च भर्ता स गतिः स धर्मः ॥ ६१ ॥ तस्मिन्पुनर्जीवति धर्मराजे विशेषतः स्खे पथि वर्तमाने ॥ देवी मया सार्धमितोपगच्छेत्कथंखिदन्या विधवेव नारी ॥ ६२ ॥ सा माऽनुमन्यस्व वनं व्रजन्तं कुरुष्व नः स्वस्त्ययनानि देवि || यथा समाप्ते पुनराव्रजेयं यथा हि सत्येन पुनर्ययातिः || ६३ ॥ यशो ह्यहं केवलराज्यकारणान पृष्ठतः कर्तुमलं महोदयम् ॥ अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य महीमधर्मतः ॥ ६४ ॥ प्रसादयन्नरवृषभ: स्वमातरं पराक्रमाजिगमिषुरेव दण्डकान् || अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६५ ॥ इत्या श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥ २१ ॥ १०५ हेतुकभरताभिषेकमद्विवासनरूपांप्रतिज्ञां | अकर्तुनश- | हं” इतिवक्ष्यमाणलक्ष्मणवचनंचोपपद्यते । स्वस्त्यय- क्नोमि। अवश्यंकुर्यामित्यर्थः । तत्रहेतुमाह - सहीति । नानि शोभनप्राप्तिप्रार्थनानि | समाप्ते चतुर्दशवर्षाच- आवयोः ममभरतस्यचेत्यर्थः । नियोगे गुरुः प्रभुरि- रणीयेव्रतेसमाप्ते । यथापुनरागच्छेयंतथास्वस्त्ययना- त्यर्थः । देव्याः कौसल्यायाः । तथाचदेव्यापितद्वच - | निकुरुष्व | पुनरागमनेनिदर्शनमाह – यथेति । स्व- नंनातिक्रमणीयमितिभावः । धर्म: अलौकिकश्रेय- र्गाच्युतोययातिः यथासत्येन सत्यवचनेन । अष्टका- साधनम् ॥ ६१ ॥ देव्याश्चेत्यस्याशयमुद्घाटयति- दिदौहित्रोक्तसत्यवचनेन । पुनःस्वर्गमगच्छत्तथेत्यर्थः । तस्मिन्निति । धर्मराजे धर्मप्रवर्तके । विशेषत: पूर्वरा- तथोक्तंमहाभारते “ आतिष्ठस्वरथंराजन्विक्रमस्ववि- जापेक्षयाविशिष्य | स्वेपथि स्वासाधारणेपथि । धर्म- हायसम् । वयमप्यत्रयास्यामोयत्रलोको भविष्यति " मार्गे । वर्तमाने स्वमर्यादानतिलङ्घिनीत्यर्थः । तस्मिन्- इत्यादिना ॥ ६३ ॥ केवलराज्यकारणात् धर्मविरहि- गतिभूतेभर्तरिजीवति देवी कृताभिषेकामहिषी । सह- तराज्यहेतोः । महोदयं महाफलं । यशः पृष्ठतः कर्तुं धर्मचारिणीतियावत् । मया पुत्रेणसह । अन्येव या- उपेक्षितुं । अहंनालं नसमर्थोस्मि । किंच अदीर्घकाले काचित्स्त्रीव । कथंस्वित् कथंवा | वनमपगच्छेत् अभ- चञ्चले । जीविते प्राणधारणे | निमित्तसप्तमीयं । त र्टकायाएवपुत्रेण सहवनगमनमुचितमितिभावः ॥६२|| टिद्वञ्च चलजीवित निमित्तम् । अवरां तुच्छप्रयोजन- सा जीवद्भर्तृकात्वं । मा मां । अनुमन्यस्व अनुजानी- भूतां । महींअधर्मतोनवृणे नस्वीकरोमि ॥ ६४ ॥ प- हि । इतः पूर्ववनगमनंप्रतिसीताभिप्रायस्यापरिज्ञातत्वा- राक्रमात् “ रामतस्मादितःशीघ्रंवनंगन्तुंत्वमर्हसि " तू "दीप्तमग्निमरण्यंवायदिराम: प्रवेक्ष्यति । प्रविष्टं | इत्युक्तकैकेयीप्रेरणात् । अनुजं | दर्शनं स्वमतं । अनु- तत्रमदेवित्वंपूर्वमुपधारय" इत्युत्तयालक्ष्मणाभिप्राय- शास्य प्रदत्यर्थः । शासिर्द्विकर्मकः । हृदिप्रदक्षिणं स्यज्ञातत्वाच्च नइत्येतदावयोरित्यस्मिन्नर्थेवर्तते । “ अ- चकार प्रदक्षिणकर्तुसंकल्पितवानित्यर्थः । लोकप्रसि- स्मदोद्वयोश्च ” इतिद्विवचनेबहुवचनादेशादेवं व्याख्या- द्धात्रयः पुरुषार्थाः । तेषुसर्वमूलत्वादितरयोःसापाय- तम् । एवंचसति “ अनुज्ञातश्च भवतापूर्वमेवयदस्म्य- त्वाञ्चधर्मएवाश्रयणीयइतिस्थापितंभवति ॥ ६५॥ इति । सत्य० नः त्रयाणां ॥ ६३ ॥ शि० पराक्रमात् परेषांमुनिशत्रूणां आक्रमः विध्वंसनं तस्माद्धेतोः । दण्डकानू जिगमिषुःसरामः मातरं अनुजंच दर्शनं धर्मविषयकज्ञानं । अनुशास्य जननींप्रदक्षिणं हृदि हृदये | चकार । प्रत्यक्षप्रदक्षिणस्य वियोगज्ञापकत्वात्तन्नकृत- मितितात्पर्य | सत्य० पराक्रमात् ल्यब्लोपनित्तापञ्चमी । शौर्यमाश्रित्य | दर्शनं धर्मरहस्यं | हृदि ध्यायनप्रदक्षिणंचकार । यद्वाप- राक्रमात् परस्याः शत्रुभूतायाः सपत्न्याः अक्रमात् ज्येष्ठेसत्यपिकनिष्ठस्यराज्यदापनप्रयत्नरूपात् ॥६५॥ इत्येकविंशः सर्गः ॥ २१ ॥ [ पा० ] १ ङ. झ. ट. गतिश्च. २ ङ. छ. झ. ट. मितोभिगच्छेत्. क. ख. च. ज. मितोनुगच्छेत्. ३ घ. ज. कुरुष्वमे, ख. कुरुष्वच. ४ ख. कालस्यनजीवितस्य ५ क. ग–ञ समातरं ख. स्समाहितः, वा. रा. ४६